ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [158]   Athakho  sagāravo  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   sagāravo
brāhmaṇo   bhagavantaṃ   etadavoca  kiṃ  nu  kho  bho  gotama  orimaṃ  tīraṃ
kiṃ pārimaṃ tīranti.
     {158.1}  Pāṇātipāto  kho  brāhmaṇa  orimaṃ  tīraṃ pāṇātipātā
veramaṇī    pārimaṃ    tīraṃ    adinnādānaṃ   orimaṃ   tīraṃ   adinnādānā
veramaṇī   pārimaṃ   tīraṃ   kāmesu   micchācāro   orimaṃ   tīraṃ  kāmesu
micchācārā   veramaṇī   pārimaṃ  tīraṃ  musāvādo  orimaṃ  tīraṃ  musāvādā
veramaṇī   pārimaṃ   tīraṃ   pisuṇā   vācā  orimaṃ  tīraṃ  pisuṇāya  vācāya
veramaṇī   pārimaṃ   tīraṃ   pharusā   vācā  orimaṃ  tīraṃ  pharusāya  vācāya
veramaṇī    pārimaṃ    tīraṃ   samphappalāpo   orimaṃ   tīraṃ   samphappalāpā
veramaṇī   pārimaṃ   tīraṃ   abhijjhā   orimaṃ   tīraṃ  anabhijjhā  pārimaṃ  tīraṃ
byāpādo   orimaṃ   tīraṃ   abyāpādo  pāramaṃ  tīraṃ  micchādiṭṭhi  orimaṃ
tīraṃ   sammādiṭṭhi   pārimaṃ   tīraṃ   idaṃ   kho   brāhmaṇa   orimaṃ   tīraṃ
idaṃ pārimaṃ tīranti.
     Appakā te manussesu           ye janā pāragāmino
         Athāyaṃ itarā pajā            tīramevānudhāvati.
         Ye ca kho sammadakkhāte     dhamme dhammānuvattino
         te janā pāramessanti      maccudheyyaṃ suduttaraṃ.
         Kaṇhaṃ dhammaṃ vippahāya      sukkaṃ bhāvetha paṇḍito
         okā anokamāgamma       viveke yattha dūramaṃ.
         Tatrābhiratimiccheyya          hitvā kāme akiñcano
         pariyodapeyya attānaṃ      cittaklesehi paṇḍito.
         Yesaṃ sambodhiyaṅgesu          sammā cittaṃ subhāvitaṃ
         ādānapaṭinissagge        anupādāya ye ratā
         khīṇāsavā jutimanto        te loke parinibbutāti.



             The Pali Tipitaka in Roman Character Volume 24 page 271-272. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=158&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=158&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=158&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=158&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=158              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :