ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [76]  Tayome  bhikkhave  dhammā  loke  na saṃvijjeyyuṃ na tathāgato
loke    uppajjeyya    arahaṃ   sammāsambuddho   na   tathāgatappavedito
dhammavinayo  loke  dīpeyya  3-  katame  tayo  jāti  ca jarā ca maraṇañca
ime   kho  bhikkhave  tayo  dhammā  loke  na  saṃvijjeyyuṃ  na  tathāgato
loke    uppajjeyya    arahaṃ   sammāsambuddho   na   tathāgatappavedito
dhammavinayo  loke  dīpeyya  yasmā  ca  kho  bhikkhave  ime  tayo dhammā
loke    saṃvijjanti    tasmā    tathāgato    loke   uppajjati   arahaṃ
sammāsambuddho tasmā tathāgatappavedito dhammavinayo loke dippati.
     {76.1}  Tayo  bhikkhave  dhamme  appahāya abhabbo jātiṃ pahātuṃ jaraṃ
pahātuṃ  maraṇaṃ  pahātuṃ  katame  tayo  rāgaṃ  appahāya  dosaṃ appahāya mohaṃ
appahāya  ime  kho  bhikkhave  tayo  dhamme appahāya abhabbo jātiṃ pahātuṃ
jaraṃ  pahātuṃ  maraṇaṃ  pahātuṃ  tayo  4-  bhikkhave  dhamme  appahāya abhabbo
rāgaṃ   pahātuṃ   dosaṃ   pahātuṃ  mohaṃ  pahātuṃ  katame  tayo  sakkāyadiṭṭhiṃ
appahāya    vicikicchaṃ    appahāya    sīlabbattaparāmāsaṃ   5-   appahāya
ime  kho  bhikkhave  tayo  dhamme  appahāya  abhabbo  rāgaṃ  pahātuṃ dosaṃ
pahātuṃ mohaṃ pahātuṃ
     {76.2}     tayo    bhikkhave    dhamme    appahāya    abhabbo
@Footnote: 1 Ma. Yu. gatimpi. 2 Ma. Yu. ekaṅgahīnāti. 3 Ma. Yu. dippeyya. sabbattha
@īdisameva. 4 Ma. tayome. 5 sīlabbataparāmāsaṃ. sabbattha īdisameva.
Sakkāyadiṭṭhiṃ   pahātuṃ   vicikicchaṃ  pahātuṃ  sīlabbattaparāmāsaṃ  pahātuṃ  katame
tayo   ayoniso   manasikāraṃ  appahāya  kummaggasevanaṃ  appahāya  cetaso
līnattaṃ   appahāya  ime  kho  bhikkhave  tayo  dhamme  appahāya  abhabbo
sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbattaparāmāsaṃ pahātuṃ
     {76.3}  tayo  bhikkhave dhamme appahāya abhabbo ayoniso manasikāraṃ
pahātuṃ  kummaggasevanaṃ  pahātuṃ  cetaso  līnattaṃ pahātuṃ katame tayo muṭṭhasaccaṃ
appahāya   asampajaññaṃ   appahāya   cetaso   vikkhepaṃ   appahāya  ime
kho  bhikkhave  tayo  dhamme  appahāya  abhabbo  ayoniso manasikāraṃ pahātuṃ
kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ
     {76.4}  tayo  bhikkhave  dhamme  appahāya abhabbo muṭṭhasaccaṃ pahātuṃ
asampajaññaṃ  pahātuṃ cetaso vikkhepaṃ pahātuṃ katame tayo ariyānaṃ adassanakamyataṃ
appahāya   ariyadhammaṃ   asotukamyataṃ   appahāya  upārambhacittataṃ  appahāya
ime   kho  bhikkhave  tayo  dhamme  appahāya  abhabbo  muṭṭhasaccaṃ  pahātuṃ
asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ
     {76.5}   tayo   bhikkhave   dhamme   appahāya  abhabbo  ariyānaṃ
adassanakamyataṃ      pahātuṃ      ariyadhammaṃ      asotukamyataṃ      pahātuṃ
upārambhacittataṃ    pahātuṃ   katame   tayo   uddhaccaṃ   appahāya   asaṃvaraṃ
appahāya  dussīlyaṃ  appahāya  ime  kho  bhikkhave  tayo  dhamme appahāya
abhabbo    ariyānaṃ    adassanakamyataṃ    pahātuṃ   ariyadhammaṃ   asotukamyataṃ
pahātuṃ    upārambhacittataṃ   pahātuṃ   tayo   bhikkhave   dhamme   appahāya
abhabbo   uddhaccaṃ   pahātuṃ   asaṃvaraṃ   pahātuṃ   dussīlyaṃ   pahātuṃ  katame
Tayo   assaddhiyaṃ   appahāya   avadaññutaṃ   appahāya   kosajjaṃ  appahāya
ime   kho   bhikkhave  tayo  dhamme  appahāya  abhabbo  uddhaccaṃ  pahātuṃ
asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ
     {76.6}  tayo  bhikkhave  dhamme  appahāya abhabbo assaddhiyaṃ pahātuṃ
avadaññutaṃ   pahātuṃ   kosajjaṃ   pahātuṃ  katame  tayo  anādariyaṃ  appahāya
dovacassataṃ   appahāya   pāpamittataṃ  appahāya  ime  kho  bhikkhave  tayo
dhamme    appahāya    abhabbo   assaddhiyaṃ   pahātuṃ   avadaññutaṃ   pahātuṃ
kosajjaṃ pahātuṃ
     {76.7}  tayo  bhikkhave  dhamme  appahāya abhabbo anādariyaṃ pahātuṃ
dovacassataṃ   pahātuṃ   pāpamittataṃ  pahātuṃ  katame  tayo  ahirikaṃ  appahāya
anottappaṃ  appahāya  pamādaṃ  appahāya  ime  kho  bhikkhave  tayo dhamme
appahāya abhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ
     {76.8}  ahirikoyaṃ  bhikkhave  anottappī  pamatto hoti so pamatto
samāno   abhabbo   anādariyaṃ   pahātuṃ   dovacassataṃ   pahātuṃ  pāpamittataṃ
pahātuṃ   so   pāpamitto  samāno  abhabbo  assaddhiyaṃ  pahātuṃ  avadaññutaṃ
pahātuṃ kosajjaṃ pahātuṃ so kusīto samāno abhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ
dussīlyaṃ  pahātuṃ  so  dussīlo samāno abhabbo ariyānaṃ adassanakamyataṃ pahātuṃ
ariyadhammaṃ  asotukamyataṃ  pahātuṃ  upārambhacittataṃ  pahātuṃ  so upārambhacitto
samāno abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhittacittataṃ 1-
pahātuṃ   so   vikkhittacitto   samāno   abhabbo   ayoniso   manasikāraṃ
pahātuṃ   kummaggasevanaṃ   pahātuṃ   cetaso  līnattaṃ  pahātuṃ  so  līnacitto
@Footnote: 1 Ma. Yu. vikkhepaṃ.
Samāno  abhabbo  sakkāyadiṭṭhiṃ  pahātuṃ  vicikicchaṃ  pahātuṃ  sīlabbattaparāmāsaṃ
pahātuṃ  so  vecikiccho  1-  samāno  abhabbo  rāgaṃ  pahātuṃ dosaṃ pahātuṃ
mohaṃ   pahātuṃ  [2]-  rāgaṃ  appahāya  dosaṃ  appahāya  mohaṃ  appahāya
abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ.
     {76.9}  Tayo  bhikkhave dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ
maraṇaṃ  pahātuṃ  katame  tayo  rāgaṃ  pahāya  dosaṃ  pahāya mohaṃ pahāya ime
kho bhikkhave tayo dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ
     {76.10}  tayo  bhikkhave  dhamme  pahāya  bhabbo rāgaṃ pahātuṃ dosaṃ
pahātuṃ  mohaṃ  pahātuṃ  katame  tayo  sakkāyadiṭṭhiṃ  pahāya  vicikicchaṃ  pahāya
sīlabbattaparāmāsaṃ  pahāya  ime  kho  bhikkhave  tayo  dhamme pahāya bhabbo
rāgaṃ  pahātuṃ  dosaṃ  pahātuṃ  mohaṃ pahātuṃ tayo bhikkhave dhamme pahāya bhabbo
sakkāyadiṭṭhiṃ   pahātuṃ   vicikicchaṃ  pahātuṃ  sīlabbattaparāmāsaṃ  pahātuṃ  katame
tayo  ayoniso  manasikāraṃ  pahāya  kummaggasevanaṃ  pahāya  cetaso  līnattaṃ
pahāya  ime  kho  bhikkhave  tayo  dhamme pahāya bhabbo sakkāyadiṭṭhiṃ pahātuṃ
vicikicchaṃ pahātuṃ sīlabbattaparāmāsaṃ pahātuṃ
     {76.11} tayo bhikkhave dhamme pahāya bhabbo ayoniso manasikāraṃ pahātuṃ
kummaggasevanaṃ   pahātuṃ   cetaso  līnattaṃ  pahātuṃ  katame  tayo  muṭṭhasaccaṃ
pahāya  asampajaññaṃ  pahāya  cetaso  vikkhepaṃ  pahāya  ime  kho  bhikkhave
tayo   dhamme  pahāya  bhabbo  ayoniso  manasikāraṃ  pahātuṃ  kummaggasevanaṃ
@Footnote: 1 Ma. Yu. vicikiccho .   2 Ma. so.
Pahātuṃ cetaso līnattaṃ pahātuṃ
     {76.12}  tayo  bhikkhave  dhamme  pahāya  bhabbo  muṭṭhasaccaṃ pahātuṃ
asampajaññaṃ   pahātuṃ   cetaso   vikkhepaṃ   pahātuṃ  katame  tayo  ariyānaṃ
adassanakamyataṃ   pahāya   ariyadhammaṃ   asotukamyataṃ   pahāya  upārambhacittataṃ
pahāya  ime  kho  bhikkhave  tayo  dhamme  pahāya  bhabbo muṭṭhasaccaṃ pahātuṃ
asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ
     {76.13}  tayo  bhikkhave dhamme pahāya bhabbo ariyānaṃ adassanakamyataṃ
pahātuṃ   ariyadhammaṃ   asotukamyataṃ   pahātuṃ  upārambhacittataṃ  pahātuṃ  katame
tayo  uddhaccaṃ  pahāya  asaṃvaraṃ  pahāya  dussīlyaṃ  pahāya  ime kho bhikkhave
tayo   dhamme   pahāya  bhabbo  ariyānaṃ  adassanakamyataṃ  pahātuṃ  ariyadhammaṃ
asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ
     {76.14}  tayo  bhikkhave dhamme pahāya bhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ
pahātuṃ  dussīlyaṃ  pahātuṃ  katame  tayo  assaddhiyaṃ  pahāya  avadaññutaṃ pahāya
kosajjaṃ  pahāya  ime kho bhikkhave tayo dhamme pahāya bhabbo uddhaccaṃ pahātuṃ
asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ
     {76.15}  tayo  bhikkhave  dhamme  pahāya  bhabbo  assaddhiyaṃ pahātuṃ
avadaññutaṃ   pahātuṃ   kosajjaṃ   pahātuṃ   katame   tayo  anādariyaṃ  pahāya
dovacassataṃ  pahāya  pāpamittataṃ  pahāya  ime  kho  bhikkhave  tayo  dhamme
pahāya bhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ
     {76.16}  tayo  bhikkhave  dhamme  pahāya  bhabbo  anādariyaṃ pahātuṃ
dovacassataṃ   pahātuṃ   pāpamittataṃ   pahātuṃ   katame  tayo  ahirikaṃ  pahāya
anottappaṃ    pahāya    pamādaṃ   pahāya   ime   kho   bhikkhave   tayo
Dhamme   pahāya  bhabbo  anādariyaṃ  pahātuṃ  dovacassataṃ  pahātuṃ  pāpamittataṃ
pahātuṃ
     {76.17}  hirimāyaṃ  bhikkhave  ottappī  1-  appamatto  hoti so
appamatto   samāno   bhabbo   anādariyaṃ   pahātuṃ   dovacassataṃ   pahātuṃ
pāpamittataṃ  pahātuṃ  so  kalyāṇamitto  samāno  bhabbo  assaddhiyaṃ  pahātuṃ
avadaññutaṃ   pahātuṃ   kosajjaṃ  pahātuṃ  so  āraddhaviriyo  samāno  bhabbo
uddhaccaṃ   pahātuṃ   asaṃvaraṃ  pahātuṃ  dussīlyaṃ  pahātuṃ  so  sīlavā  samāno
bhabbo   ariyānaṃ   adassanakamyataṃ   pahātuṃ  ariyadhammaṃ  asotukamyataṃ  pahātuṃ
upārambhacittataṃ    pahātuṃ    so    anupārambhacitto    samāno   bhabbo
muṭṭhasaccaṃ   pahātuṃ   asampajaññaṃ   pahātuṃ   cetaso  vikkhepaṃ  pahātuṃ  so
avikkhittacitto  samāno  bhabbo  ayoniso  manasikāraṃ  pahātuṃ kummaggasevanaṃ
pahātuṃ   cetaso   līnattaṃ   pahātuṃ   so   alīnacitto   samāno  bhabbo
sakkāyadiṭṭhiṃ   pahātuṃ   vicikicchaṃ   pahātuṃ   sīlabbattaparāmāsaṃ  pahātuṃ  so
avicikiccho   samāno   bhabbo  rāgaṃ  pahātuṃ  dosaṃ  pahātuṃ  mohaṃ  pahātuṃ
rāgaṃ   pahāya   dosaṃ   pahāya  mohaṃ  pahāya  bhabbo  jātiṃ  pahātuṃ  jaraṃ
pahātuṃ maraṇaṃ pahātunti.



             The Pali Tipitaka in Roman Character Volume 24 page 154-159. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=76&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=76&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=76&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=76&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=76              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :