ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [97]  Dasahi  bhikkhave  dhammehi  samannāgato  bhikkhu āhuneyyo 4-
pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo  anuttaraṃ  puññakkhettaṃ  lokassa
katamehi   dasahi   idha  bhikkhave  bhikkhu  sīlavā  hoti  pātimokkhasaṃvarasaṃvuto
viharati   ācāragocarasampanno  aṇumattesu  vajjesu  bhayadassāvī  samādāya
sikkhati    sikkhāpadesu   bahussuto   hoti   sutadharo   sutasannicayo   ye
te   dhammā   ādikalyāṇā   majjhekalyāṇā  pariyosānakalyāṇā  sātthaṃ
sabyañjanaṃ   kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   abhivadanti  tathārūpāssa
dhammā  bahussutā  honti  dhatā  vacasā  paricitā  manasānupekkhitā diṭṭhiyā
@Footnote: 1 Po. samuṭṭhānaṃ. Ma. diṭṭhiṭṭhānaṃ diṭṭhiadhiṭṭhānaṃ diṭṭhipariyuṭṭhānaṃ
@diṭṭhisamuṭṭhānaṃ diṭṭhisamugghāto. Yu. diṭṭhīṭhāna ... adhiṭṭhāna ...
@pariyuṭṭhāna ... samuṭṭhāna ... samugghāto .  2 Ma. Yu. jānimhā.
@3 nappaṭibhāseyyunti bhavitabbaṃ. 4 Ma. Yu. hotitī atthi.
Suppaṭividdhā    kalyāṇamitto   hoti   kalyāṇasahāyo   kalyāṇasampavaṅko
sammādiṭṭhiko   hoti   sammādassanena   samannāgato  anekavihitaṃ  iddhividhaṃ
paccanubhoti   ekopi   hutvā   bahudhā   hoti   bahudhāpi  hutvā  eko
hoti    āvibhāvaṃ    tirobhāvaṃ    tirokuḍḍaṃ    tiropākāraṃ   tiropabbataṃ
asajjamāno  gacchati  seyyathāpi  ākāse  paṭhaviyāpi ummujjanimmujjaṃ karoti
seyyathāpi udake udakepi abhijjamāne gacchati
     {97.1}  seyyathāpi  paṭhaviyaṃ  ākāsepi pallaṅkena kamati seyyathāpi
pakkhī  sakuṇo  imepi  candimasuriye  evaṃmahiddhike  evaṃmahānubhāve pāṇinā
parāmasati  parimajjati  yāva  brahmalokāpi  kāyena  ca  1-  vasaṃ  vatteti
dibbāya    sotadhātuyā   visuddhāya   atikkantamānusikāya   ubho   sadde
suṇāti  dibbe  ca  mānuse  ca ye dūre santike ca parasattānaṃ parapuggalānaṃ
cetasā   ceto   paricca  pajānāti  sarāgaṃ  vā  cittaṃ  sarāgaṃ  cittanti
pajānāti   vītarāgaṃ  vā  cittaṃ  vītarāgaṃ  cittanti  pajānāti  sadosaṃ  vā
cittaṃ ... Vītadosaṃ vā cittaṃ ... Samohaṃ vā cittaṃ ... Vītamohaṃ vā cittaṃ ...
Saṅkhittaṃ  vā  cittaṃ  ...  vikkhittaṃ vā cittaṃ ... Mahaggataṃ vā cittaṃ ...
Amahaggataṃ  vā cittaṃ 2- ... Sauttaraṃ vā cittaṃ ... Anuttaraṃ vā cittaṃ ...
Samāhitaṃ  vā  cittaṃ ... Asamāhitaṃ vā 3- cittaṃ ... Vimuttaṃ vā cittaṃ ...
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti 4- pajānāti
     {97.2} anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi
jātiyo  tissopi  jātiyo  catassopi  jātiyo pañcapi jātiyo dasapi jātiyo
@Footnote: 1 Ma. Yu. casaddo natthi. 2 Po. Yu. amahaggataṃ ... mahaggataṃ .... 3 Po. Yu.
@asamāhitaṃ ... samāhitaṃ .... 4 Po. Yu. avimuttaṃ ... vimuttaṃ ....
Vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi
jātiyo     jātisatampi    jātisahassampi    jātisatasahassampi    anekepi
saṃvaṭṭakappe    anekepi    vivaṭṭakappe    anekepi   saṃvaṭṭavivaṭṭakappe
amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ    tatrapāsiṃ    1-    evaṃnāmo    evaṃgotto    evaṃvaṇṇo
evamāhāro      evaṃsukhadukkhapaṭisaṃvedī      evamāyupariyanto      so
tato   cuto   idhuppannoti   2-   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ anussarati
     {97.3}   dibbena  cakkhunā  visuddhena  atikkantamānusakena  satte
passati   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe
sugate  duggate  yathākammūpage  satte  pajānāti  ime vata [3]- bhonto
sattā    kāyaduccaritena    samannāgatā    vacīduccaritena    samannāgatā
manoduccaritena    samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā
micchādiṭṭhikammasamādānā    te   kāyassa   bhedā   parammaraṇā   apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapannā   ime   vā  pana  bhonto  sattā
kāyasucaritena    samannāgatā   vacīsucaritena   samannāgatā   manosucaritena
samannāgatā  ariyānaṃ  anupavādakā  sammādiṭṭhikā  sammādiṭṭhikammasamādānā
te   kāyassa   bhedā   parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapannāti  iti
dibbena  cakkhunā  visuddhena  atikkantamānusakena  satte  passati  cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāti  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
@Footnote: 1 Po. Yu. tatrāpāsi. 2 Ma. idhūpapannoti. Po. Yu. idhupapannoti.
@3 Ma. etthantare khosaddo dissati.
Paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati   imehi   kho   bhikkhave   dasahi   dhammehi   samannāgato   bhikkhu
āhuneyyo   hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo  anuttaraṃ
puññakkhettaṃ lokassāti.



             The Pali Tipitaka in Roman Character Volume 24 page 212-215. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=97&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=97&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=97&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=97&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=97              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8327              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8327              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :