ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [58]   Sace  bhikkhave  aññatitthiyā  paribbājakā  evaṃ  puccheyyuṃ
kiṃmūlakā   āvuso   sabbe   dhammā  kiṃsambhavā  sabbe  dhammā  kiṃsamudayā
sabbe   dhammā   kiṃsamosaraṇā   sabbe   dhammā  kiṃpamukhā  sabbe  dhammā
kiṃadhipateyyā    sabbe   dhammā   kiṃuttarā   sabbe   dhammā   kiṃsārā
sabbe   dhammā  kiṃogadhā  sabbe  dhammā  kiṃpariyosānā  sabbe  dhammāti
evaṃ   puṭṭhā  tumhe  bhikkhave  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ  kinti
byākareyyāthāti   .   bhagavaṃmūlakā   no   bhante  dhammā  bhagavaṃnettikā
bhagavaṃpaṭisaraṇā   sādhu   vata   bhante  2-  bhagavantaṃyeva  paṭibhātu  etassa
bhāsitassa  attho  bhagavato  sutvā  bhikkhū  dhāressantīti . Tenahi bhikkhave
suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho te bhikkhū
bhagavato   paccassosuṃ  .  bhagavā  etadavoca  sace  bhikkhave  aññatitthiyā
paribbājakā  evaṃ  puccheyyuṃ  kiṃmūlakā  āvuso  sabbe  dhammā  kiṃsambhavā
sabbe   dhammā   kiṃsamudayā   sabbe  dhammā  kiṃsamosaraṇā  sabbe  dhammā
@Footnote: 1 Yu. puḷavakasaññā. 2 Po. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page114.

Kiṃpamukhā sabbe dhammā kiṃadhipateyyā sabbe dhammā kiṃuttarā sabbe dhammā kiṃsārā sabbe dhammā kiṃogadhā sabbe dhammā kiṃpariyosānā sabbe dhammāti evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha chandamūlakā āvuso sabbe dhammā manasikārasambhavā sabbe dhammā phassasamudayā sabbe dhammā vedanāsamosaraṇā sabbe dhammā samādhipamukhā sabbe dhammā satādhipateyyā sabbe dhammā paññuttarā sabbe dhammā vimuttisārā sabbe dhammā amatogadhā sabbe dhammā nibbānapariyosānā sabbe dhammāti evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.


             The Pali Tipitaka in Roman Character Volume 24 page 113-114. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=58&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=58&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=58&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=58&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=58              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7904              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7904              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :