ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [95]   Athakho   uttiyo  paribbājako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   uttiyo
paribbājako  bhagavantaṃ  etadavoca  kiṃ  nu  kho  bho  gotama sassato loko
@Footnote: 1 Po. Yu. so. Ma. so bhikkhave bhikkhu.

--------------------------------------------------------------------------------------------- page207.

Idameva saccaṃ moghamaññanti . [1]- abyākataṃ kho etaṃ uttiya mayā sassato loko idameva saccaṃ moghamaññanti. {95.1} Kiṃ pana bho gotama asassato loko idameva saccaṃ moghamaññanti . etampi kho uttiya abyākataṃ mayā asassato loko idameva saccaṃ moghamaññanti. {95.2} Kiṃ nu kho bho gotama antavā loko ... Anantavā loko ... taṃ jīvaṃ taṃ sarīraṃ ... aññaṃ jīvaṃ aññaṃ sarīraṃ ... Hoti tathāgato parammaraṇā ... na hoti tathāgato parammaraṇā ... Hoti ca na ca hoti tathāgato parammaraṇā ... neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . etampi kho uttiya abyākataṃ mayā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti. {95.3} Kiṃ nu kho bho gotama sassato loko idameva saccaṃ moghamaññanti iti puṭṭho samāno abyākataṃ kho etaṃ uttiya mayā sassato loko idameva saccaṃ moghamaññanti vadesi kiṃ pana bho gotama asassato loko idameva saccaṃ moghamaññanti iti puṭṭho samāno etampi kho uttiya abyākataṃ mayā asassato loko idameva saccaṃ moghamaññanti vadesi kiṃ nu kho bho gotama antavā loko ... Anantavā loko ... Taṃ jīvaṃ taṃ sarīraṃ ... Aññaṃ jīvaṃ aññaṃ sarīraṃ ... Hoti tathāgato parammaraṇā ... Na hoti tathāgato parammaraṇā ... Hoti ca na ca hoti tathāgato parammaraṇā ... Neva hoti na na hoti tathāgato parammaraṇā @Footnote: 1 Po. yanti dissati.

--------------------------------------------------------------------------------------------- page208.

Idameva saccaṃ moghamaññanti iti puṭṭho samāno etampi kho uttiya abyākataṃ mayā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi atha kiñcarahi bhotā gotamena byākatanti. {95.4} Abhiññā kho ahaṃ uttiya sāvakānaṃ dhammaṃ desemi sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyāti . yaṃ panetaṃ bhavaṃ gotamo abhiññā sāvakānaṃ dhammaṃ desesi sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya sabbo vā 1- tena loko niyyāssati 2- upaḍḍho vā tibhāgo vā 3- evaṃ vutte bhagavā tuṇhī ahosi. {95.5} Athakho āyasmato ānandassa etadahosi māheva 4- kho uttiyo paribbājako pāpakaṃ diṭṭhigataṃ paṭilabhi 5- sabbaṃ sāmukkaṃsikaṃ vata me samaṇo gotamo pañhaṃ puṭṭho saṃsādeti no visajjeti nūna na 6- visahatīti tadassa uttiyassa paribbājakassa dīgharattaṃ ahitāya dukkhāyāti athakho āyasmā ānando uttiyaṃ paribbājakaṃ etadavoca tenahāvuso uttiya upamante karissāmi upamāyamidhekacce viññū purisā bhāsitassa atthaṃ ājānanti seyyathāpi āvuso uttiya rañño paccantimaṃ nagaraṃ taṃ daḷhaddālaṃ 7- daḷhapākāratoraṇaṃ ekadvāraṃ tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā 8- ñātānaṃ pavesetā so tassa nagarassa samantā anupariyāyapathaṃ [9]- anukkamamāno na passeyya pākārasandhiṃ vā @Footnote: 1 Yu. ca. 2 Po. Yu. niyyissati. Ma. nīyati. ito paraṃ evaṃ ñātabbaṃ. @3 Po. upaḍḍho vāti bho gotama vadehīti. Ma. Yu. tibhāgo. 4 Ma. Yu. māhevaṃ. @5 Po. Yu. paṭilabhati. 6 Ma. Yu. na nūna. 7 Ma. nagaraṃ daḷhuddhāpaṃ. Yu. nagaraṃ @daḷhuddāpaṃ. 8 Po. nivāretvā ñātānaṃ pavesetvā. 9 Ma. anukkamati @anupariyāyapathaṃ iti dissati.

--------------------------------------------------------------------------------------------- page209.

Pākāravivaraṃ vā antamaso viḷāranissakanamattampi 1- no ca khvāssa evaṃ ñāṇaṃ hoti ettakā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vāti. {95.6} Atha khvāssa evamettha hoti ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te iminā dvārena pavisanti vā nikkhamanti vāti evameva kho āvuso uttiya na tathāgatassa evaṃ ussukkataṃ 2- hoti sabbo vā tena loko niyyāssati upaḍḍho vā tibhāgo vāti. {95.7} Athakho evamettha tathāgatassa hoti ye kho keci lokamhā niyyiṃsu vā niyyanti vā niyyāssanti vā sabbe te pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā evamete lokamhā niyyiṃsu vā niyyanti vā niyyāssanti vāti. Yadeva kho tvaṃ āvuso 3- uttiya bhagavantaṃ imaṃ 4- pañhaṃ apucchi tadevetaṃ pañhaṃ bhagavantaṃ aññena pariyāyena apucchi 5- tasmā te taṃ bhagavā na byākāsīti.


             The Pali Tipitaka in Roman Character Volume 24 page 206-209. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=95&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=95&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=95&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=95&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=95              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8287              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8287              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :