ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                   Jāṇussoṇivaggo dutiyo
     [156]    Tena   kho   pana   samayena   jāṇussoṇi   brāhmaṇo
tadahuposathe   sīsanhāto   navaṃ   khomayugaṃ  nivattho  allakusamuṭṭhiṃ  ādāya
bhagavato  avidūre  ekamantaṃ  ṭhito  hoti . Addasā kho bhagavā jāṇussoṇiṃ
brāhmaṇaṃ   tadahuposathe   sīsanhātaṃ   navaṃ   khomayugaṃ  nivatthaṃ  allakusamuṭṭhiṃ
ādāya   ekamantaṃ   ṭhitaṃ   disvāna   jāṇussoṇiṃ   brāhmaṇaṃ  etadavoca
kiṃ   nu   tvaṃ  brāhmaṇa  tadahuposathe  sīsanhāto  navaṃ  khomayugaṃ  nivattho
allakusamuṭṭhiṃ  ādāya  ekamantaṃ  ṭhito  kiṃ nu kho ajja brāhmaṇakulassāti.
Paccorohaṇī bho gotama ajja brāhmaṇakulassāti.
     {156.1}   Yathākathaṃ   pana   brāhmaṇa   brāhmaṇānaṃ  paccorohaṇī
hotīti   .   idha  bho  gotama  brāhmaṇā  tadahuposathe  sīsanhātā  navaṃ
khomayugaṃ  nivatthā  allena  gomayena  paṭhaviṃ  opuñjitvā  haritehi  kusehi
pattharitvā antarā ca velaṃ antarā ca agyāgāraṃ seyyaṃ kappenti te taṃ rattiṃ

--------------------------------------------------------------------------------------------- page268.

Tikkhattuṃ paccuṭṭhāya pañjalikā aggiṃ namassanti paccorohāma bhavantaṃ paccorohāma bhavantanti pahutena ca sappitelena navanītena aggiṃ santappenti tassā ca rattiyā accayena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti evaṃ kho bho gotama brāhmaṇānaṃ paccorohaṇī hotīti aññathā kho brāhmaṇānaṃ paccorohaṇī hoti aññathā ca pana ariyassa vinaye paccorohaṇī hotīti yathākathaṃ pana bho gotama ariyassa vinaye paccorohaṇī hoti sādhu vata me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotīti. {156.2} Tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhoti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi . bhagavā etadavoca idha brāhmaṇa ariyasāvako iti paṭisañcikkhati pāṇātipātassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya pāṇātipātaṃ pajahati pāṇātipātā paccorohati adinnādānassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya adinnādānaṃ pajahati adinnādānā paccorohati kāmesu micchācārassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya kāmesu micchācāraṃ pajahati kāmesu micchācārā paccorohati {156.3} musāvādassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya musāvādaṃ pajahati musāvādā paccorohati pisuṇāya vācāya kho pāpako vipāko diṭṭheceva

--------------------------------------------------------------------------------------------- page269.

Dhamme abhisamparāyañcāti so iti paṭisaṅkhāya pisuṇaṃ vācaṃ pajahati pisuṇāya vācāya paccorohati pharusāya vācāya kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya pharusaṃ vācaṃ pajahati pharusāya vācāya paccorohati samphappalāpassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya samphappalāpaṃ pajahati samphappalāpā paccorohati {156.4} abhijjhāya kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya abhijjhaṃ pajahati abhijjhāya paccorohati byāpādassa kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya byāpādaṃ pajahati byāpādā paccorohati micchādiṭṭhiyā kho pāpako vipāko diṭṭheceva dhamme abhisamparāyañcāti so iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati micchādiṭṭhiyā paccorohati evaṃ kho brāhmaṇa ariyassa vinaye paccorohaṇī hotīti. {156.5} Aññathā [1]- bho gotama brāhmaṇānaṃ paccorohaṇī hoti aññathā ca pana ariyassa vinaye paccorohaṇī hoti imissā ca bho gotama ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇī kallaṃ nāgghati soḷasiṃ abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.


             The Pali Tipitaka in Roman Character Volume 24 page 267-269. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=156&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=156&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=156&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=156&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=156              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :