ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [54]   No  ce  bhikkhave  bhikkhu  paracittapariyāyakusalo  hoti  atha
sacittapariyāyakusalā    bhavissāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ
kathañca   bhikkhave   bhikkhu   sacittapariyāyakusalo  hoti  seyyathāpi  bhikkhave
itthī  vā  puriso  vā  daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe
pariyodāte   acche   vā   udakapatte  sakaṃ  mukhanimittaṃ  paccavekkhamāno
sace  tattha  passati  rajaṃ  vā  aṅgaṇaṃ vā tasseva rajassa vā aṅgaṇassa vā
pahānāya   vāyamati   no   ce   tassa   passati  rajaṃ  vā  aṅgaṇaṃ  vā
tenevattamano   hoti   paripuṇṇasaṅkappo   lābhā   vata   me   parisuddhaṃ
vata   meti   evameva   kho  bhikkhave  bhikkhuno  paccavekkhaṇā  bahukārā
Hoti   kusalesu   dhammesu   lābhī   nu   khomhi   ajjhattaṃ  cetosamathassa
na   nu   khomhi   lābhī   ajjhattaṃ   cetosamathassa   lābhī   nu   khomhi
adhipaññādhammavipassanāya   na   nu  khomhi  lābhī  adhipaññādhammavipassanāyāti
sace   bhikkhave  bhikkhu  paccavekkhamāno  evaṃ  jānāti  lābhimhi  ajjhattaṃ
cetosamathassa    na   lābhī   adhipaññādhammavipassanāyāti   tena   bhikkhunā
ajjhattaṃ    cetosamathe    patiṭṭhāya    adhipaññādhammavipassanāya    yogo
karaṇīyo.
     {54.1} So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa
lābhī  ca  adhipaññādhammavipassanāya  sace  pana bhikkhave bhikkhu paccavekkhamāno
evaṃ   jānāti   lābhimhi   adhipaññādhammavipassanāya   na   lābhī  ajjhattaṃ
cetosamathassāti    tena    bhikkhave    bhikkhunā   adhipaññādhammavipassanāya
patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo.
     {54.2} So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya
  lābhī ca ajjhattaṃ cetosamathassa    sace pana bhikkhave bhikkhu paccavekkhamāno
  evaṃ jānāti na lābhī ajjhattaṃ cetosamathassa na lābhī
  adhipaññādhammavipassanāyāti tena bhikkhave bhikkhunā tesaṃyeva kusalānaṃ
  dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca
  ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi
  bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā
  nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca
  appaṭivāniñca   satiñca   sampajaññañca  kareyya  evameva  kho  bhikkhave
Tena    bhikkhunā   tesaṃyeva   kusalānaṃ   paṭilābhāya   adhimatto   chando
ca   vāyāmo   ca  ussāho  ca  ussoḷhi  ca  appaṭivānī  ca  sati  ca
sampajaññañca   karaṇīyaṃ   .   so   aparena   samayena  lābhī  ceva  hoti
ajjhattaṃ      cetosamathassa     lābhī     ca     adhipaññādhammavipassanāya
sace   pana   bhikkhave   bhikkhu   paccavekkhamāno  evaṃ  jānāti  lābhimhi
ajjhattaṃ       cetosamathassa       lābhī      adhipaññādhammavipassanāyāti
tena   bhikkhave   bhikkhunā  tesuyeva  kusalesu  dhammesu  patiṭṭhāya  uttariṃ
āsavānaṃ khayāya yogo karaṇīyo.
     {54.3}   Cīvarampahaṃ   1-   bhikkhave  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpi    piṇḍapātampahaṃ    bhikkhave   duvidhena   vadāmi   sevitabbaṃpi
asevitabbaṃpi    senāsanampahaṃ    bhikkhave   duvidhena   vadāmi   sevitabbaṃpi
asevitabbaṃpi    gāmanigamampahaṃ    bhikkhave   duvidhena   vadāmi   sevitabbaṃpi
asevitabbaṃpi   janapadapadesampahaṃ   bhikkhave   duvidhena   vadāmi   sevitabbaṃpi
asevitabbaṃpi puggalampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi.
     {54.4}  Cīvarampahaṃ  bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti
iti  kho  panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā cīvaraṃ idaṃ kho me
cīvaraṃ   sevato  akusalā  dhammā  abhivaḍḍhanti  kusalā  dhammā  parihāyantīti
evarūpaṃ  cīvaraṃ  na  sevitabbaṃ tattha yaṃ jaññā cīvaraṃ idaṃ kho me cīvaraṃ sevato
akusalā   dhammā  parihāyanti  kusalā  dhammā  abhivaḍḍhantīti  evarūpaṃ  cīvaraṃ
sevitabbaṃ  cīvarampahaṃ  bhikkhave  duvidhena  vadāmi sevitabbaṃpi asevitabbaṃpīti iti
@Footnote: 1 Ma. cīvarampāhaṃ. aparampi evaṃ ñātabbaṃ.
Yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {54.5}   Piṇḍapātampahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbaṃpi
asevitabbaṃpīti   iti   kho   panetaṃ   vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha
yaṃ   jaññā  piṇḍapātaṃ  idaṃ  1-  kho  me  piṇḍapātaṃ  sevato  akusalā
dhammā   abhivaḍḍhanti   kusalā   dhammā  parihāyantīti  evarūpo  piṇḍapāto
na   sevitabbo   tattha   yaṃ  jaññā  piṇḍapātaṃ  idaṃ  kho  me  piṇḍapātaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpo    piṇḍapāto   sevitabbo   piṇḍapātampahaṃ   bhikkhave   duvidhena
vadāmi   sevitabbaṃpi   asevitabbaṃpīti   iti   yantaṃ  vuttaṃ  idametaṃ  paṭicca
vuttaṃ.
     {54.6}   Senāsanampahaṃ   bhikkhave   duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpīti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha  yaṃ
jaññā   senāsanaṃ   idaṃ   kho  me  senāsanaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti  kusalā  dhammā  parihāyantīti  evarūpaṃ  senāsanaṃ  na  sevitabbaṃ
tattha  yaṃ  jaññā  senāsanaṃ  idaṃ  kho me senāsanaṃ sevato akusalā dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhantīti  evarūpaṃ  senāsanaṃ  sevitabbaṃ
senāsanampahaṃ    bhikkhave   duvidhena   vadāmi   sevitabbaṃpi   asevitabbaṃpīti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {54.7} Gāmanigamampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti
iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha  yaṃ jaññā gāmanigamaṃ
idaṃ  kho  me  gāmanigamaṃ   sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā
@Footnote: 1 Po. Ma. Yu. imaṃ. ito paraṃ evaṃ ñātabbaṃ.
Parihāyantīti   evarūpo   gāmanigamo   na   sevitabbo  tattha  yaṃ  jaññā
gāmanigamaṃ  idaṃ  kho  me  gāmanigamaṃ  sevato  akusalā  dhammā  parihāyanti
kusalā    dhammā    abhivaḍḍhantīti    evarūpo    gāmanigamo   sevitabbo
gāmanigamampahaṃ    bhikkhave   duvidhena   vadāmi   sevitabbaṃpi   asevitabbaṃpīti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {54.8}   Janapadapadesampahaṃ   bhikkhave  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā
janapadapadesaṃ  idaṃ  kho  me janapadapadesaṃ sevato  akusalā dhammā abhivaḍḍhanti
kusalā   dhammā   parihāyantīti   evarūpo   janapadapadeso  na  sevitabbo
tattha  yaṃ  jaññā  janapadapadesaṃ  idaṃ  kho  me janapadapadesaṃ sevato akusalā
dhammā   parihāyanti  kusalā  dhammā  abhivaḍḍhantīti  evarūpo  janapadapadeso
sevitabbo    janapadapadesampahaṃ   bhikkhave   duvidhena   vadāmi   sevitabbaṃpi
asevitabbaṃpīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {54.9}   Puggalampahaṃ   bhikkhave   duvidhena   vadāmi   sevitabbaṃpi
asevitabbaṃpīti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha  yaṃ
jaññā  puggalaṃ  idaṃ  kho  me  puggalaṃ  sevato  akusalā dhammā abhivaḍḍhanti
kusalā   dhammā   parihāyantīti   evarūpo  puggalo  na  sevitabbo  tattha
yaṃ   jaññā   puggalaṃ   idaṃ   kho  me  puggalaṃ  sevato  akusalā  dhammā
parihāyanti     kusalā    dhammā    abhivaḍḍhantīti    evarūpo    puggalo
Sevitabbo    puggalampahaṃ    bhikkhave    duvidhena    vadāmi    sevitabbaṃpi
asevitabbaṃpīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.



             The Pali Tipitaka in Roman Character Volume 24 page 104-109. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=54&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=54&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=54&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=54&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=54              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :