ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [26]   Ekaṃ   samayaṃ   āyasmā   mahākaccāno  avantīsu  viharati
kuraraghare  pavatte  pabbate  .  athakho  kālī  upāsikā  kuraragharikā  1-
yenāyasmā    mahākaccāno    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ
mahākaccānaṃ   abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ  nisinnā  kho
kālī    upāsikā    kuraragharikā   āyasmantaṃ   mahākaccānaṃ   etadavoca
vuttamidaṃ bhante bhagavatā kumārīpañhesu
                atthassa patti hadayassa santi
                jetvāna senaṃ piyasātarūpaṃ
                ekoha 2- jhāyī 3- sukhamānubodhiṃ
                tasmā janena na karomi sakkhiṃ
                sakkhī na sampajjati kenaci meti.
Imassa   nu  kho  bhante  bhagavatā  saṅkhittena  bhāsitassa  kathaṃ  vitthārena
attho   daṭṭhabboti   .   paṭhavīkasiṇasamāpattiparamā   kho   bhagini   eke
samaṇabrāhmaṇā  atthābhinibbattesuṃ yāvatā kho bhagini paṭhavīkasiṇasamāpattiparamatā
@Footnote: 1 Po. Ma. kuragharikā .  2 Ma. Yu. ekohaṃ. Po. ekāhaṃ .  3 Ma. jhāyaṃ.
Tadabhiññāsi    bhagavā    tadabhiññāya   bhagavā   ādimaddasa   ādīnavamaddasa
nissaraṇamaddasa     maggāmaggañāṇadassanamaddasa     tassa     ādidassanahetu
ādīnavadassanahetu       nissaraṇadassanahetu       maggāmaggañāṇadassanahetu
atthassa   patti   hadayassa   santi  viditā  hoti  āpokasiṇasamāpattiparamā
kho bhagini ... Tejokasiṇasamāpattiparamā kho bhagini ... Vāyokasiṇasamāpattiparamā
kho  bhagini  ... Nīlakasiṇasamāpattiparamā kho bhagini ... Pītakasiṇasamāpattiparamā
kho bhagini ... Lohitakasiṇasamāpattiparamā kho bhagini ... Odātakasiṇasamāpattiparamā
kho bhagini ... Ākāsakasiṇasamāpattiparamā kho bhagini ... Viññāṇakasiṇasamāpattiparamā
kho  bhagini  eke  samaṇabrāhmaṇā  atthābhinibbattesuṃ  yāvatā  kho  bhagini
viññāṇakasiṇasamāpattiparamatā    tadabhiññāsi    bhagavā   tadabhiññāya   bhagavā
ādimaddasa    ādīnavamaddasa    nissaraṇamaddasa    maggāmaggañāṇadassanamaddasa
tassa      ādidassanahetu      ādīnavadassanahetu      nissaraṇadassanahetu
maggāmaggañāṇadassanahetu   atthassa   patti   hadayassa  santi  viditā  hoti
iti kho bhagini yantaṃ vuttaṃ bhagavatā kumārīpañhesu
                atthassa patti hadayassa santi
                jetvāna senaṃ piyasātarūpaṃ
                ekoha jhāyī sukhamānubodhiṃ
                tasmā janena na karomi sakkhiṃ
                sakkhī na sampajjati kenaci meti.
Imassa  kho  bhagini  bhagavatā  saṅkhittena  bhāsitassa  evaṃ vitthārena attho
daṭṭhabboti.



             The Pali Tipitaka in Roman Character Volume 24 page 49-51. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=26&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=26&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=26&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=26&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=26              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7507              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7507              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :