ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [119]  Tena  kho  pana  samayena jāṇussoṇi brāhmaṇo tadahuposathe
sīsanhāto   navaṃ   khomayugaṃ   nivattho   allakusamuṭṭhiṃ   ādāya   bhagavato
avidūre   ekamantaṃ   ṭhito   hoti  .  addasā  kho  bhagavā  jāṇussoṇiṃ
brāhmaṇaṃ   tadahuposathe   sīsanhātaṃ   navaṃ   khomayugaṃ  nivatthaṃ  allakusamuṭṭhiṃ
ādāya    avidūre   ekamantaṃ   ṭhitaṃ   disvāna   jāṇussoṇiṃ   brāhmaṇaṃ
etadavoca  kiṃ  nu  tvaṃ  brāhmaṇa  tadahuposathe  sīsanhāto  navaṃ  khomayugaṃ
nivattho   allakusamuṭṭhiṃ   ādāya   ekamantaṃ   ṭhito   kiṃ  nu  ajja  1-
brāhmaṇakulassāti. Paccorohaṇī bho gotama ajja brāhmaṇakulassāti.
     {119.1}  Yathākathaṃ  pana brāhmaṇa brāhmaṇānaṃ paccorohaṇī hotīti.
Idha  bho  gotama  brāhmaṇā  tadahuposathe  sīsanhātā navaṃ khomayugaṃ nivatthā
allena gomayena paṭhaviṃ opuñjitvā 2- haritehi kusehi pattharitvā antarā ca
@Footnote: 1 Ma. nvajja. Yu. kiṃ nu kho ajja. 2 Po. omuñjetvā.

--------------------------------------------------------------------------------------------- page252.

Velaṃ antarā ca agyāgāraṃ seyyaṃ kappenti te taṃ rattiṃ tikkhattuṃ paccuṭṭhāya pañjalikā aggiṃ namassanti paccorohāma bhavantaṃ paccorohāma bhavantanti pahutena ca sappitelena navanītena aggiṃ santappenti tassā ca rattiyā accayena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti evaṃ bho gotama brāhmaṇānaṃ paccorohaṇī hotīti. {119.2} Aññathā kho brāhmaṇa brāhmaṇānaṃ paccorohaṇī [1]- aññathā ca pana ariyassa vinaye paccorohaṇī hotīti . yathākathaṃ pana bho gotama ariyassa vinaye paccorohaṇī hoti sādhu me bhavaṃ gotamo tathādhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotīti . Tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . Evaṃ bhoti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. {119.3} Bhagavā etadavoca idha brāhmaṇa ariyasāvako iti paṭisañcikkhati micchādiṭṭhiyā kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati micchādiṭṭhiyā paccorohati {119.4} micchāsaṅkappassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsaṅkappaṃ pajahati micchāsaṅkappā paccorohati micchāvācāya kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvācaṃ pajahati micchāvācāya paccorohati micchākammantassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchākammantaṃ pajahati micchākammantā @Footnote: 1 Ma. etthantare hotīti atthi.

--------------------------------------------------------------------------------------------- page253.

Paccorohati micchāājīvassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāājīvaṃ pajahati micchāājīvā paccorohati micchāvāyāmassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvāyāmaṃ pajahati micchāvāyāmā paccorohati micchāsatiyā kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsatiṃ pajahati micchāsatiyā paccorohati micchāsamādhissa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāsamādhiṃ pajahati micchāsamādhimhā paccorohati micchāñāṇassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāñāṇaṃ pajahati micchāñāṇā 1- paccorohati micchāvimuttiyā kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchāvimuttiṃ pajahati micchāvimuttiyā paccorohati evaṃ kho brāhmaṇa ariyassa vinaye paccorohaṇī hotīti. {119.5} Aññathā bho gotama brāhmaṇānaṃ paccorohaṇī aññathā capana ariyassa vinaye paccorohaṇī hoti imissā ca bho gotama ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇī kallaṃ na agghati soḷasiṃ abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatanti.


             The Pali Tipitaka in Roman Character Volume 24 page 251-253. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=119&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=119&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=119&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=119&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=119              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8453              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8453              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :