ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                    Upāsakavaggo pañcamo
     [91]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   athakho  anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ  bhagavā  etadavoca  dasayime  gahapati
kāmabhogino   santo   saṃvijjamānā   lokasmiṃ   katame  dasa  idha  gahapati
ekacco   kāmabhogī   adhammena   bhoge  pariyesati  sāhasena  adhammena
bhoge  pariyesitvā  sāhasena  na  attānaṃ sukheti [3]- pineti na saṃvibhajati
na   puññāni   karoti   idha  pana  gahapati  ekacco  kāmabhogī  adhammena
bhoge   pariyesati   sāhasena   adhammena  bhoge  pariyesitvā  sāhasena
attānaṃ   sukheti   pineti   na   saṃvibhajati   na   puññāni   karoti   idha
@Footnote: 1 Ma. vāhanānando puṇṇiyo byākaraṇaṃ katthi māniko na piyakko sakokāli khīṇāsavabalena
@cāti. 2 Ma. Yu. cāti. 3 Ma. na saddo atthi.

--------------------------------------------------------------------------------------------- page189.

Pana gahapati ekacco kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pineti saṃvibhajati puññāni karoti idha pana gahapati ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṃ sukheti pineti na saṃvibhajati na puññāni karoti idha pana gahapati ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pineti na saṃvibhajati na puññāni karoti idha pana gahapati ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pineti saṃvibhajati puññāni karoti idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti pineti na saṃvibhajati na puññāni karoti idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pineti na saṃvibhajati na puññāni karoti idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pineti saṃvibhajati puññāni karoti te ca bhoge gadhito mucchito ajjhāpanno 1- anādīnavadassāvī anissaraṇapañño @Footnote: 1 Ma. ajjhopanno.

--------------------------------------------------------------------------------------------- page190.

Paribhuñjati idha pana gahapati ekacco kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pineti saṃvibhajati puññāni karoti te ca bhoge agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti pineti na saṃvibhajati na puññāni karoti ayaṃ gahapati kāmabhogī tīhi ṭhānehi gārayho adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho na attānaṃ sukheti pinetīti iminā dutiyena ṭhānena gārayho na saṃvibhajati na puññāni karotīti iminā tatiyena ṭhānena gārayho ayaṃ gahapati kāmabhogī imehi tīhi ṭhānehi gārayho tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pineti na saṃvibhajati na puññāni karoti ayaṃ gahapati kāmabhogī dvīhi ṭhānehi gārayho ekena ṭhānena pāsaṃso adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho attānaṃ sukheti pinetīti iminā ekena ṭhānena pāsaṃso na saṃvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi gārayho iminā ekena ṭhānena pāsaṃso {91.12} tatra gahapati yvāyaṃ kāmabhogī adhammena bhoge pariyesati

--------------------------------------------------------------------------------------------- page191.

Sāhasena adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pineti saṃvibhajati puññāni karoti ayaṃ gahapati kāmabhogī ekena ṭhānena gārayho dvīhi ṭhānehi pāsaṃso adhammena bhoge pariyesati sāhasenāti iminā ekena ṭhānena gārayho attānaṃ sukheti pinetīti iminā paṭhamena ṭhānena pāsaṃso saṃvibhajati puññāni karotīti iminā dutiyena ṭhānena pāsaṃso ayaṃ gahapati kāmabhogī iminā ekena ṭhānena gārayho imehi dvīhi ṭhānehi pāsaṃso {91.13} tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi na attānaṃ sukheti pineti na saṃvibhajati na puññāni karoti ayaṃ gahapati kāmabhogī ekena ṭhānena pāsaṃso tīhi ṭhānehi gārayho dhammena bhoge pariyesati asāhasenāti iminā ekena ṭhānena pāsaṃso adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhāne gārayho na attānaṃ sukheti pinetīti iminā dutiyena ṭhānena gārayho na saṃvibhajati na puññāni karotīti iminā tatiyena ṭhānena gārayho ayaṃ gahapati kāmabhogī iminā paṭhamena ṭhānena pāsaṃso imehi tīhi ṭhānehi gārayho {91.14} tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pineti na saṃvibhajati na puññāni karoti ayaṃ gahapati kāmabhogī dvīhi ṭhānehi pāsaṃso dvīhi ṭhānehi

--------------------------------------------------------------------------------------------- page192.

Gārayho dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso adhammena bhoge sāhasenāti iminā paṭhamena ṭhānena gārayho attānaṃ sukheti pinetīti iminā dutiyena ṭhānena pāsaṃso na saṃvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi pāsaṃso imehi dvīhi ṭhānehi gārayho {91.15} tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pineti saṃvibhajati puññāni karoti ayaṃ gahapati kāmabhogī tīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso adhammena bhoge pariyesati sāhasenāti iminā ekena ṭhānena gārayho attānaṃ sukheti pinetīti iminā dutiyena ṭhānena pāsaṃso saṃvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṃso ayaṃ gahapati kāmabhogī imehi tīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho {91.16} tatra gahapati yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti pineti na saṃvibhajati na puññāni karoti ayaṃ gahapati kāmabhogī ekena ṭhānena pāsaṃso dvīhi ṭhānehi gārayho dhammena bhoge pariyesati asāhasenāti iminā ekena ṭhānena pāsaṃso na attānaṃ sukheti pinetīti iminā paṭhamena ṭhānena gārayho na

--------------------------------------------------------------------------------------------- page193.

Saṃvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho ayaṃ gahapati kāmabhogī iminā ekena ṭhānena pāsaṃso imehi dvīhi ṭhānehi gārayho {91.17} tatra gahapati yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pineti na saṃvibhajati na puññāni karoti ayaṃ gahapati kāmabhogī dvīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso attānaṃ sukheti pinetīti iminā dutiyena ṭhānena pāsaṃso na saṃvibhajati na puññāni karotīti iminā ekena ṭhānena gārayho ayaṃ gahapati kāmabhogī imehi dvīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho {91.18} tatra gahapati yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pineti saṃvibhajati puññāni karoti te ca bhoge gadhito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati ayaṃ gahapati kāmabhogī tīhi ṭhānehi pāsaṃso ekena ṭhānena gārayho dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso attānaṃ sukheti pinetīti iminā dutiyena ṭhānena pāsaṃso saṃvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṃso te ca bhoge gadhito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño

--------------------------------------------------------------------------------------------- page194.

Paribhuñjatīti iminā ekena ṭhānena gārayho ayaṃ gahapati kāmabhogī imehi tīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho {91.19} tatra gahapati yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pineti saṃvibhajati puññāni karoti te ca bhoge agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati ayaṃ gahapati kāmabhogī catūhi ṭhānehi pāsaṃso dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso attānaṃ sukheti pinetīti iminā dutiyena ṭhānena pāsaṃso saṃvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṃso te ca bhoge agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjatīti iminā catutthena ṭhānena pāsaṃso ayaṃ gahapati kāmabhogī imehi catūhi ṭhānehi pāsaṃso {91.20} ime kho gahapati dasa kāmabhogino santo saṃvijjamānā lokasmiṃ imesaṃ kho gahapati dasannaṃ kāmabhogīnaṃ yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pineti saṃvibhajati puññāni karoti te ca bhoge agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati ayaṃ imesaṃ dasannaṃ kāmabhogīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca seyyathāpi gahapati gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo tattha aggamakkhāyati evameva

--------------------------------------------------------------------------------------------- page195.

Kho gahapati imesaṃ dasannaṃ kāmabhogīnaṃ yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pineti saṃvibhajati puññāni karoti te ca bhoge agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati ayaṃ imesaṃ dasannaṃ kāmabhogīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti.


             The Pali Tipitaka in Roman Character Volume 24 page 188-195. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=91&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=91&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=91&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=91&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=91              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8256              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8256              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :