ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [165]  Ekaṃ  samayaṃ  bhagavā  pāvāyaṃ viharati cundassa kammāraputtassa
ambavane   .   athakho  cundo  kammāraputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
@Footnote: 1 Ma. byāpannacittassa. 2 Ma. Yu. ayaṃ dhammoti atthi.

--------------------------------------------------------------------------------------------- page284.

Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā etadavoca kassa no tvaṃ cunda soceyyāni rocesīti. Brāhmaṇā bhante pacchābhūmakā 1- kamaṇḍalukā sevālamālakā 2- aggiparicārikā udakorohakā soceyyāni paññāpenti 3- tesāhaṃ [4]- rocemīti. {165.1} Yathākathaṃ pana cunda brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālakā aggiparicārikā udakorohakā soceyyāni paññāpentīti. Idha bhante brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālakā aggiparicārikā udakorohakā te sāvake 5- evaṃ samādapenti ehi tvaṃ ambho purisa sakālasseva 6- uṭṭhahanto sayanamhā paṭhaviṃ āmaseyyāsi no ce paṭhaviṃ āmaseyyāsi allagomayāni āmaseyyāsi no ce allagomayāni āmaseyyāsi haritāni tiṇāni āmaseyyāsi no ce haritāni tiṇāni āmaseyyāsi aggiṃ paricareyyāsi no ce aggiṃ paricareyyāsi pañjaliko ādiccaṃ namasseyyāsi no ce pañjaliko ādiccaṃ namasseyyāsi sāyatatiyakaṃ udakaṃ oroheyyāsīti evaṃ kho bhante brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālakā aggiparicārikā udakorohakā soceyyāni paññāpenti tesāhaṃ soceyyāni rocemīti. {165.2} Aññathā kho cunda brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālakā aggiparicārikā udakorohakā soceyyāni paññāpenti aññathā ca pana ariyassa vinaye soceyyaṃ hotīti. Yathākathaṃ pana bhante ariyassa vinaye soceyyaṃ hoti sādhu me bhante bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye soceyyaṃ hotīti . tenahi cunda suṇāhi sādhukaṃ @Footnote: 1 Po. pacchābhūmikā. 2 Ma. sevālamālikā. 3 paññapentipi pāṭho. @4 Po. Ma. Yu. soceyyānīti atthi. 5 Ma. Yu. sāvakaṃ. 6 kālasseva itipi pāṭho.

--------------------------------------------------------------------------------------------- page285.

Manasikarohi bhāsissāmīti . evaṃ bhanteti kho cundo kammāraputto bhagavato paccassosi . bhagavā etadavoca tividhaṃ kho cunda kāyena asoceyyaṃ hoti catubbidhaṃ vācāya asoceyyaṃ hoti tividhaṃ manasā asoceyyaṃ hoti. Kathañca cunda tividhaṃ kāyena asoceyyaṃ hoti idha cunda ekacco pāṇātipātī hoti luddho 1- lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu adinnādāyī hoti yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā adinnaṃ theyyasaṅkhātaṃ ādātā hoti kāmesu micchācārī hoti yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā [2]- dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguṇaparikkhitāpi 3- tathārūpāsu cārittaṃ āpajjitā hoti evaṃ cunda tividhaṃ kāyena asoceyyaṃ hoti. Kathañca cunda catubbidhaṃ vācāya asoceyyaṃ hoti idha cunda ekacco musāvādī hoti sabhaggato 4- vā parisaggato vā ñātimajjhaggato vā pūgamajjhaggato vā rājakulamajjhaggato vā abhinīto sakkhiṃ puṭṭho ehi bho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha 5- jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā āha passāmīti passaṃ vā āha na passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti pisuṇavāco hoti ito sutvā amutra akkhātā imesaṃ bhedāya amutra vā sutvā @Footnote: 1 Ma. Yu. luddo. 2 Ma. gottarakkhitā. 3 Po. mālāgula ... Ma. Yu. mālāguḷa .... @4 Yu. sabhāgato vā. 5 Po. Yu. sabbattha āhāti natthi.

--------------------------------------------------------------------------------------------- page286.

Imesaṃ akkhātā amūsaṃ bhedāya iti samaggānaṃ vā bhettā bhinnānaṃ 1- vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti pharusavāco hoti yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasañhitaṃ evaṃ kho cunda catubbidhaṃ vācāya asoceyyaṃ hoti. Kathañca cunda tividhaṃ manasā asoceyyaṃ hoti idha cunda ekacco abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti byāpannacitto hoti paduṭṭhamanasaṅkappo ime sattā haññantu vā bhijjantu vā ucchijjantu vā vinassantu vā mā vā ahesunti 2- micchādiṭṭhiko hoti viparittadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukatadukkatānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti evaṃ kho cunda tividhaṃ manasā asoceyyaṃ hoti. {165.3} Ime kho cunda dasa akusalakammapathā imehi kho cunda dasahi akusalehi kammapathehi samannāgato sakālasseva @Footnote: 1 Po. bheditā. 2 Po. Yu. ahesuṃ iti vāti.

--------------------------------------------------------------------------------------------- page287.

Uṭṭhahanto sayanamhā paṭhaviṃ cepi āmasati asuciyeva hoti no cepi paṭhaviṃ āmasati asuciyeva hoti allāni cepi gomayāni āmasati asuciyeva hoti no cepi allāni gomayāni āmasati asuciyeva hoti haritāni cepi tiṇāni āmasati asuciyeva hoti no cepi haritāni tiṇāni āmasati asuciyeva hoti aggiṃ cepi paricarati asuciyeva hoti no cepi aggiṃ paricarati asuciyeva hoti pañjaliko cepi ādiccaṃ namassati asuciyeva hoti no ce pañjaliko ādiccaṃ namassati asuciyeva hoti sāyatatiyakaṃ cepi udakaṃ orohati asuciyeva hoti no cepi sāyatatiyakaṃ udakaṃ orohati asuciyeva hoti taṃ kissa hetu ime cunda dasa akusalakammapathā asuciceva 1- asucikaraṇā ca imesaṃ pana cunda dasannaṃ akusalānaṃ kammapathānaṃ samannāgamanahetu nirayo paññāyati tiracchānayoni paññāyati pittivisayo paññāyati yā vā panaññāpi kāci duggati 2- hoti. {165.4} Tividhaṃ kho cunda kāyena soceyyaṃ hoti catubbidhaṃ vācāya soceyyaṃ hoti tividhaṃ manasā soceyyaṃ hoti . kathañca cunda tividhaṃ kāyena soceyyaṃ hoti idha cunda ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī byāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ anādātā hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā @Footnote: 1 Ma. Yu. asuciyeva honti. 2 Ma. Yu. duggatiyo. hotīti pāṭho natthi.

--------------------------------------------------------------------------------------------- page288.

Paṭivirato hoti yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguṇaparikkhitāpi tathārūpāsu na cārittaṃ āpajjitā hoti evaṃ kho cunda tividhaṃ kāyena soceyyaṃ hoti. {165.5} Kathañca cunda catubbidhaṃ vācāya soceyyaṃ hoti idha cunda ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti sabhaggato vā parisaggato vā ñātimajjhaggato vā pūgamajjhaggato vā rājakulamajjhaggato vā abhinīto sakkhiṃ puṭṭho ehi bho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha na jānāmīti jānaṃ vā āha jānāmīti apassaṃ vā āha na passāmīti passaṃ vā āha passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti pīsuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti na ito sutvā amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇī vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayaādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ evaṃ kho

--------------------------------------------------------------------------------------------- page289.

Cunda catubbidhaṃ vācāya soceyyaṃ hoti. {165.6} Kathañca cunda tividhaṃ manasā soceyyaṃ hoti idha cunda ekacco anabhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ anabhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti abyāpannacitto hoti appaduṭṭhamanasaṅkappo ime sattā averā 1- abyāpajjhā anīghā sukhī attānaṃ pariharantūti sammādiṭṭhiko hoti aviparittadassano atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukatadukkatānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti evaṃ kho cunda tividhaṃ manasā soceyyaṃ hoti. {165.7} Ime kho cunda dasa kusalakammapathā imehi kho cunda dasahi kusalehi kammapathehi samannāgato kālasseva uṭṭhahanto sayanamhā paṭhaviṃ cepi āmasati suciyeva hoti no cepi paṭhaviṃ āmasati suciyeva hoti allāni cepi gomayāni āmasati suciyeva hoti no cepi allāni gomayāni āmasati suciyeva hoti haritāni cepi tiṇāni āmasati suciyeva hoti no cepi haritāni tiṇāni āmasati suciyeva hoti aggiṃ cepi paricarati suciyeva hoti no cepi aggiṃ paricarati suciyeva hoti pañjaliko cepi ādiccaṃ namassati suciyeva hoti no cepi pañjaliko ādiccaṃ @Footnote: 1 Ma. averā hontu.

--------------------------------------------------------------------------------------------- page290.

Namassati suciyeva hoti sāyatatiyakaṃ cepi udakaṃ orohati suciyeva hoti no cepi sāyatatiyakaṃ udakaṃ orohati suciyeva hoti taṃ kissa hetu ime cunda dasa kusalakammapathā suciceva honti sucikaraṇā ca imesañca pana cunda dasannaṃ kusalānaṃ kammapathānaṃ samannāgamahetu devā paññāyanti manussā paññāyanti yā vā panaññāpi kāci sugati 1- hoti. Evaṃ vutte cundo kammāraputto bhagavantaṃ etadavoca abhikkantaṃ bhante .pe. upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 24 page 283-290. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=165&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=165&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=165&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=165&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=165              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8477              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :