ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                   Jāṇussoṇivaggo dutiyo
     [156]    Tena   kho   pana   samayena   jāṇussoṇi   brāhmaṇo
tadahuposathe   sīsanhāto   navaṃ   khomayugaṃ  nivattho  allakusamuṭṭhiṃ  ādāya
bhagavato  avidūre  ekamantaṃ  ṭhito  hoti . Addasā kho bhagavā jāṇussoṇiṃ
brāhmaṇaṃ   tadahuposathe   sīsanhātaṃ   navaṃ   khomayugaṃ  nivatthaṃ  allakusamuṭṭhiṃ
ādāya   ekamantaṃ   ṭhitaṃ   disvāna   jāṇussoṇiṃ   brāhmaṇaṃ  etadavoca
kiṃ   nu   tvaṃ  brāhmaṇa  tadahuposathe  sīsanhāto  navaṃ  khomayugaṃ  nivattho
allakusamuṭṭhiṃ  ādāya  ekamantaṃ  ṭhito  kiṃ nu kho ajja brāhmaṇakulassāti.
Paccorohaṇī bho gotama ajja brāhmaṇakulassāti.
     {156.1}   Yathākathaṃ   pana   brāhmaṇa   brāhmaṇānaṃ  paccorohaṇī
hotīti   .   idha  bho  gotama  brāhmaṇā  tadahuposathe  sīsanhātā  navaṃ
khomayugaṃ  nivatthā  allena  gomayena  paṭhaviṃ  opuñjitvā  haritehi  kusehi
pattharitvā antarā ca velaṃ antarā ca agyāgāraṃ seyyaṃ kappenti te taṃ rattiṃ
Tikkhattuṃ   paccuṭṭhāya   pañjalikā   aggiṃ  namassanti  paccorohāma  bhavantaṃ
paccorohāma   bhavantanti   pahutena   ca   sappitelena   navanītena  aggiṃ
santappenti    tassā   ca   rattiyā   accayena   paṇītena   khādanīyena
bhojanīyena  brāhmaṇe  santappenti  evaṃ  kho  bho  gotama  brāhmaṇānaṃ
paccorohaṇī   hotīti   aññathā   kho   brāhmaṇānaṃ   paccorohaṇī  hoti
aññathā   ca   pana   ariyassa   vinaye   paccorohaṇī   hotīti   yathākathaṃ
pana  bho  gotama  ariyassa  vinaye  paccorohaṇī  hoti  sādhu  vata me bhavaṃ
gotamo tathā dhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotīti.
     {156.2}  Tenahi  brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti.
Evaṃ  bhoti  kho  jāṇussoṇi  brāhmaṇo  bhagavato  paccassosi  .  bhagavā
etadavoca  idha  brāhmaṇa  ariyasāvako  iti  paṭisañcikkhati  pāṇātipātassa
kho   pāpako   vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti  so  iti
paṭisaṅkhāya     pāṇātipātaṃ     pajahati     pāṇātipātā    paccorohati
adinnādānassa  kho  pāpako  vipāko  diṭṭheceva dhamme abhisamparāyañcāti
so   iti   paṭisaṅkhāya   adinnādānaṃ  pajahati  adinnādānā  paccorohati
kāmesu   micchācārassa   kho   pāpako   vipāko   diṭṭheceva   dhamme
abhisamparāyañcāti    so    iti    paṭisaṅkhāya    kāmesu    micchācāraṃ
pajahati kāmesu micchācārā paccorohati
     {156.3}  musāvādassa  kho  pāpako  vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti   so   iti   paṭisaṅkhāya  musāvādaṃ  pajahati  musāvādā
paccorohati   pisuṇāya   vācāya   kho   pāpako   vipāko   diṭṭheceva
Dhamme   abhisamparāyañcāti   so   iti   paṭisaṅkhāya  pisuṇaṃ  vācaṃ  pajahati
pisuṇāya   vācāya  paccorohati  pharusāya  vācāya  kho  pāpako  vipāko
diṭṭheceva   dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya  pharusaṃ  vācaṃ
pajahati   pharusāya   vācāya   paccorohati   samphappalāpassa  kho  pāpako
vipāko   diṭṭheceva   dhamme   abhisamparāyañcāti   so  iti  paṭisaṅkhāya
samphappalāpaṃ pajahati samphappalāpā paccorohati
     {156.4}   abhijjhāya   kho  pāpako  vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti   so   iti   paṭisaṅkhāya   abhijjhaṃ   pajahati   abhijjhāya
paccorohati   byāpādassa   kho   pāpako   vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti   so   iti   paṭisaṅkhāya  byāpādaṃ  pajahati  byāpādā
paccorohati   micchādiṭṭhiyā   kho   pāpako  vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti     so    iti    paṭisaṅkhāya    micchādiṭṭhiṃ    pajahati
micchādiṭṭhiyā   paccorohati   evaṃ   kho   brāhmaṇa   ariyassa   vinaye
paccorohaṇī hotīti.
     {156.5}  Aññathā  [1]-  bho  gotama  brāhmaṇānaṃ  paccorohaṇī
hoti  aññathā  ca  pana  ariyassa  vinaye  paccorohaṇī hoti imissā ca bho
gotama    ariyassa   vinaye   paccorohaṇiyā   brāhmaṇānaṃ   paccorohaṇī
kallaṃ   nāgghati   soḷasiṃ   abhikkantaṃ   bho   gotama  .pe.  upāsakaṃ  maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     [157]   Ariyaṃ  vo  bhikkhave  paccorohaṇiṃ  desissāmi  taṃ  suṇātha
sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho te bhikkhū bhagavato
@Footnote: 1 Ma. Yu. khosaddo dissati.
Paccassosuṃ  .  bhagavā  etadavoca  katamā  ca  bhikkhave ariyā paccorohaṇī
idha   bhikkhave   ariyasāvako   iti   paṭisañcikkhati   pāṇātipātassa   kho
pāpako  vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti so iti paṭisaṅkhāya
pāṇātipātaṃ    pajahati    pāṇātipātā    paccorohati    adinnādānassa
kho   pāpako   vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti  so  iti
paṭisaṅkhāya     adinnādānaṃ     pajahati     adinnādānā    paccorohati
kāmesu   micchācārassa   kho   pāpako   vipāko   diṭṭheceva   dhamme
abhisamparāyañcāti    so    iti    paṭisaṅkhāya    kāmesu    micchācāraṃ
pajahati kāmesu micchācārā paccorohati
     {157.1}  musāvādassa  kho  pāpako  vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti     so     iti    paṭisaṅkhāya    musāvādaṃ    pajahati
musāvādā  paccorohati  pisuṇāya  vācāya  kho pāpako vipāko diṭṭheceva
dhamme   abhisamparāyañcāti   so   iti   paṭisaṅkhāya  pisuṇaṃ  vācaṃ  pajahati
pisuṇāya   vācāya  paccorohati  pharusāya  vācāya  kho  pāpako  vipāko
diṭṭheceva   dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya  pharusaṃ  vācaṃ
pajahati   pharusāya   vācāya   paccorohati   samphappalāpassa  kho  pāpako
vipāko   diṭṭheceva   dhamme   abhisamparāyañcāti   so  iti  paṭisaṅkhāya
samphappalāpaṃ    pajahati    samphappalāpā    paccorohati   abhijjhāya   kho
pāpako   vipāko   diṭṭheceva   dhamme   abhisamparāyañcāti   so   iti
paṭisaṅkhāya    abhijjhaṃ    pajahati    abhijjhāya   paccorohati   byāpādassa
kho   pāpako   vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti  so  iti
Paṭisaṅkhāya   byāpādaṃ   pajahati   byāpādā   paccorohati  micchādiṭṭhiyā
kho   pāpako   vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti  so  iti
paṭisaṅkhāya    micchādiṭṭhiṃ    pajahati    micchādiṭṭhiyā   paccorohati   ayaṃ
vuccati bhikkhave ariyā paccorohaṇīti.
     [158]   Athakho  sagāravo  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   sagāravo
brāhmaṇo   bhagavantaṃ   etadavoca  kiṃ  nu  kho  bho  gotama  orimaṃ  tīraṃ
kiṃ pārimaṃ tīranti.
     {158.1}  Pāṇātipāto  kho  brāhmaṇa  orimaṃ  tīraṃ pāṇātipātā
veramaṇī    pārimaṃ    tīraṃ    adinnādānaṃ   orimaṃ   tīraṃ   adinnādānā
veramaṇī   pārimaṃ   tīraṃ   kāmesu   micchācāro   orimaṃ   tīraṃ  kāmesu
micchācārā   veramaṇī   pārimaṃ  tīraṃ  musāvādo  orimaṃ  tīraṃ  musāvādā
veramaṇī   pārimaṃ   tīraṃ   pisuṇā   vācā  orimaṃ  tīraṃ  pisuṇāya  vācāya
veramaṇī   pārimaṃ   tīraṃ   pharusā   vācā  orimaṃ  tīraṃ  pharusāya  vācāya
veramaṇī    pārimaṃ    tīraṃ   samphappalāpo   orimaṃ   tīraṃ   samphappalāpā
veramaṇī   pārimaṃ   tīraṃ   abhijjhā   orimaṃ   tīraṃ  anabhijjhā  pārimaṃ  tīraṃ
byāpādo   orimaṃ   tīraṃ   abyāpādo  pāramaṃ  tīraṃ  micchādiṭṭhi  orimaṃ
tīraṃ   sammādiṭṭhi   pārimaṃ   tīraṃ   idaṃ   kho   brāhmaṇa   orimaṃ   tīraṃ
idaṃ pārimaṃ tīranti.
     Appakā te manussesu           ye janā pāragāmino
         Athāyaṃ itarā pajā            tīramevānudhāvati.
         Ye ca kho sammadakkhāte     dhamme dhammānuvattino
         te janā pāramessanti      maccudheyyaṃ suduttaraṃ.
         Kaṇhaṃ dhammaṃ vippahāya      sukkaṃ bhāvetha paṇḍito
         okā anokamāgamma       viveke yattha dūramaṃ.
         Tatrābhiratimiccheyya          hitvā kāme akiñcano
         pariyodapeyya attānaṃ      cittaklesehi paṇḍito.
         Yesaṃ sambodhiyaṅgesu          sammā cittaṃ subhāvitaṃ
         ādānapaṭinissagge        anupādāya ye ratā
         khīṇāsavā jutimanto        te loke parinibbutāti.
     [159]   Orimañca  vo  bhikkhave  tīraṃ  desissāmi  pārimañca  tīraṃ
taṃ   suṇātha   .pe.   katamañca   bhikkhave   orimaṃ  tīraṃ  katamañca  pārimaṃ
tīraṃ   pāṇātipāto   kho   bhikkhave  orimaṃ  tīraṃ  pāṇātipātā  veramaṇī
pārimaṃ   tīraṃ   adinnādānaṃ   orimaṃ  tīraṃ  adinnādānā  veramaṇī  pārimaṃ
tīraṃ   kāmesu   micchācāro  orimaṃ  tīraṃ  kāmesu  micchācārā  veramaṇī
pārimaṃ   tīraṃ   musāvādo   orimaṃ   tīraṃ   musāvādā   veramaṇī  pārimaṃ
tīraṃ   pisuṇā   vācā   orimaṃ   tīraṃ  pisuṇāya  vācāya  veramaṇī  pārimaṃ
tīraṃ  pharusā  vācā  orimaṃ  tīraṃ  pharusāya  vācāya  veramaṇī  pārimaṃ  tīraṃ
samphappalāpo   orimaṃ  tīraṃ  samphappalāpā  veramaṇī  pārimaṃ  tīraṃ  abhijjhā
orimaṃ  tīraṃ  anabhijjhā  pārimaṃ  tīraṃ  byāpādo  orimaṃ  tīraṃ  abyāpādo
Pārimaṃ   tīraṃ   micchādiṭṭhi   orimaṃ   tīraṃ   sammādiṭṭhi  pārimaṃ  tīraṃ  idaṃ
kho bhikkhave orimaṃ tīraṃ idaṃ pārimaṃ tīranti.
         Appakā te manussesu       ye janā pāragāmino
         athāyaṃ itarā pajā            tīramevānudhāvati.
         Ye ca kho sammadakkhāte     dhamme dhammānuvattino
         te janā pāramessanti      maccudheyyaṃ suduttaraṃ.
         Kaṇhaṃ dhammaṃ vippahāya      sukkaṃ bhāvetha paṇḍito
         okā anokamāgamma       viveke yattha dūramaṃ.
         Tatrābhiratimiccheyya          hitvā kāme akiñcano
         pariyodapeyya attānaṃ      cittaklesehi paṇḍito.
         Yesaṃ sambodhiyaṅgesu          sammā cittaṃ subhāvitaṃ
         ādānapaṭinissagge        anupādāya ye ratā
         khīṇāsavā jutimanto         te loke parinibbutāti.
     [160]  Adhammo  ca  bhikkhave  veditabbo  anattho  ca  dhammo  ca
veditabbo    attho    ca    adhammañca   viditvā   anatthañca   dhammañca
viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
     Katamo   ca   bhikkhave   adhammo   ca   anattho  ca  pāṇātipāto
adinnādānaṃ  kāmesu  micchācāro  musāvādo  pisuṇā vācā pharusā vācā
samphappalāpo   abhijjhā   byāpādo   micchādiṭṭhi   ayaṃ  vuccati  bhikkhave
Adhammo  ca  anattho  ca  .  katamo  ca  bhikkhave  dhammo  ca  attho  ca
pāṇātipātā   veramaṇī   adinnādānā   veramaṇī   kāmesu  micchācārā
veramaṇī  musāvādā  veramaṇī  pisuṇāya  vācāya  veramaṇī  pharusāya vācāya
veramaṇī   samphappalāpā   veramaṇī   anabhijjhā   abyāpādo   sammādiṭṭhi
ayaṃ  vuccati  bhikkhave  dhammo  ca attho ca. Adhammo ca bhikkhave veditabbo
anattho   ca   dhammo   ca   veditabbo   attho  ca  adhammañca  viditvā
anatthañca   dhammañca   viditvā   atthañca   yathā   dhammo   yathā  attho
tathā paṭipajjitabbanti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     [161]  Adhammo  ca  bhikkhave  veditabbo  dhammo  ca  anattho  ca
veditabbo   attho   ca  adhammañca  viditvā  dhammañca  anatthañca  viditvā
atthañca   yathā   dhammo   yathā  attho  tathā  paṭipajjitabbanti  idamavoca
bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     {161.1}  Athakho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
atthaṃ   avibhajitvā   uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca  bhikkhave
veditabbo   dhammo   ca   anattho  ca  veditabbo  attho  ca  adhammañca
viditvā  dhammañca  anatthañca  viditvā  atthañca  yathā  dhammo  yathā attho
tathā  paṭipajjitabbanti  ko  nu  kho  imassa  bhagavatā saṅkhittena uddesassa
uddiṭṭhassa   vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  vibhajeyyāti
Athakho tesaṃ bhikkhūnaṃ etadahosi
     {161.2}  ayaṃ  kho  āyasmā  mahākaccāno  satthu ceva saṃvaṇṇito
sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ  pahoti  āyasmā  1- mahākaccāno
imassa   bhagavatā   saṅkhittena   uddesassa  uddiṭṭhassa  vitthārena  atthaṃ
avibhattassa  vitthārena  atthaṃ  vibhajituṃ  yannūna mayaṃ yenāyasmā mahākaccāno
tenupasaṅkameyyāma   upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ   etamatthaṃ
puccheyyāma   yathā  no  āyasmā  mahākaccāno  byākarissati  tathā  naṃ
dhāressāmāti  atha  kho  te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmatā   mahākaccānena   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ   sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  ekamantaṃ  nisinnā  kho
te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ
     {161.3}  idaṃ  kho  no āvuso kaccāna bhagavā saṅkhittena uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho  adhammo  ca  bhikkhave  veditabbo  dhammo ca anattho ca veditabbo
attho    ca    adhammañca    viditvā    dhammañca    anatthañca   viditvā
atthañca   yathā   dhammo   yathā   attho   tathā   paṭipajjitabbanti  tesaṃ
no   āvuso   amhākaṃ   acirapakkantassa  bhagavato  etadahosi  idaṃ  kho
no   āvuso  bhagavā  saṅkhittena  uddesaṃ  uddisitvā  vitthārena  atthaṃ
avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca bhikkhave veditabbo
dhammo   ca   anattho   ca   veditabbo   attho  ca  adhammañca  viditvā
dhammañca   anatthañca   viditvā   atthañca   yathā   dhammo   yathā  attho
@Footnote: 1 Ma. cāyasmā.
Tathā  paṭipajjitabbanti  ko  nu  kho  imassa  bhagavatā saṅkhittena uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti
     {161.4}  tesaṃ  no  āvuso amhākaṃ etadahosi ayaṃ kho āyasmā
mahākaccāno  satthu  ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ sabrahmacārīnaṃ
pahoti   āyasmā  mahākaccāno  imassa  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  vibhajituṃ yannūna
mayaṃ    yenāyasmā    mahākaccāno   tenupasaṅkameyyāma   upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   puccheyyāma  yathā  no  āyasmā
mahākaccāno   byākarissati  tathā  naṃ  dhāressāmāti  vibhajatāyasmā  1-
mahākaccānoti seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ
caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva  mūlaṃ atikkamma
khandhaṃ   sākhāpalāse   sāraṃ   pariyesitabbaṃ   maññeyya   evaṃ  sampadamidaṃ
āyasmantānaṃ  satthari  sammukhībhūte  taṃ  bhagavantaṃ  atisitvā  amhe etamatthaṃ
paṭipucchitabbaṃ  maññatha  2-  so  hi  āvuso  bhagavā  jānaṃ  jānāti  passaṃ
passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā  pavattā
atthassa   ninnetā   amatassa   dātā   dhammasāmī  tathāgato  so  ceva
panetassa  kālo  ahosi  yaṃ  tumhe  bhagavantaṃyeva  upasaṅkamitvā etamatthaṃ
puccheyyātha 3- yathā no 4- bhagavā byākareyya tathā naṃ dhāreyyāthāti
     {161.5}  addhāvuso  5- kaccāna bhagavā jānaṃ jānāti passaṃ passati
cakkhubhūto  ñāṇabhūto  dhammabhūto  brahmabhūto vattā pavattā atthassa ninnetā
@Footnote: 1 Po. Ma. vibhajatu āyasmā. 2 Po. maññeyyātha. Yu. maññetha.
@3 Ma. paṭipuccheyyātha. 4 Ma. vo.. 5 Ma. addhā āvuso.
Amatassa  dātā  dhammasāmī  tathāgato  so  ceva  panetassa  kālo ahosi
yaṃ   mayaṃ   bhagavantaṃyeva  upasaṅkamitvā  etamatthaṃ  puccheyyāma  yathā  no
bhagavā   byākareyya   tathā  naṃ  dhāreyyāma  apicāyasmā  mahākaccāno
satthuceva   saṃvaṇṇito   sambhāvito   ca   viññūnaṃ   sabrahmacārīnaṃ   pahoti
āyasmā  mahākaccāno  imassa  bhagavatā  saṅkhittena uddesassa uddiṭṭhassa
vitthārena   atthaṃ   avibhattassa   vitthārena  atthaṃ  vibhajituṃ  vibhajatāyasmā
mahākaccāno agarukatvāti 1-.
     {161.6}  Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti.
Evamāvusoti  kho  te  bhikkhū  āyasmato  mahākaccānassa  paccassosuṃ .
Āyasmā   2-  mahākaccāno  etadavoca  yaṃ  kho  no  āvuso  bhagavā
saṅkhittena    uddesaṃ    uddisitvā    vitthārena    atthaṃ   avibhajitvā
uṭṭhāyāsanā   vihāraṃ  paviṭṭho  adhammo  ca  bhikkhave  veditabbo  dhammo
ca   anattho   ca   veditabbo   attho  ca  adhammañca  viditvā  dhammañca
anatthañca    viditvā   atthañca   yathā   dhammo   yathā   attho   tathā
paṭipajjitabbanti
     {161.7}  katamo  cāvuso  adhammo  katamo  ca  dhammo  katamo ca
anattho    katamo    ca    attho    pāṇātipāto   āvuso   adhammo
pāṇātipātā     veramaṇī    dhammo    ye    ca    pāṇātipātapaccayā
aneke  pāpakā  akusalā  dhammā  sambhavanti  ayaṃ  anattho  pāṇātipātā
veramaṇīpaccayā   ca   aneke   kusalā   dhammā  bhāvanāpāripūriṃ  gacchanti
ayaṃ   attho   .  adinnādānaṃ  āvuso  adhammo  adinnādānā  veramaṇī
dhammo   ye   ca  adinnādānapaccayā  aneke  pāpakā  akusalā  dhammā
@Footnote: 1 Po. Ma. agaruṃ karitvāti. Yu. agarukaritvā. 2 athāyasumā.
Sambhavanti   ayaṃ   anattho   adinnādānā   veramaṇīpaccayā   ca  aneke
kusalā   dhammā   bhāvanāpāripūriṃ   gacchanti   ayaṃ   attho   .  kāmesu
micchācāro  āvuso  adhammo  kāmesu  micchācārā veramaṇī dhammo ye ca
kāmesu   micchācārapaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti
ayaṃ   anattho  kāmesu  micchācārā  veramaṇīpaccayā  ca  aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho.
     {161.8}  Musāvādo  āvuso  adhammo  musāvādā veramaṇī dhammo
ye   ca   musāvādapaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti
ayaṃ   anattho   musāvādā   veramaṇīpaccayā  ca  aneke  kusalā  dhammā
bhāvanāpāripūriṃ  gacchanti  ayaṃ  attho  .  pisuṇā  vācā  āvuso adhammo
pisuṇāya  vācāya  veramaṇī  dhammo  ye  ca  pisuṇā  vācāpaccayā aneke
pāpakā   akusalā   dhammā   sambhavanti   ayaṃ  anattho  pisuṇāya  vācāya
veramaṇīpaccayā   ca   aneke   kusalā   dhammā  bhāvanāpāripūriṃ  gacchanti
ayaṃ  attho  .  pharusā  vācā  āvuso  adhammo pharusāya vācāya veramaṇī
dhammo   ye   ca   pharusavācāpaccayā  aneke  pāpakā  akusalā  dhammā
sambhavanti  ayaṃ  anattho  pharusāya  vācāya veramaṇīpaccayā ca aneke kusalā
dhammā   bhāvanāpāripūriṃ  gacchanti  ayaṃ  attho  .  samphappalāpo  āvuso
adhammo   samphappalāpā   veramaṇī   dhammo   ye  ca  samphappalāpapaccayā
aneke  pāpakā  akusalā  dhammā  sambhavanti  ayaṃ  anattho  samphappalāpā
veramaṇīpaccayā   ca   aneke   kusalā   dhammā  bhāvanāpāripūriṃ  gacchanti
Ayaṃ attho.
     {161.9}   Abhijjhā   āvuso   adhammo   anabhijjhā  dhammo  ye
ca   abhijjhāpaccayā   aneke   pāpakā  akusalā  dhammā  sambhavanti  ayaṃ
anattho   anabhijjhāpaccayā   ca   aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti   ayaṃ   attho   .   byāpādo  āvuso  adhammo  abyāpādo
dhammo   ye   ca   byāpādapaccayā   aneke  pāpakā  akusalā  dhammā
sambhavanti   ayaṃ   anattho  abyāpādapaccayā  ca  aneke  kusalā  dhammā
bhāvanāpāripūriṃ   gacchanti   ayaṃ  attho  .  micchādiṭṭhi  āvuso  adhammo
sammādiṭṭhi  dhammo  ye  ca  micchādiṭṭhipaccayā  aneke  pāpakā  akusalā
dhammā    sambhavanti    ayaṃ   anattho   sammādiṭṭhipaccayā   ca   aneke
kusalā dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho.
     {161.10}  Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā
vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca
bhikkhave  veditabbo  dhammo  ca  anattho  ca veditabbo attho ca adhammañca
viditvā  dhammañca  anatthañca  viditvā  atthañca  yathā  dhammo  yathā attho
tathā  paṭipajjitabbanti  imassapi  1-  kho  ahaṃ  āvuso bhagavatā saṅkhittena
uddesassa  uddiṭṭhassa  vitthārena  atthaṃ  avibhajitvā evaṃ vitthārena atthaṃ
ājānāmi  ākaṅkhamānā  capana  tumhe  āvuso bhagavantaṃyeva upasaṅkamitvā
etamatthaṃ puccheyyātha yathā no 2- bhagavā byākareyya tathā naṃ dhāreyyāthāti.
     {161.11} Evamāvusotikho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
@Footnote: 1 Ma. Yu. imassa. 2 Ma. Yu. vo.
Bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho
te  bhikkhū  bhagavantaṃ  etadavocuṃ  yaṃ  kho  no  bhante  bhagavā  saṅkhittena
uddesaṃ    uddisitvā    vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā
vihāraṃ   paviṭṭho   adhammo  ca  bhikkhave  veditabbo  dhammo  ca  anattho
ca   veditabbo   attho   ca   adhammañca   viditvā   dhammañca  anatthañca
viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti
     {161.12}   tesaṃ  no  bhante  amhākaṃ  acirapakkantassa  bhagavato
etadahosi  idaṃ  kho  no  āvuso  bhagavā  saṅkhittena uddesaṃ uddisitvā
vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca
bhikkhave  veditabbo  dhammo  ca  anattho  ca veditabbo attho ca adhammañca
viditvā  dhammañca  anatthañca  viditvā  atthañca  yathā  dhammo  yathā attho
tathā  paṭipajjitabbanti  ko  nu  kho  imassa  bhagavatā saṅkhittena uddesassa
uddiṭṭhassa vitthārena atthaṃ vibhajeyyāti
     {161.13}  tesaṃ  no  bhante amhākaṃ etadahosi ayaṃ kho āyasmā
mahākaccāno  satthu  ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ sabrahmacārīnaṃ
pahoti   āyasmā  mahākaccāno  imassa  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  vibhajituṃ yannūna
mayaṃ  yenāyasmā  mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ
mahākaccānaṃ   etamatthaṃ  puccheyyāma  yathā  no  āyasmā  mahākaccāno
byākarissati   tathā  naṃ  dhāressāmāti  athakho  mayaṃ  bhante  yenāyasmā
Mahākaccāno   tenupasaṅkamimhā   upasaṅkamitvā   āyasmantaṃ  mahākaccānaṃ
etamatthaṃ   pucchimhā  1-  tesaṃ  no  bhante  āyasmatā  mahākaccānena
imehi ākārehi imehi padehi imehi byañjanehi attho suvibhattoti.
     {161.14}  Sādhu  sādhu  bhikkhave  paṇḍito  bhikkhave  mahākaccāno
mahāpañño  bhikkhave  mahākaccāno  maṃ  cepi  tumhe bhikkhave upasaṅkamitvā
etamatthaṃ puccheyyātha ahampicetaṃ evameva byākareyyaṃ yathātaṃ mahākaccānena
byākataṃ esoceva tassa 2- attho evañca naṃ dhāreyyāthāti.
     [162] Adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo
attho   ca   adhammañca   viditvā   dhammañca  anatthañca  viditvā  atthañca
yathā   dhammo   yathā  attho  tathā  paṭipajjitabbanti  katamo  ca  bhikkhave
adhammo  katamo  ca  dhammo katamo ca anattho katamo ca attho pāṇātipāto
bhikkhave  adhammo  pāṇātipātā  veramaṇī  dhammo ye ca pāṇātipātapaccayā
aneke  pāpakā  akusalā  dhammā  sambhavanti  ayaṃ  anattho  pāṇātipātā
veramaṇīpaccayā   ca   aneke   kusalā   dhammā  bhāvanāpāripūriṃ  gacchanti
ayaṃ attho.
     {162.1}   Adinnādānaṃ  bhikkhave  adhammo  adinnādānā  veramaṇī
dhammo  ...  kāmesu  micchācāro  bhikkhave  adhammo kāmesu micchācārā
veramaṇī  dhammo  ... Musāvādo bhikkhave adhammo musāvādā veramaṇī dhammo
...  pisuṇā  vācā  bhikkhave adhammo pisuṇāya vācāya veramaṇī dhammo ...
Pharusavācā bhikkhave adhammo pharusāya vācāya veramaṇī dhammo ... Samphappalāpo
@Footnote: 1 Ma. apucchimhā. 2 Po. esocevetassa.
Bhikkhave  adhammo  samphappalāpā  veramaṇī  dhammo  ...  abhijjhā  bhikkhave
adhammo  anabhijjhā  dhammo  ...  byāpādo  bhikkhave adhammo abyāpādo
dhammo   ...  micchādiṭṭhi  bhikkhave  adhammo  sammādiṭṭhi  dhammo  ye  ca
micchādiṭṭhipaccayā   aneke   pāpakā   akusalā   dhammā  sambhavanti  ayaṃ
anattho   sammādiṭṭhipaccayā   ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti   ayaṃ   attho  .  adhammo  ca  bhikkhave  veditabbo  dhammo  ca
anattho   ca   veditabbo   attho   ca   adhammañca   viditvā   dhammañca
anatthañca    viditvā   atthañca   yathā   dhammo   yathā   attho   tathā
paṭipajjitabbanti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.



             The Pali Tipitaka in Roman Character Volume 24 page 267-282. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=156&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=156&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=156&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=156&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=156              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :