ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                    Upāsakavaggo pañcamo
     [91]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   athakho  anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ  bhagavā  etadavoca  dasayime  gahapati
kāmabhogino   santo   saṃvijjamānā   lokasmiṃ   katame  dasa  idha  gahapati
ekacco   kāmabhogī   adhammena   bhoge  pariyesati  sāhasena  adhammena
bhoge  pariyesitvā  sāhasena  na  attānaṃ sukheti [3]- pineti na saṃvibhajati
na   puññāni   karoti   idha  pana  gahapati  ekacco  kāmabhogī  adhammena
bhoge   pariyesati   sāhasena   adhammena  bhoge  pariyesitvā  sāhasena
attānaṃ   sukheti   pineti   na   saṃvibhajati   na   puññāni   karoti   idha
@Footnote: 1 Ma. vāhanānando puṇṇiyo byākaraṇaṃ katthi māniko na piyakko sakokāli khīṇāsavabalena
@cāti. 2 Ma. Yu. cāti. 3 Ma. na saddo atthi.
Pana   gahapati  ekacco  kāmabhogī  adhammena  bhoge  pariyesati  sāhasena
adhammena  bhoge  pariyesitvā  sāhasena  attānaṃ  sukheti  pineti saṃvibhajati
puññāni   karoti    idha  pana  gahapati  ekacco  kāmabhogī  dhammādhammena
bhoge  pariyesati  sāhasenapi  asāhasenapi dhammādhammena bhoge pariyesitvā
sāhasenapi  asāhasenapi  na  attānaṃ  sukheti  pineti na saṃvibhajati na puññāni
karoti   idha  pana  gahapati ekacco kāmabhogī dhammādhammena bhoge pariyesati
sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā  sāhasenapi
asāhasenapi   attānaṃ   sukheti  pineti  na  saṃvibhajati  na  puññāni  karoti
idha   pana   gahapati  ekacco  kāmabhogī  dhammādhammena  bhoge  pariyesati
sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā  sāhasenapi
asāhasenapi    attānaṃ    sukheti   pineti   saṃvibhajati   puññāni   karoti
idha  pana  gahapati  ekacco  kāmabhogī  dhammena bhoge pariyesati asāhasena
dhammena   bhoge   pariyesitvā   asāhasena  na  attānaṃ  sukheti  pineti
na  saṃvibhajati  na  puññāni  karoti   idha  pana  gahapati  ekacco  kāmabhogī
dhammena   bhoge   pariyesati   asāhasena   dhammena  bhoge  pariyesitvā
asāhasena   attānaṃ   sukheti   pineti  na  saṃvibhajati  na  puññāni  karoti
idha   pana   gahapati   ekacco   kāmabhogī   dhammena   bhoge  pariyesati
asāhasena    dhammena    bhoge    pariyesitvā    asāhasena   attānaṃ
sukheti   pineti   saṃvibhajati   puññāni   karoti   te   ca  bhoge  gadhito
mucchito     ajjhāpanno     1-     anādīnavadassāvī    anissaraṇapañño
@Footnote: 1 Ma. ajjhopanno.
Paribhuñjati    idha   pana   gahapati   ekacco  kāmabhogī  dhammena  bhoge
pariyesati    asāhasena    dhammena    bhoge   pariyesitvā   asāhasena
attānaṃ   sukheti   pineti   saṃvibhajati   puññāni   karoti  te  ca  bhoge
agadhito    amucchito    anajjhāpanno    ādīnavadassāvī    nissaraṇapañño
paribhuñjati    tatra  gahapati  yvāyaṃ  kāmabhogī  adhammena  bhoge  pariyesati
sāhasena   adhammena  bhoge  pariyesitvā  sāhasena  na  attānaṃ  sukheti
pineti   na   saṃvibhajati   na  puññāni  karoti  ayaṃ  gahapati  kāmabhogī  tīhi
ṭhānehi   gārayho   adhammena   bhoge   pariyesati  sāhasenāti  iminā
paṭhamena  ṭhānena  gārayho  na  attānaṃ  sukheti  pinetīti  iminā dutiyena
ṭhānena   gārayho   na  saṃvibhajati  na  puññāni  karotīti  iminā  tatiyena
ṭhānena  gārayho  ayaṃ  gahapati  kāmabhogī  imehi  tīhi  ṭhānehi gārayho
tatra   gahapati   yvāyaṃ  kāmabhogī  adhammena  bhoge  pariyesati  sāhasena
adhammena   bhoge   pariyesitvā   sāhasena   attānaṃ   sukheti   pineti
na   saṃvibhajati  na  puññāni  karoti  ayaṃ  gahapati  kāmabhogī  dvīhi  ṭhānehi
gārayho  ekena  ṭhānena  pāsaṃso adhammena bhoge pariyesati sāhasenāti
iminā   paṭhamena   ṭhānena   gārayho  attānaṃ  sukheti  pinetīti  iminā
ekena   ṭhānena   pāsaṃso   na  saṃvibhajati  na  puññāni  karotīti  iminā
dutiyena  ṭhānena  gārayho  ayaṃ  gahapati  kāmabhogī  imehi  dvīhi ṭhānehi
gārayho iminā ekena ṭhānena pāsaṃso
     {91.12}  tatra  gahapati  yvāyaṃ kāmabhogī adhammena bhoge pariyesati
Sāhasena   adhammena   bhoge   pariyesitvā   sāhasena  attānaṃ  sukheti
pineti   saṃvibhajati   puññāni   karoti   ayaṃ   gahapati   kāmabhogī  ekena
ṭhānena   gārayho  dvīhi  ṭhānehi  pāsaṃso  adhammena  bhoge  pariyesati
sāhasenāti  iminā  ekena  ṭhānena  gārayho  attānaṃ  sukheti pinetīti
iminā   paṭhamena   ṭhānena   pāsaṃso  saṃvibhajati  puññāni  karotīti  iminā
dutiyena   ṭhānena   pāsaṃso   ayaṃ   gahapati   kāmabhogī  iminā  ekena
ṭhānena gārayho imehi dvīhi ṭhānehi pāsaṃso
     {91.13}   tatra  gahapati  yvāyaṃ  kāmabhogī  dhammādhammena  bhoge
pariyesati   sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā
sāhasenapi  asāhasenapi  na  attānaṃ  sukheti  pineti na saṃvibhajati na puññāni
karoti  ayaṃ  gahapati kāmabhogī ekena ṭhānena pāsaṃso tīhi ṭhānehi gārayho
dhammena  bhoge  pariyesati  asāhasenāti  iminā  ekena ṭhānena pāsaṃso
adhammena  bhoge  pariyesati  sāhasenāti iminā paṭhamena ṭhāne gārayho na
attānaṃ  sukheti  pinetīti  iminā  dutiyena  ṭhānena  gārayho  na saṃvibhajati
na   puññāni   karotīti  iminā  tatiyena  ṭhānena  gārayho  ayaṃ  gahapati
kāmabhogī   iminā   paṭhamena   ṭhānena   pāsaṃso   imehi  tīhi  ṭhānehi
gārayho
     {91.14} tatra gahapati yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati
sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā  sāhasenapi
asāhasenapi    attānaṃ   sukheti   pineti   na   saṃvibhajati   na   puññāni
karoti   ayaṃ   gahapati  kāmabhogī  dvīhi  ṭhānehi  pāsaṃso  dvīhi  ṭhānehi
Gārayho   dhammena   bhoge   pariyesati   asāhasenāti  iminā  paṭhamena
ṭhānena  pāsaṃso  adhammena  bhoge  sāhasenāti  iminā  paṭhamena ṭhānena
gārayho   attānaṃ   sukheti  pinetīti  iminā  dutiyena  ṭhānena  pāsaṃso
na   saṃvibhajati   na  puññāni  karotīti  iminā  dutiyena  ṭhānena  gārayho
ayaṃ   gahapati   kāmabhogī   imehi  dvīhi  ṭhānehi  pāsaṃso  imehi  dvīhi
ṭhānehi gārayho
     {91.15}   tatra  gahapati  yvāyaṃ  kāmabhogī  dhammādhammena  bhoge
pariyesati   sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā
sāhasenapi   asāhasenapi   attānaṃ   sukheti   pineti   saṃvibhajati  puññāni
karoti   ayaṃ  gahapati  kāmabhogī  tīhi  ṭhānehi  pāsaṃso  ekena  ṭhānena
gārayho   dhammena   bhoge   pariyesati   asāhasenāti  iminā  paṭhamena
ṭhānena  pāsaṃso  adhammena  bhoge  pariyesati  sāhasenāti iminā ekena
ṭhānena   gārayho   attānaṃ  sukheti  pinetīti  iminā  dutiyena  ṭhānena
pāsaṃso   saṃvibhajati   puññāni  karotīti  iminā  tatiyena  ṭhānena  pāsaṃso
ayaṃ   gahapati   kāmabhogī  imehi  tīhi  ṭhānehi  pāsaṃso  iminā  ekena
ṭhānena gārayho
     {91.16}   tatra   gahapati   yvāyaṃ   kāmabhogī   dhammena  bhoge
pariyesati   asāhasena   dhammena   bhoge   pariyesitvā   asāhasena  na
attānaṃ   sukheti   pineti   na   saṃvibhajati   na   puññāni   karoti   ayaṃ
gahapati   kāmabhogī   ekena  ṭhānena  pāsaṃso  dvīhi  ṭhānehi  gārayho
dhammena  bhoge  pariyesati  asāhasenāti  iminā  ekena ṭhānena pāsaṃso
na   attānaṃ   sukheti   pinetīti  iminā  paṭhamena  ṭhānena  gārayho  na
Saṃvibhajati   na  puññāni  karotīti  iminā  dutiyena  ṭhānena  gārayho  ayaṃ
gahapati   kāmabhogī   iminā   ekena   ṭhānena   pāsaṃso  imehi  dvīhi
ṭhānehi gārayho
     {91.17}   tatra   gahapati   yvāyaṃ   kāmabhogī   dhammena  bhoge
pariyesati    asāhasena    dhammena    bhoge   pariyesitvā   asāhasena
attānaṃ   sukheti   pineti  na  saṃvibhajati  na  puññāni  karoti  ayaṃ  gahapati
kāmabhogī   dvīhi  ṭhānehi  pāsaṃso  ekena  ṭhānena  gārayho  dhammena
bhoge  pariyesati  asāhasenāti  iminā  paṭhamena  ṭhānena pāsaṃso attānaṃ
sukheti  pinetīti  iminā  dutiyena  ṭhānena  pāsaṃso  na saṃvibhajati na puññāni
karotīti   iminā   ekena   ṭhānena   gārayho  ayaṃ  gahapati  kāmabhogī
imehi dvīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho
     {91.18}  tatra  gahapati  yvāyaṃ  kāmabhogī dhammena bhoge pariyesati
asāhasena   dhammena   bhoge   pariyesitvā  asāhasena  attānaṃ  sukheti
pineti   saṃvibhajati   puññāni   karoti   te   ca  bhoge  gadhito  mucchito
ajjhāpanno     anādīnavadassāvī     anissaraṇapañño    paribhuñjati    ayaṃ
gahapati   kāmabhogī   tīhi   ṭhānehi  pāsaṃso  ekena  ṭhānena  gārayho
dhammena  bhoge  pariyesati  asāhasenāti  iminā  paṭhamena ṭhānena pāsaṃso
attānaṃ   sukheti   pinetīti   iminā  dutiyena  ṭhānena  pāsaṃso  saṃvibhajati
puññāni   karotīti   iminā   tatiyena  ṭhānena  pāsaṃso  te  ca  bhoge
gadhito     mucchito    ajjhāpanno    anādīnavadassāvī    anissaraṇapañño
Paribhuñjatīti   iminā   ekena  ṭhānena  gārayho  ayaṃ  gahapati  kāmabhogī
imehi tīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho
     {91.19}  tatra  gahapati  yvāyaṃ  kāmabhogī dhammena bhoge pariyesati
asāhasena  dhammena  bhoge  pariyesitvā  asāhasena attānaṃ sukheti pineti
saṃvibhajati  puññāni  karoti  te  ca  bhoge  agadhito amucchito anajjhāpanno
ādīnavadassāvī    nissaraṇapañño    paribhuñjati    ayaṃ   gahapati   kāmabhogī
catūhi  ṭhānehi  pāsaṃso  dhammena  bhoge  pariyesati  asāhasenāti  iminā
paṭhamena   ṭhānena   pāsaṃso   attānaṃ  sukheti  pinetīti  iminā  dutiyena
ṭhānena   pāsaṃso   saṃvibhajati  puññāni  karotīti  iminā  tatiyena  ṭhānena
pāsaṃso  te  ca  bhoge  agadhito  amucchito  anajjhāpanno ādīnavadassāvī
nissaraṇapañño    paribhuñjatīti    iminā    catutthena    ṭhānena   pāsaṃso
ayaṃ gahapati kāmabhogī imehi catūhi ṭhānehi pāsaṃso
     {91.20}  ime  kho  gahapati  dasa  kāmabhogino santo saṃvijjamānā
lokasmiṃ  imesaṃ  kho  gahapati  dasannaṃ  kāmabhogīnaṃ  yvāyaṃ kāmabhogī dhammena
bhoge   pariyesati   asāhasena  dhammena  bhoge  pariyesitvā  asāhasena
attānaṃ  sukheti  pineti  saṃvibhajati  puññāni  karoti  te  ca bhoge agadhito
amucchito    anajjhāpanno    ādīnavadassāvī    nissaraṇapañño   paribhuñjati
ayaṃ  imesaṃ  dasannaṃ  kāmabhogīnaṃ  aggo ca seṭṭho ca pāmokkho ca uttamo
ca  pavaro  ca  seyyathāpi  gahapati  gavā  khīraṃ  khīramhā dadhi dadhimhā navanītaṃ
navanītamhā   sappi  sappimhā  sappimaṇḍo  tattha  aggamakkhāyati   evameva
Kho  gahapati  imesaṃ  dasannaṃ  kāmabhogīnaṃ  yvāyaṃ  kāmabhogī  dhammena bhoge
pariyesati   asāhasena  dhammena  bhoge  pariyesitvā  asāhasena  attānaṃ
sukheti  pineti  saṃvibhajati  puññāni  karoti  te  ca bhoge agadhito amucchito
anajjhāpanno       ādīnavadassāvī       nissaraṇapañño       paribhuñjati
ayaṃ   imesaṃ  dasannaṃ  kāmabhogīnaṃ  aggo  ca  seṭṭho  ca  pāmokkho  ca
uttamo ca pavaro cāti.



             The Pali Tipitaka in Roman Character Volume 24 page 188-195. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=91&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=91&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=91&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=91&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=91              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8256              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8256              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :