ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                    Seṭṭhavaggo catuttho
     [178]   Ariyamaggañca   vo   bhikkhave   desissāmi  anariyamaggañca
taṃ  suṇātha  .pe.  katamo  ca  bhikkhave anariyo maggo pāṇātipāto .pe.
Micchādiṭṭhi    ayaṃ    vuccati   bhikkhave   anariyo   maggo   .   katamo
@Footnote: 1 Ma. sādhuvaggo tatiyo. Yu. sādhuvaggo aṭṭhamo.
Ca    bhikkhave    ariyo    maggo    pāṇātipātā    veramaṇī   .pe.
Sammādiṭṭhi ayaṃ vuccati bhikkhave ariyo maggoti.
     [179]   Kaṇhamaggañca   vo  bhikkhave  desissāmi  sukkamaggañca  taṃ
suṇātha  .pe.  katamo  ca  bhikkhave  kaṇho  maggo  pāṇātipāto  .pe.
Micchādiṭṭhi    ayaṃ    vuccati    bhikkhave   kaṇho   maggo   .   katamo
ca   bhikkhave   sukko  maggo  pāṇātipātā  veramaṇī  .pe.  sammādiṭṭhi
ayaṃ vuccati bhikkhave sukko maggoti.
     [180]   Saddhammañca   vo   bhikkhave  desissāmi  asaddhammañca  taṃ
suṇātha   .pe.   katamo   ca  bhikkhave  asaddhammo  pāṇātipāto  .pe.
Micchādiṭṭhi   ayaṃ   vuccati   bhikkhave  asaddhammo  .  katamo  ca  bhikkhave
saddhammo   pāṇātipātā   veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati
bhikkhave saddhammoti.
     [181]  Sappurisadhammañca  vo  bhikkhave  desissāmi  asappurisadhammañca
taṃ  suṇātha  .pe.  katamo  ca  bhikkhave asappurisadhammo pāṇātipāto .pe.
Micchādiṭṭhi  ayaṃ  vuccati  bhikkhave  asappurisadhammo  .  katamo  ca  bhikkhave
sappurisadhammo   pāṇātipātā   veramaṇī   .pe.  sammādiṭṭhi  ayaṃ  vuccati
bhikkhave sappurisadhammoti.
     [182]   Uppādetabbañca   vo   bhikkhave   dhammaṃ  desissāmi  na
uppādetabbañca    taṃ    suṇātha    .pe.   katamo   ca   bhikkhave   na
Uppādetabbo   dhammo   pāṇātipāto   .pe.  micchādiṭṭhi  ayaṃ  vuccati
bhikkhave  na  uppādetabbo  dhammo  .  katamo  ca bhikkhave uppādetabbo
dhammo    pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati
bhikkhave uppādetabbo dhammoti.
     [183]   Āsevitabbañca   vo   bhikkhave   dhammaṃ   desissāmi  na
āsevitabbañca  taṃ  suṇātha  .pe.  katamo  ca  bhikkhave  na  āsevitabbo
dhammo    pāṇātipāto    .pe.   micchādiṭṭhi   ayaṃ   vuccati   bhikkhave
na   āsevitabbo  dhammo  .  katamo  ca  bhikkhave  āsevitabbo  dhammo
pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati   bhikkhave
āsevitabbo dhammoti.
     [184]   Bhāvetabbañca   vo   bhikkhave   dhammaṃ   desissāmi   na
bhāvetabbañca    taṃ    suṇātha    .pe.    katamo    ca   bhikkhave   na
bhāvetabbo   dhammo   pāṇātipāto   .pe.   micchādiṭṭhi   ayaṃ  vuccati
bhikkhave  na  bhāvetabbo  dhammo  .  katamo ca bhikkhave bhāvetabbo dhammo
pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati   bhikkhave
bhāvetabbo dhammoti.
     [185]   Bahulīkātabbañca   vo   bhikkhave   dhammaṃ   desissāmi  na
bahulīkātabbañca  taṃ  suṇātha  .pe.  katamo  ca  bhikkhave  na  bahulīkātabbo
dhammo   pāṇātipāto   .pe.   micchādiṭṭhi   ayaṃ   vuccati  bhikkhave  na
bahulīkātabbo   dhammo   .   katamo   ca  bhikkhave  bahulīkātabbo  dhammo
Pāṇātipātā    veramaṇī   .pe.   sammādiṭṭhi   ayaṃ   vuccati   bhikkhave
bahulīkātabbo dhammoti.
     [186]   Anussaritabbañca  vo  bhikkhave  dhammaṃ  desissāmi  na  1-
anussaritabbañca    taṃ    suṇātha    .pe.    katamo   ca   bhikkhave   na
anussaritabbo    dhammo    pāṇātipāto    .pe.    micchādiṭṭhi    ayaṃ
vuccati   bhikkhave   na   anussaritabbo   dhammo   .  katamo  ca  bhikkhave
anussaritabbo    dhammo    pāṇātipātā   veramaṇī   .pe.   sammādiṭṭhi
ayaṃ vuccati bhikkhave anussaritabbo dhammoti.
     [187]   Sacchikātabbañca   vo   bhikkhave   dhammaṃ   desissāmi  na
sacchikātabbañca    taṃ    suṇātha    .pe.    katamo   ca   bhikkhave   na
sacchikātabbo    dhammo    pāṇātipāto    .pe.    micchādiṭṭhi    ayaṃ
vuccati   bhikkhave   na   sacchikātabbo   dhammo   .  katamo  ca  bhikkhave
sacchikātabbo    dhammo    pāṇātipātā   veramaṇī   .pe.   sammādiṭṭhi
ayaṃ vuccati bhikkhave sacchikātabbo dhammoti.
                  Seṭṭhavaggo catuttho 2-.
                      -----------



             The Pali Tipitaka in Roman Character Volume 24 page 299-302. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=178&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=178&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=178&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=178&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=178              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :