ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [84]   Tatra  kho  āyasmā  mahāmoggallāno  bhikkhū  āmantesi
āvuso   bhikkhavoti   2-   .   āvusoti   kho  te  bhikkhū  āyasmato
mahāmoggallānassa    paccassosuṃ    .    āyasmā    mahāmoggallāno
etadavoca  idhāvuso  bhikkhu  aññaṃ  byākaroti  khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti  pajānāmīti  tamenaṃ  tathāgato  vā
tathāgatasāvako      vā     jhāyī     samāpattikusalo     paracittakusalo
paracittapariyāyakusalo       samanuyuñjati      samanuggāhati      samanubhāsati
so   tathāgatena   vā   tathāgatasāvakena  vā  jhāyinā  samāpattikusalena
paracittakusalena          paracittapariyāyakusalena         samanuyuñjiyamāno
samanuggāhiyamāno     samanubhāsiyamāno     iraṇaṃ     3-     āpajjati
vicinaṃ   4-   āpajjati   anayaṃ   āpajjati  byasanaṃ  āpajjati  anayabyasanaṃ
āpajjati  tamenaṃ  tathāgato  vā  tathāgatasāvako  vā jhāyī samāpattikusalo
paracittakusalo    paracittapariyāyakusalo   evaṃ   cetasā   ceto   paricca
manasikaroti   kiṃ   nu   kho   ayamāyasmā  aññaṃ  byākaroti  khīṇā  jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti
     {84.1}   tamenaṃ   tathāgato   vā   tathāgatasāvako   vā  jhāyī
samāpattikusalo    paracittakusalo    paracittapariyāyakusalo   evaṃ   cetasā
ceto  paricca  pajānāti  kodhano  kho  pana  ayamāyasmā kodhapariyuṭṭhitena
cetasā   bahulaṃ   viharati   kodhapariyuṭṭhānaṃ   kho   pana  tathāgatappavedite
@Footnote: 1 Po. ... samannāgato ekamantaṃ paṭibhānā tathāgataṃ dhammadesanā hotīti. Ma.
@ekantapaṭibhānā tathāgataṃ .... Yu. ekantaṃ paṭibhānaṃ tathāgataṃ
@dhammadesanā hotīti. 2 Ma. bhikkhaveti. īdisaṭṭhāne sabbattha evaṃ ñātabbaṃ.
@3 Po. Yu. iriṇaṃ. Ma. irīṇaṃ. 4 Yu. puvijinaṃ.
Dhammavinaye  parihānametaṃ  upanāhī  kho  pana ayamāyasmā upanāhapariyuṭṭhitena
cetasā   bahulaṃ   viharati   upanāhapariyuṭṭhānaṃ  kho  pana  tathāgatappavedite
dhammavinaye   parihānametaṃ   makkhī  kho  pana  ayamāyasmā  makkhapariyuṭṭhitena
cetasā   bahulaṃ   viharati   makkhapariyuṭṭhānaṃ   kho   pana  tathāgatappavedite
dhammavinaye     parihānametaṃ     paḷāsī     kho     pana    ayamāyasmā
paḷāsapariyuṭṭhitena   cetasā   bahulaṃ   viharati   paḷāsapariyuṭṭhānaṃ  kho  pana
tathāgatappavedite  dhammavinaye  parihānametaṃ  issukī  kho  pana  ayamāyasmā
issāpariyuṭṭhitena   cetasā   bahulaṃ   viharati   issāpariyuṭṭhānaṃ  kho  pana
tathāgatappavedite  dhammavinaye  parihānametaṃ  maccharī  kho  pana  ayamāyasmā
maccherapariyuṭṭhitena   cetasā   bahulaṃ  viharati  maccherapariyuṭṭhānaṃ  kho  pana
tathāgatappavedite dhammavinaye parihānametaṃ
     {84.2}  saṭho  kho  pana  ayamāyasmā sāṭheyyapariyuṭṭhitena cetasā
bahulaṃ  viharati  sāṭheyyapariyuṭṭhānaṃ  kho  pana  tathāgatappavedite  dhammavinaye
parihānametaṃ   māyāvī  kho  pana  ayamāyasmā  māyāpariyuṭṭhitena  cetasā
bahulaṃ   viharati   māyāpariyuṭṭhānaṃ  kho  pana  tathāgatappavedite  dhammavinaye
parihānametaṃ  pāpiccho  kho  pana  ayamāyasmā  icchāpariyuṭṭhitena  cetasā
bahulaṃ   viharati   icchāpariyuṭṭhānaṃ  kho  pana  tathāgatappavedite  dhammavinaye
parihānametaṃ  muṭṭhassati  kho  pana  ayamāyasmā  uttarikaraṇīye oramattakena
visesādhigamena  1-  antarāvosānaṃ  āpanno  antarāvosānagamanaṃ kho pana
tathāgatappavedite dhammavinaye parihānametaṃ  so vatāvuso bhikkhu ime dasa dhamme
@Footnote: 1 Po. visesādhigatena.
Appahāya   imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ  āpajjissatīti
netaṃ   ṭhānaṃ   vijjati   so  vatāvuso  bhikkhu  ime  dasa  dhamme  pahāya
imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti  ṭhānametaṃ
vijjatīti.



             The Pali Tipitaka in Roman Character Volume 24 page 166-168. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=84&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=84&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=84&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=84&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=84              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8132              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8132              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :