ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [24]  Ekaṃ  samayaṃ  āyasmā  mahācundo  cetīsu  viharati sahajātiyaṃ
tatra  kho  āyasmā  mahācundo  bhikkhū  āmantesi  āvuso  bhikkhavoti.
Āvusoti   kho  bhikkhū  āyasmato  mahācundassa  paccassosuṃ  .  āyasmā
mahācundo   etadavoca   ñāṇavādaṃ   āvuso  bhikkhu  vadamāno  jānāmīmaṃ
dhammaṃ   passāmīmaṃ   dhammanti   tañce   āvuso   bhikkhuṃ   lobho  abhibhuyya
tiṭṭhati  doso  moho  kodho  upanāho  makkho  paḷāso macchariyaṃ pāpikā
issā   pāpikā   icchā   abhibhuyya  tiṭṭhati   so  evamassa  veditabbo
na   ayamāyasmā   tathā   pajānāti   yathā  pajānato  lobho  na  hoti
tathāhīmaṃ   āyasmantaṃ   lobho   abhibhuyya   tiṭṭhati  na  ayamāyasmā  tathā
pajānāti   yathā   pajānato  doso  na  hoti  moho  kodho  upanāho
makkho   paḷāso   macchariyaṃ   pāpikā  issā  pāpikā  icchā  na  hoti
tathāhīmaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati.
     {24.1}   Bhāvanāvādaṃ   āvuso  bhikkhu  vadamāno  bhāvitakāyomhi
bhāvitasīlo   bhāvitacitto   bhāvitapaññoti   tañce  āvuso  bhikkhuṃ  lobho
abhibhuyya   tiṭṭhati   doso   moho   kodho   upanāho  makkho  paḷāso
macchariyaṃ   pāpikā   issā   pāpikā   icchā   abhibhuyya   tiṭṭhati   so
evamassa   veditabbo  na  ayamāyasmā  tathā  pajānāti  yathā  pajānato
Lobho   na   hoti   tathāhīmaṃ   āyasmantaṃ   lobho  abhibhuyya  tiṭṭhati  na
ayamāyasmā   tathā  pajānāti  yathā  pajānato  doso  na  hoti  moho
kodho   upanāho   makkho   paḷāso  macchariyaṃ  pāpikā  issā  pāpikā
icchā   na   hoti   tathāhīmaṃ   āyasmantaṃ   pāpikā   icchā   abhibhuyya
tiṭṭhati.
     {24.2}   Ñāṇavādañca   āvuso  bhikkhu  vadamāno  bhāvanāvādañca
jānāmīmaṃ    dhammaṃ    passāmīmaṃ    dhammaṃ    bhāvitakāyomhi    bhāvitasīlo
bhāvitacitto   bhāvitapaññoti   tañce   āvuso   bhikkhuṃ   lobho  abhibhuyya
tiṭṭhati  doso  moho  kodho  upanāho  makkho  paḷāso macchariyaṃ pāpikā
issā   pāpikā   icchā   abhibhuyya   tiṭṭhati  so  evamassa  veditabbo
na   ayamāyasmā   tathā   pajānāti   tathā  pajānato  lobho  na  hoti
tathāhīmaṃ   āyasmantaṃ   lobho   abhibhuyya   tiṭṭhati  na  ayamāyasmā  tathā
pajānāti   yathā   pajānato  doso  na  hoti  moho  kodho  upanāho
makkho   paḷāso   macchariyaṃ   pāpikā  issā  pāpikā  icchā  na  hoti
tathāhīmaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati
     {24.3}  seyyathāpi  āvuso  puriso  daḷiddova  samāno aḍḍhavādaṃ
vadeyya  adhanova  samāno  dhanavādaṃ  vadeyya  abhogavāva samāno bhogavādaṃ
vadeyya  so  kismiñcideva  dhanakaraṇīye  samuppanne  na sakkuṇeyya upanīhātuṃ
dhanaṃ  vā  dhaññaṃ  vā  rajataṃ vā jātarūpaṃ vā tamenaṃ evaṃ jāneyyuṃ daḷiddova
ayamāyasmā   samāno   aḍḍhavādaṃ  vadeti  adhanova  ayamāyasmā  samāno
dhanavādaṃ  1-  vadeti  abhogavāva  ayamāyasmā samāno bhogavādaṃ 2- vadeti
@Footnote: 1 Ma. dhanavāvādaṃ .    2 Ma. bhogavāvādaṃ.
Taṃ   kissa   hetu   tathā   hi   ayamāyasmā   kismiñcideva   dhanakaraṇīye
samuppanne   na   sakkoti   upanīhātuṃ   dhanaṃ  vā  dhaññaṃ  vā  rajataṃ  vā
jātarūpaṃ   vāti   evameva   kho  āvuso  ñāṇavādañca  bhikkhu  vadamāno
bhāvanāvādañca    jānāmīmaṃ    dhammaṃ   passāmīmaṃ   dhammaṃ   bhāvitakāyomhi
bhāvitasīlo   bhāvitacitto   bhāvitapaññoti   tañce  āvuso  bhikkhuṃ  lobho
abhibhuyya   tiṭṭhati   doso   moho   kodho   upanāho  makkho  paḷāso
macchariyaṃ  pāpikā  issā  pāpikā  icchā  abhibhuyya  tiṭṭhati  so evamassa
veditabbo    na    ayamāyasmā    tathā   pajānāti   yathā   pajānato
lobho   na   hoti   tathāhīmaṃ   āyasmantaṃ   lobho  abhibhuyya  tiṭṭhati  na
ayamāyasmā   tathā  pajānāti  yathā  pajānato  doso  na  hoti  moho
kodho   upanāho   makkho   paḷāso  macchariyaṃ  pāpikā  issā  pāpikā
icchā   na   hoti   tathāhīmaṃ   āyasmantaṃ   pāpikā   icchā   abhibhuyya
tiṭṭhati.
     {24.4}   Ñāṇavādaṃ   āvuso   bhikkhu  vadamāno  jānāmīmaṃ  dhammaṃ
passāmīmaṃ   dhammanti   tañce   āvuso   bhikkhuṃ  lobho  nābhibhuyya  tiṭṭhati
doso  moho  kodho  upanāho  makkho  paḷāso  macchariyaṃ pāpikā issā
pāpikā   icchā   nābhibhuyya   tiṭṭhati   so  evamassa  veditabbo  tathā
ayamāyasmā   pajānāti   yathā   pajānato   lobho   na  hoti  tathāhīmaṃ
āyasmantaṃ   lobho   nābhibhuyya   tiṭṭhati   tathā   ayamāyasmā  pajānāti
yathā   pajānato   doso   na   hoti  moho  kodho  upanāho  makkho
paḷāso   macchariyaṃ   pāpikā  issā  pāpikā  icchā  na  hoti  tathāhīmaṃ
Āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati.
     {24.5}   Bhāvanāvādaṃ   āvuso  bhikkhu  vadamāno  bhāvitakāyomhi
bhāvitasīlo   bhāvitacitto   bhāvitapaññoti   tañce  āvuso  bhikkhuṃ  lobho
nābhibhuyya  tiṭṭhati  doso  moho  kodho  upanāho makkho paḷāso macchariyaṃ
pāpikā   issā   pāpikā   icchā   nābhibhuyya   tiṭṭhati  so  evamassa
veditabbo  tathā  ayamāyasmā  pajānāti  yathā  pajānato  lobho na hoti
tathāhīmaṃ  āyasmantaṃ  lobho  nābhibhuyya  tiṭṭhati  tathā ayamāyasmā pajānāti
yathā  pajānato  doso  na  hoti  moho  kodho upanāho makkho paḷāso
macchariyaṃ  pāpikā  issā  pāpikā  icchā  na  hoti  tathāhīmaṃ  āyasmantaṃ
pāpikā icchā nābhibhuyya tiṭṭhati.
     {24.6}   Ñāṇavādañca   āvuso  bhikkhu  vadamāno  bhāvanāvādañca
jānāmīmaṃ  dhammaṃ  passāmīmaṃ  dhammaṃ  bhāvitakāyomhi  bhāvitasīlo  bhāvitacitto
bhāvitapaññoti   tañce   āvuso  bhikkhuṃ  lobho  nābhibhuyya  tiṭṭhati  doso
moho  kodho  upanāho  makkho  paḷāso  macchariyaṃ pāpikā issā pāpikā
icchā   nābhibhuyya  tiṭṭhati  so  evamassa  veditabbo  tathā  ayamāyasmā
pajānāti  yathā  pajānato  lobho  na  hoti  tathāhīmaṃ  āyasmantaṃ  lobho
nābhibhuyya   tiṭṭhati  tathā  ayamāyasmā  pajānāti  yathā  pajānato  doso
na   hoti   moho  kodho  upanāho  makkho  paḷāso  macchariyaṃ  pāpikā
issā   pāpikā  icchā  na  hoti  tathāhīmaṃ  āyasmantaṃ  pāpikā  icchā
nābhibhuyya   tiṭṭhati    seyyathāpi   āvuso   puriso   aḍḍhova   samāno
Aḍḍhavādaṃ  vadeyya  dhanavāva  samāno  dhanavādaṃ  vadeyya  bhogavāva samāno
bhogavādaṃ   vadeyya  so  kismiñcideva  dhanakaraṇīye  samuppanne  sakkuṇeyya
upanīhātuṃ   dhanaṃ  vā  dhaññaṃ  vā  rajataṃ  vā  jātarūpaṃ  vā  tamenaṃ  evaṃ
jāneyyuṃ   aḍḍhova   ayamāyasmā   samāno   aḍḍhavādaṃ  vadeti  dhanavāva
ayamāyasmā   samāno   dhanavādaṃ  vadeti  bhogavāva  ayamāyasmā  samāno
bhogavādaṃ   vadeti   taṃ  kissa  hetu  tathā  hi  ayamāyasmā  kismiñcideva
dhanakaraṇīye   samuppanne   sakkoti   upanīhātuṃ   dhanaṃ   vā   dhaññaṃ   vā
rajataṃ   vā  jātarūpaṃ  vāti   evameva  kho  āvuso  ñāṇavādañca  bhikkhu
vadamāno     bhāvanāvādañca    jānāmīmaṃ    dhammaṃ    passāmīmaṃ    dhammaṃ
bhāvitakāyomhi     bhāvitasīlo    bhāvitacitto    bhāvitapaññoti    tañce
āvuso  bhikkhuṃ  lobho  nābhibhuyya  tiṭṭhati  doso  moho  kodho upanāho
makkho   paḷāso   macchariyaṃ   pāpikā  issā  pāpikā  icchā  nābhibhuyya
tiṭṭhati   so   evamassa  veditabbo  tathā  ayamāyasmā  pajānāti  yathā
pajānato   lobho   na   hoti   tathāhīmaṃ   āyasmantaṃ  lobho  nābhibhuyya
tiṭṭhati   tathā  ayamāyasmā  pajānāti  yathā  pajānato  doso  na  hoti
moho   kodho   upanāho   makkho   paḷāso  macchariyaṃ  pāpikā  issā
pāpikā   icchā   na   hoti   tathāhīmaṃ   āyasmantaṃ   pāpikā   icchā
nābhibhuyya tiṭṭhatīti.



             The Pali Tipitaka in Roman Character Volume 24 page 44-48. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=24&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=24&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=24&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=24&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=24              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7482              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7482              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :