ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [3]    Dussīlassa    bhikkhave    sīlavipannassa    hatūpaniso   hoti
avippaṭisāro   avippaṭisāre   asati  avippaṭisāravipannassa  hatūpanisaṃ  hoti
pāmujjaṃ    pāmujje   asati   pāmujjavipannassa   hatūpanisā   hoti   pīti
pītiyā    asati   pītivipannassa   hatūpanisā   hoti   passaddhi   passaddhiyā
asati   passaddhivipannassa   hatūpanisaṃ   hoti  sukhaṃ  sukhe  asati  sukhavipannassa
hatūpaniso   hoti  sammāsamādhi  sammāsamādhimhi  asati  sammāsamādhivipannassa
hatūpanisaṃ     hoti     yathābhūtañāṇadassanaṃ     yathābhūtañāṇadassane    asati
yathābhūtañāṇadassanavipannassa      hatūpaniso      hoti      nibbidāvirāgo
nibbidāvirāge     asati     nibbidāvirāgavipannassa     hatūpanisaṃ    hoti
vimuttiñāṇadassanaṃ    seyyathāpi    bhikkhave    rukkho   sākhāpalāsavipanno
tassa   pappaṭikāpi   na   pāripūriṃ   gacchati  tacopi  pheggupi  sāropi  na
pāripūriṃ  gacchati  evameva  kho  bhikkhave  dussīlassa  sīlavipannassa hatūpaniso
hoti     avippaṭisāro    avippaṭisāre    asati    avippaṭisāravipannassa
hatūpanisaṃ hoti pāmujjaṃ .pe. Vimuttiñāṇadassanaṃ 1-.
     {3.1}    Sīlavato    bhikkhave    sīlasampannassa    upanisasampanno
hoti     avippaṭisāro    avippaṭisāre    sati    avippaṭisārasampannassa
upanisasampannaṃ    hoti    pāmujjaṃ    pāmujje   sati   pāmujjasampannassa
upanisasampannā     hoti     pīti     pītiyā     sati     pītisampannassa
upanisasampannā       hoti       passaddhi       passaddhiyā       sati
@Footnote: 1 Po. itisaddo atthi.
Passaddhisampannassa     upanisasampannaṃ     hoti     sukhaṃ     sukhe    sati
sukhasampannassa         upanisasampanno        hoti        sammāsamādhi
sammāsamādhimhi       sati      sammāsamādhisampannassa      upanisasampannaṃ
hoti         yathābhūtañāṇadassanaṃ        yathābhūtañāṇadassane        sati
yathābhūtañāṇadassanasampannassa            upanisasampanno           hoti
nibbidāvirāgo      nibbidāvirāge      sati     nibbidāvirāgasampannassa
upanisasampannaṃ    hoti   vimuttiñāṇadassanaṃ   seyyathāpi   bhikkhave   rukkho
sākhāpalāsasampanno    tassa    pappaṭikāpi    pāripūriṃ   gacchati   tacopi
pheggupi   sāropi   pāripūriṃ   gacchati   evameva  kho  bhikkhave  sīlavato
sīlasampannassa    upanisasampanno    hoti    avippaṭisāro   avippaṭisāre
sati    avippaṭisārasampannassa    upanisasampannaṃ   hoti   pāmujjaṃ   .pe.
Vimuttiñāṇadassananti.



             The Pali Tipitaka in Roman Character Volume 24 page 4-5. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=3&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=3&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=3&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=3&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=3              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7166              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :