ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [94]  Ekaṃ  samayaṃ  bhagavā  campāyaṃ  viharati  gaggarāya pokkharaṇiyā
tīre   .   athakho   vajjiyamāhito   gahapati  divādivassa  campāya  nikkhami
@Footnote: 1 Po. Ma. uttari. 2 Ma. Yu. bhikkhu vassasatupasampanno imasmiṃ dhammavinaye.
@3 Po. Ma. evameva. sabbattha īdisameva. 4 Po. Ma. Yu. niggaṇheyya.
@sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page203.

Bhagavantaṃ dassanāya athakho vajjiyamāhitassa gahapatissa etadahosi akālo kho tāva bhagavantaṃ dassanāya paṭisallīno bhagavā manobhāvanīyānaṃ 1- bhikkhūnaṃ akālo dassanāya paṭisallīnā manobhāvanīyā bhikkhū yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti athakho vajjiyamāhito gahapati yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. {94.1} Tena kho pana samayena aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddā mahāsaddā anekavihitaṃ tiracchānakathaṃ kathentā nisinnā honti addasaṃsu kho te aññatitthiyā paribbājakā vajjiyamāhitaṃ gahapatiṃ dūratova āgacchantaṃ disvāna aññamaññaṃ sañṭhapesuṃ appasaddā bhonto hontu mā bhonto saddamakattha ayaṃ vajjiyamāhito gahapati āgacchati samaṇassa gotamassa sāvako yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā campāyaṃ paṭivasanti ayaṃ tesaṃ aññataro vajjiyamāhito gahapati appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti athakho te [2]- paribbājakā tuṇhī ahesuṃ. {94.2} Athakho vajjiyamāhito gahapati yena [3]- paribbājakā tenupasaṅkami upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho vajjiyamāhitaṃ gahapatiṃ te [4]- paribbājakā etadavocuṃ @Footnote: 1 Ma. Yu. ... nampi. 2-3-4 aññatitthiyā.

--------------------------------------------------------------------------------------------- page204.

Saccaṃ kira gahapati samaṇo gotamo sabbaṃ tapaṃ garahati sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatīti . na kho bhante bhagavā sabbaṃ tapaṃ garahati napi sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadati gārayhaṃ kho bhante bhagavā garahati pasaṃsiyaṃ 1- pasaṃsati gārayhaṃ kho pana bhante bhagavā garahanto pasaṃsiyaṃ pasaṃsanto vibhajavādī 2- bhagavā na so bhagavā ettha ekaṃsavādīti 3-. {94.3} Evaṃ vutte aññataro paribbājako vajjiyamāhitaṃ gahapatiṃ etadavoca āgamehi tvaṃ gahapati yassa tvaṃ samaṇassa gotamassa vaṇṇaṃ bhāsasi so 4- samaṇo gotamo venayiko appaññattikoti. Etthapāhaṃ bhante āyasmante vakkhāmi sahadhammena idaṃ kusalanti bhante bhagavatā paññattaṃ idaṃ akusalanti bhante bhagavatā paññattaṃ iti kusalākusalaṃ bhagavā paññāyamāno 5- sappaññattiko na so bhagavā venayiko appaññattikoti . evaṃ vutte [6]- paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā nisīdiṃsu. {94.4} Athakho vajjiyamāhito gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāṇe viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho vajjiyamāhito gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi . sādhu sādhu gahapati @Footnote: 1 Ma. pasaṃsitabbaṃ. 2 Po. Ma. Yu. vibhajavādo. 3 Po. Ma. Yu. ekaṃsavādoti. @4 Ma. ayaṃ pāṭho natthi. 5 paññāpayamānotipi pāṭho. 6 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page205.

Evaṃ kho te gahapati moghapurisā kālena kālaṃ sahadhammena suniggahitaṃ niggahetabbā nāhaṃ gahapati sabbaṃ tapaṃ tapitabbanti vadāmi na panāhaṃ gahapati sabbaṃ tapaṃ na tapitabbanti vadāmi nāhaṃ gahapati sabbaṃ samādānaṃ samāditabbanti vadāmi na panāhaṃ gahapati [1]- samādānaṃ na samāditabbanti vadāmi nāhaṃ gahapati sabbaṃ padhānaṃ padahitabbanti vadāmi na panāhaṃ gahapati sabbaṃ padhānaṃ na padahitabbanti vadāmi nāhaṃ gahapati sabbaṃ paṭinissaggaṃ paṭinissajjitabboti 2- vadāmi na panāhaṃ gahapati [1]- paṭinissaggaṃ na paṭinissajjitabboti vadāmi nāhaṃ gahapati sabbaṃ vimuttiṃ vimuccitabbāti 3- vadāmi na panāhaṃ gahapati sabbaṃ vimuttiṃ na vimuccitabbāti 3- vadāmi yañhi gahapati tapaṃ tapato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ tapaṃ na tapitabbanti vadāmi yañca khvāssa gahapati tapaṃ tapato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ tapaṃ tapitabbanti vadāmi {94.5} yañhi gahapati samādānaṃ samādayato 4- akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ samādānaṃ na samāditabbanti vadāmi yañca khvāssa gahapati samādānaṃ samādayato 4- akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ samādānaṃ samāditabbanti vadāmi yañhi gahapati padhānaṃ padahato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ padhānaṃ na padahitabbanti vadāmi yañca khvāssa gahapati padhānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā @Footnote: 1 sabbanti padaṃ bhaṭṭhaṃ maññe. 2 Ma. Yu. sabbo paṭinissaggo @paṭinissajjitabboti. ito paraṃ eseva nayo. @3 sabbā vimutti vimuccitabbātipi pāṭho. 4 samādiyatotipi pāṭho.

--------------------------------------------------------------------------------------------- page206.

Abhivaḍḍhanti evarūpaṃ padhānaṃ padahitabbanti vadāmi yañhi gahapati paṭinissaggaṃ paṭinissajjato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo paṭinissaggo na paṭinissajjitabboti vadāmi yañca khvāssa gahapati paṭinissaggaṃ paṭinissajjato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo paṭinissaggo paṭinissajjitabboti vadāmi {94.6} yañhi gahapati vimuttiṃ vimuccato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpā vimutti na vimuccitabbāti vadāmi yañca khvāssa gahapati vimuttiṃ vimuccato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpā vimutti vimuccitabbāti vadāmīti . Athakho vajjiyamāhito gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā acirapakkante vajjiyamāhite gahapatimhi bhikkhū āmantesi yopi kho 1- bhikkhu dīgharattaṃ apparajakkho imasmiṃ dhammavinaye sopi evamevaṃ aññatitthiye paribbājake sahadhammena suniggahitaṃ niggaheyya yathātaṃ vajjiyamāhitena gahapatinā niggahitāti.


             The Pali Tipitaka in Roman Character Volume 24 page 202-206. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=94&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=94&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=94&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=94&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=94              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8270              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8270              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :