ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [55]  Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi āvuso
bhikkhavoti   1-   .  āvusoti  kho  te  bhikkhū  āyasmato  sārīputtassa
paccassosuṃ   .  āyasmā  sārīputto  etadavoca  parihānadhammo  puggalo
parihānadhammo  puggaloti  āvuso  vuccati  [2]- kittāvatā nu kho āvuso
parihānadhammo  puggalo  vutto  bhagavatā  kittāvatā  capana  aparihānadhammo
puggalo  vutto  bhagavatāti  . Dūratopi kho mayaṃ āvuso āgaccheyyāma 3-
āyasmato    sārīputtassa   santike   etassa   bhāsitassa   atthamaññātuṃ
sādhu   vatāyasmantaṃ  yeva  sārīputtaṃ  paṭibhātu  etassa  bhāsitassa  attho
āyasmato   sārīputtassa   sutvā   bhikkhū  dhāressantīti  .  tenahāvuso
suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evamāvusoti  kho  te bhikkhū
āyasmato           sārīputtassa           paccassosuṃ         .
{55.1}  Āyasmā  sārīputto  etadavoca  kittāvatā  nu  kho  āvuso
parihānadhammo   puggalo   vutto   bhagavatā  idhāvuso  bhikkhu  assutañceva
dhammaṃ  na  suṇāti  sutā  cassa  dhammā  sammohaṃ  4-  gacchanti  ye  cassa
dhammā   pubbe  cetaso  samphuṭṭhapubbā  te  cassa  na  5-  samudācaranti
aviññātañca  6-  na  vijānāti  ettāvatā  kho  āvuso  parihānadhammo
puggalo  vutto  bhagavatā . Kittāvatā ca panāvuso aparihānadhammo puggalo
vutto  bhagavatā  idhāvuso  bhikkhu  assutañceva  dhammaṃ  suṇāti  sutā  cassa
@Footnote: 1 Po. Ma. bhikkhaveti. 2 Ma. aparihānadhammo puggalo aparihānadhammo puggaloti āvuso
@vuccati .  3 Ma. āgacchāma. 4 Ma. Yu. sammosaṃ. 5 Yu. te ca na.
@6 Ma. aviññātañceva.
Dhammā  na  sammohaṃ  gacchanti  ye cassa dhammā pubbe cetaso samphuṭṭhapubbā
te  cassa  samudācaranti  aviññātañca  vijānāti  ettāvatā  kho āvuso
aparihānadhammo   puggalo   vutto  bhagavatā  .  no  ce  āvuso  bhikkhu
paracittapariyāyakusalo    hoti    atha    sacittapariyāyakusalā   bhavissāmāti
evañhi vo āvuso sikkhitabbaṃ.
     {55.2}  Kathañcāvuso  bhikkhu  sacittapariyāyakusalo  hoti  seyyathāpi
āvuso  itthī  vā  puriso  vā  daharo yuvā maṇḍanakajātiko ādāse vā
parisuddhe  pariyodāte  acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno
sace  tattha  passati  rajaṃ  vā  aṅgaṇaṃ vā tasseva rajassa vā aṅgaṇassa vā
pahānāya  vāyamati  no  ce tattha passati rajaṃ vā aṅgaṇaṃ vā tenevattamano
hoti  paripuṇṇasaṅkappo  lābhā  vata  me  parisuddhaṃ  vata meti evameva kho
āvuso   bhikkhuno   paccavekkhaṇā   bahukārā   hoti   kusalesu  dhammesu
anabhijjhālu  nu  kho  bahulaṃ  viharāmi  saṃvijjati  nu  kho  me  eso dhammo
udāhu   noti   1-   abyāpannacitto  nu  kho  bahulaṃ  viharāmi  saṃvijjati
nu  kho  me  eso  dhammo udāhu noti vigatathīnamiddho nu kho bahulaṃ viharāmi
saṃvijjati  nu  kho  me  eso  dhammo  udāhu  noti anuddhato nu kho bahulaṃ
viharāmi  saṃvijjati  nu  kho  me  eso  dhammo  udāhu noti tiṇṇavicikiccho
nu  kho  bahulaṃ  viharāmi  saṃvijjati  nu  kho  me  eso dhammo udāhu noti
akkodhano  nu  kho  bahulaṃ  viharāmi  saṃvijjati  nu  kho  me  eso dhammo
@Footnote: 1 Ma. Yu. itisaddo natthi. ito paraṃ īdisameva.
Udāhu   noti   asaṅkiliṭṭhacitto   nu   kho  bahulaṃ  viharāmi  saṃvijjati  nu
kho   me   eso   dhammo   udāhu   noti  lābhī  nu  khomhi  ajjhattaṃ
dhammapāmujjassa  1-  saṃvijjati  nu  kho  me  eso  dhammo  udāhu  noti
lābhī   nu  khomhi  ajjhattaṃ  cetosamathassa  saṃvijjati  nu  kho  me  eso
dhammo    udāhu    noti   lābhī   nu   khomhi   adhipaññādhammavipassanāya
saṃvijjati nu kho me eso dhammo udāhu noti.
     {55.3}  Sace panāvuso 2- bhikkhu paccavekkhamāno sabbepīme kusale
dhamme   attani  na  samanupassati  tenāvuso  bhikkhunā  sabbesaṃyeva  imesaṃ
kusalānaṃ  dhammānaṃ  paṭilābhāya  adhimatto  chando  ca  vāyāmo ca ussāho
ussoḷhi   ca   appaṭivānī  ca  sati  ca  sampajaññañca  karaṇīyaṃ  seyyathāpi
āvuso  ādittacelo  vā ādittasīso vā tasseva celassa vā sīsassa vā
nibbāpanāya   adhimattaṃ   chandañca   vāyāmañca   ussāhañca   ussoḷhiñca
appaṭivāniñca  satiñca  sampajaññañca  kareyya  evameva  kho  āvuso tena
bhikkhunā  sabbesaṃyeva  imesaṃ  kusalānaṃ  dhammānaṃ paṭilābhāya adhimatto chando
ca  vāyāmo  ca  ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca
karaṇīyaṃ.
     {55.4} Sace panāvuso bhikkhu paccavekkhamāno ekacce kusale dhamme
attani   samanupassati   ekacce   kusale   dhamme  attani  na  samanupassati
tenāvuso  bhikkhunā  ye  kusale  dhamme  attani  samanupassati tesu kusalesu
dhammesu   patiṭṭhāya   ye   kusale  dhamme  attani  na  samanupassati  tesaṃ
kusalānaṃ   dhammānaṃ   paṭilābhāya   adhimatto   chando   ca   vāyāmo  ca
@Footnote: 1 Ma. dhammapāmujjasasa. 2 Po. Ma. sace pana āvuso. Yu. panasaddo natthi.
Ussāho   ca   ussoḷhi   ca   appaṭivānī   ca   sati  ca  sampajaññañca
karaṇīyaṃ  seyyathāpi  āvuso  ādittacelo  vā  ādittasīso  vā tasseva
celassa   vā   sīsassa   vā  nibbāpanāya  adhimattaṃ  chandañca  vāyāmañca
ussāhañca     ussoḷhiñca     appaṭivāniñca     satiñca    sampajaññañca
kareyya  evameva  kho  āvuso  tena  bhikkhunā  ye kusale dhamme attani
samanupassati  tesu  kusalesu  dhammesu  patiṭṭhāya  ye  kusale  dhamme attani
na    samanupassati    tesaṃ    kusalānaṃ   dhammānaṃ   paṭilābhāya   adhimatto
chando  ca  vāyāmo  ca  ussāho  ca  ussoḷhi  ca appaṭivānī ca sati ca
sampajaññañca  karaṇīyaṃ  .  sace  panāvuso  bhikkhu paccavekkhamāno sabbepīme
kusale  dhamme  attani  samanupassati  tenāvuso  bhikkhunā  sabbesveva  1-
imesu   kusalesu   dhammesu   patiṭṭhāya  uttariṃ  āsavānaṃ  khayāya  yogo
karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 24 page 109-112. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=55&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=55&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=55&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=55&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=55              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :