ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [18]   Sanāthā   bhikkhave   viharatha  mā  anāthā  dukkhaṃ  bhikkhave
anātho   viharati   dasayime   bhikkhave   nāthakaraṇā   dhammā  katame  dasa
idha  bhikkhave  bhikkhu  sīlavā  hoti  .pe.  samādāya  sikkhati  sikkhāpadesu
sīlavā   vatāyaṃ  bhikkhu  pātimokkhasaṃvarasaṃvuto  viharati  ācāragocarasampanno
aṇumattesu  vajjesu  bhayadassāvī  samādāya  sikkhati  sikkhāpadesūti  therāpi
naṃ   bhikkhū   vattabbaṃ   anusāsitabbaṃ   maññanti   majjhimāpi   bhikkhū  navāpi
bhikkhū    vattabbaṃ    anusāsitabbaṃ    maññanti    tassa    therānukampitassa
majjhimānukampitassa       navānukampitassa       vuḍḍhiyeva      pāṭikaṅkhā
kusalesu dhammesu no parihāni ayampi dhammo nāthakaraṇo.
     {18.1}   Puna   caparaṃ   bhikkhave   bhikkhu  bahussuto  hoti  .pe.
Diṭṭhiyā     suppaṭividdhā     bahussuto     vatāyaṃ     bhikkhu    sutadharo
sutasannicayo    ye    te    dhammā    ādikalyāṇā    majjhekalyāṇā
Pariyosānakalyāṇā     sātthaṃ     sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā   bahussutā   honti  dhatā
vacasā    paricitā   manasānupekkhitā   diṭṭhiyā   suppaṭividdhāti   therāpi
naṃ   bhikkhū   vattabbaṃ   anusāsitabbaṃ   maññanti   majjhimāpi   bhikkhū  navāpi
bhikkhū    vattabbaṃ    anusāsitabbaṃ    maññanti    tassa    therānukampitassa
majjhimānukampitassa    navānukampitassa    vuḍḍhiyeva    pāṭikaṅkhā   kusalesu
dhammesu no parihāni ayampi dhammo nāthakaraṇo.
     {18.2}  Puna  caparaṃ bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo
kalyāṇasampavaṅko     kalyāṇamitto    vatāyaṃ    bhikkhu    kalyāṇasahāyo
kalyāṇasampavaṅkoti   therāpi   naṃ   bhikkhū  vattabbaṃ  anusāsitabbaṃ  maññanti
majjhimāpi   bhikkhū   navāpi   bhikkhū   vattabbaṃ  anusāsitabbaṃ  maññanti  tassa
therānukampitassa      majjhimānukampitassa     navānukampitassa     vuḍḍhiyeva
pāṭikaṅkhā kusalesu dhammesu no parihāni ayampi dhammo nāthakaraṇo.
     {18.3} Puna caparaṃ bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi
samannāgato   khamo   padakkhiṇaggāhī   anusāsaniṃ   suvaco   vatāyaṃ   bhikkhu
sovacassakaraṇehi   dhammehi  samannāgato  khamo  padakkhiṇaggāhī  anusāsaninti
therāpi   naṃ   bhikkhū   vattabbaṃ   anusāsitabbaṃ   maññanti  majjhimāpi  bhikkhū
navāpi   bhikkhū   vattabbaṃ   anusāsitabbaṃ   maññanti  tassa  therānukampitassa
majjhimānukampitassa    navānukampitassa    vuḍḍhiyeva    pāṭikaṅkhā   kusalesu
dhammesu no parihāni ayampi dhammo nāthakaraṇo.
     {18.4}   Puna   caparaṃ  bhikkhave  bhikkhu  yāni  tāni  sabrahmacārīnaṃ
Uccāvacāni   kiṃkaraṇīyāni   tattha   dakkho   hoti   analaso  tatrupāyāya
vīmaṃsāya  samannāgato  alaṃ  kātuṃ  alaṃ  saṃvidhātuṃ  yāni  tāni sabrahmacārīnaṃ
uccāvacāni    kiṃkaraṇīyāni    tattha    dakkho   vatāyaṃ   bhikkhu   analaso
tatrupāyāya   vīmaṃsāya  samannāgato  alaṃ  kātuṃ  alaṃ  saṃvidhātunti  therāpi
naṃ   bhikkhū   vattabbaṃ   anusāsitabbaṃ   maññanti   majjhimāpi   bhikkhū  navāpi
bhikkhū    vattabbaṃ    anusāsitabbaṃ    maññanti    tassa    therānukampitassa
majjhimānukampitassa    navānukampitassa    vuḍḍhiyeva    pāṭikaṅkhā   kusalesu
dhammesu no parihāni ayampi dhammo nāthakaraṇo.
     {18.5}  Puna  caparaṃ  bhikkhave  bhikkhu dhammakāmo hoti piyasamudāhāro
abhidhamme  abhivinaye  uḷārapāmujjo  dhammakāmo vatāyaṃ bhikkhu piyasamudāhāro
abhidhamme  abhivinaye  uḷārapāmujjoti  therāpi naṃ bhikkhū vattabbaṃ anusāsitabbaṃ
maññanti   majjhimāpi   bhikkhū  navāpi  bhikkhū  vattabbaṃ  anusāsitabbaṃ  maññanti
tassa    therānukampitassa   majjhimānukampitassa   navānukampitassa   vuḍḍhiyeva
pāṭikaṅkhā kusalesu dhammesu no parihāni ayampi dhammo nāthakaraṇo.
     {18.6}  Puna  caparaṃ  bhikkhave  bhikkhu  āraddhaviriyo viharati akusalānaṃ
dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya  thāmavā  daḷhaparakkamo
anikkhittadhuro  kusalesu  dhammesu  āraddhaviriyo vatāyaṃ bhikkhu viharati akusalānaṃ
dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya  thāmavā  daḷhaparakkamo
anikkhittadhuro  kusalesu  dhammesūti  therāpi  naṃ  bhikkhū  vattabbaṃ anusāsitabbaṃ
maññanti    majjhimāpi    bhikkhū    navāpi   bhikkhū   vattabbaṃ   anusāsitabbaṃ
Maññanti    tassa    therānukampitassa   majjhimānukampitassa   navānukampitassa
vuḍḍhiyeva   pāṭikaṅkhā   kusalesu   dhammesu  no  parihāni  ayampi  dhammo
nāthakaraṇo.
     {18.7}  Puna  caparaṃ  bhikkhave  bhikkhu  santuṭṭho  hoti itarītaracīvara-
piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena   santuṭṭho   vatāyaṃ  bhikkhu
itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti   therāpi   naṃ
bhikkhū   vattabbaṃ   anusāsitabbaṃ   maññanti   majjhimāpi  bhikkhū  navāpi  bhikkhū
vattabbaṃ   anusāsitabbaṃ  maññanti  tassa  therānukampitassa  majjhimānukampitassa
navānukampitassa  vuḍḍhiyeva  pāṭikaṅkhā  kusalesu  dhammesu no parihāni ayampi
dhammo nāthakaraṇo.
     {18.8}  Puna  caparaṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena
samannāgato   cirakatampi   cirabhāsitampi  saritā  anussaritā  satimā  vatāyaṃ
bhikkhu  paramena  satinepakkena  samannāgato  cirakatampi  cirabhāsitampi  saritā
anussaritāti  therāpi  naṃ  bhikkhū  vattabbaṃ  anusāsitabbaṃ  maññanti  majjhimāpi
bhikkhū  navāpi  bhikkhū  vattabbaṃ  anusāsitabbaṃ  maññanti  tassa therānukampitassa
majjhimānukampitassa    navānukampitassa    vuḍḍhiyeva    pāṭikaṅkhā   kusalesu
dhammesu no parihāni ayampi dhammo nāthakaraṇo.
     {18.9}  Puna  caparaṃ  bhikkhave  bhikkhu  paññavā hoti udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
paññavā    vatāyaṃ    bhikkhu    udayatthagāminiyā    paññāya   samannāgato
ariyāya    nibbedhikāya   sammādukkhakkhayagāminiyāti   therāpi   naṃ   bhikkhū
vattabbaṃ       anusāsitabbaṃ       maññanti       majjhimāpi       bhikkhū
Navāpi   bhikkhū   vattabbaṃ   anusāsitabbaṃ   maññanti  tassa  therānukampitassa
majjhimānukampitassa    navānukampitassa    vuḍḍhiyeva    pāṭikaṅkhā   kusalesu
dhammesu   no  parihāni  ayampi  dhammo  nāthakaraṇo  .  sanāthā  bhikkhave
viharatha  mā  anāthā  dukkhaṃ  bhikkhave  anātho viharati ime kho bhikkhave dasa
nāthakaraṇā dhammāti.



             The Pali Tipitaka in Roman Character Volume 24 page 27-31. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=18&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=18&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=18&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=18&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=18              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7262              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7262              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :