ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [166]  Athakho  jāṇussoṇi  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho  jāṇussoṇi
brāhmaṇo   bhagavantaṃ   etadavoca   mayamassu   bho   gotama   brāhmaṇā
nāma  dānāni  dema  saddhāni  karoma  idaṃ  dānaṃ petānaṃ ñātisālohitānaṃ
upakappatu     idaṃ     dānaṃ    petā    ñātisālohitā    paribhuñjantūti
kacci   taṃ   bho   gotama   dānaṃ   petānaṃ   ñātisālohitānaṃ  upakappati
kacci   te   petā   ñātisālohitā  taṃ  dānaṃ  paribhuñjantīti  .  ṭhāne
kho brāhmaṇa upakappati no aṭṭhāneti.
     {166.1}  Katamaṃ  [2]-  bho  gotama  ṭhānaṃ  katamaṃ  aṭṭhānanti .
Idha    brāhmaṇa   ekacco   pāṇātipātī   hoti   adinnādāyī   hoti
kāmesu  micchācārī  hoti  musāvādī  hoti  pisuṇavāco  hoti  pharusavāco
hoti    samphappalāpī   hoti   abhijjhālu   hoti   byāpannacitto   hoti
@Footnote: 1 Ma. Yu. sugatiyoti. hotīti pāṭho natthi. 2 Ma. pana. Yu. katamañca pana.

--------------------------------------------------------------------------------------------- page291.

Micchādiṭṭhiko hoti so kāyassa bhedā parammaraṇā nirayaṃ upapajjati yo nerayikānaṃ sattānaṃ āhāro tena so tattha yāpeti tena so tattha tiṭṭhati idaṃ 1- kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati {166.2} idha pana brāhmaṇa ekacco pāṇātipātī hoti .pe. micchādiṭṭhiko hoti so kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjati yo tiracchānayonikānaṃ sattānaṃ āhāro tena so tattha yāpeti tena so tattha tiṭṭhati idampi kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati idha 2- brāhmaṇa ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhiko hoti so kāyassa bhedā parammaraṇā manussānaṃ sahabyataṃ upapajjati yo manussānaṃ āhāro tena so tattha yāpeti tena so tattha tiṭṭhati idampi kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati {166.3} idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti .pe. sammādiṭṭhiko hoti so kāyassa bhedā parammaraṇā devānaṃ sahabyataṃ upapajjati yo devānaṃ āhāro tena so tattha yāpeti tena so tattha tiṭṭhati idampi kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa @Footnote: 1 Po. Ma. Yu. idampi kho. 2 Ma. Yu. idha pana.

--------------------------------------------------------------------------------------------- page292.

Taṃ dānaṃ na upakappati {166.4} idha brāhmaṇa ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko hoti so kāyassa bhedā parammaraṇā pittivisayaṃ upapajjati yo pittivisayikānaṃ 1- sattānaṃ āhāro tena so tattha yāpeti tena so tattha tiṭṭhati yaṃ vā panassa ito anuppavecchanti mittāmaccā 2- vā ñātisālohitā vā tena so tattha yāpeti tena so tattha tiṭṭhati idampi kho brāhmaṇa ṭhānaṃ yattha ṭhitassa taṃ dānaṃ upakappatīti. {166.5} Sace pana bho gotama so peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti ko taṃ dānaṃ paribhuñjatīti . aññepissa brāhmaṇa petā ñātisālohitā taṃ ṭhānaṃ upapannā honti te taṃ dānaṃ paribhuñjantīti . sace pana bho gotama soceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti aññepissa petā ñātisālohitā 3- taṃ ṭhānaṃ anupapannā honti ko taṃ dānaṃ paribhuñjatīti. {166.6} Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yantaṃ ṭhānaṃ vivittaṃ assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi apica brāhmaṇa dāyakopi anipphaloti . aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatīti . aṭṭhānepi kho ahaṃ brāhmaṇa parikappaṃ vadāmi idha brāhmaṇa ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti abhijjhālu hoti byāpannacitto hoti micchādiṭṭhiko hoti so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ @Footnote: 1 Ma. Yu. pettivisayikānaṃ. 2 Po. Yu. mittā vā amaccā vā. 3 Ma. ñāti @sālohitā petā.

--------------------------------------------------------------------------------------------- page293.

Vatthaṃ yānaṃ mālāgandhaṃ 1- vilepanaṃ seyyāvasathaṃ padīpeyyaṃ so kāyassa bhedā parammaraṇā hatthīnaṃ sahabyataṃ upapajjati so tattha lābhī hoti annassa pānassa mālānānālaṅkārassa {166.7} yaṃ kho brāhmaṇa idha pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko tena so kāyassa bhedā parammaraṇā hatthīnaṃ sahabyataṃ upapajjati yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ tena so tattha lābhī hoti annassa pānassa mālānānālaṅkārassa {166.8} idha pana brāhmaṇa ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti abhijjhālu hoti byāpannacitto hoti micchādiṭṭhiko hoti so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ so kāyassa bhedā parammaraṇā assānaṃ sahabyataṃ upapajjati ... Gunnaṃ sahabyataṃ upapajjati ... kukkurānaṃ sahabyataṃ upapajjati so tattha lābhī hoti annassa pānassa mālānānālaṅkārassa {166.9} yaṃ kho brāhmaṇa idha pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko tena so kāyassa bhedā parammaraṇā kukkurānaṃ sahabyataṃ upapajjati yañca @Footnote: 1 Po. Ma. Yu. mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ.

--------------------------------------------------------------------------------------------- page294.

Kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ tena so tattha lābhī hoti annassa pānassa mālānānālaṅkārassa {166.10} idha brāhmaṇa ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhiko hoti so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ so kāyassa bhedā parammaraṇā manussānaṃ sahabyataṃ upapajjati so tattha lābhī hoti mānusakānaṃ pañcannaṃ kāmaguṇānaṃ {166.11} yaṃ kho brāhmaṇa idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhiko hoti tena so kāyassa bhedā parammaraṇā manussānaṃ sahabyataṃ upapajjati yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ tena so tattha lābhī hoti mānusakānaṃ pañcannaṃ kāmaguṇānaṃ idha pana

--------------------------------------------------------------------------------------------- page295.

Brāhmaṇa ekacco pāṇātipātā paṭivirato hoti .pe. sammādiṭṭhiko hoti so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ so kāyassa bhedā parammaraṇā devānaṃ sahabyataṃ upapajjati so tattha lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ {166.12} yaṃ kho brāhmaṇa idha pāṇātipātā paṭivirato hoti .pe. sammādiṭṭhiko hoti tena so kāyassa bhedā parammaraṇā devānaṃ sahabyataṃ upapajjati yañca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ tena so tattha lābhī hoti dibbānaṃ pañcannaṃ kāmaguṇānaṃ apica brāhmaṇa dāyakopi anipphaloti. {166.13} Acchariyaṃ bho gotama abbhūtaṃ bho gotama yāvañcidaṃ bho gotama alameva dānāni dātuṃ alaṃ saddhāni kātuṃ yatra hi nāma dāyakopi anipphaloti . evametaṃ brāhmaṇa evametaṃ brāhmaṇa dāyakopi brāhmaṇa anipphaloti . abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Jāṇussoṇivaggo dutiyo. ----------- Sundaravaggo tatiyo


             The Pali Tipitaka in Roman Character Volume 24 page 290-295. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=166&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=166&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=166&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=166&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=166              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8482              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8482              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :