ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                 Khuddakapāṭhe karaṇīyamettasuttaṃ
     [10] |10.1| Karaṇīyamatthakusalena         yantaṃ santaṃ padaṃ abhisamecca
                     sakko ujū ca suhujū ca           suvaco cassa mudu anatimānī
         |10.2| santussako ca subharo ca         appakicco ca sallahukavutti
                     santindriyo ca nipako ca      appagabbho kulesu ananugiddho.
         |10.3| Na ca khuddaṃ samācare kiñci     yena viññū pare upavadeyyuṃ.
                     Sukhino vā khemino hontu      sabbe sattā bhavantu sukhitattā
         |10.4| yekeci pāṇabhūtatthi             tasā vā thāvarā vā anavasesā
                     dīghā vā ye mahantā vā      majjhimā rassakā aṇukathūlā
         |10.5| diṭṭhā vā ye 1- ca adiṭṭhā ye 1-     ca dūre vasanti avidūre
                     bhūtā vā sambhavesī vā         sabbe sattā bhavantu sukhitattā
         |10.6| na paro paraṃ nikubbetha           nātimaññetha katthaci naṃ 2- kiñci
                    byārosanā paṭīghasaññā    nāññamaññassa dukkhamiccheyya.
         |10.7| Mātā yathā niyaṃ puttaṃ          āyusā ekaputtamanurakkhe
                    evampi sabbabhūtesu             mānasambhāvaye aparimāṇaṃ
@Footnote: 1 Ma. ye va. 2 Ma. na kiñci.
         |10.8| Mettañca sabbalokasmiṃ   mānasambhāvaye aparimāṇaṃ
                     uddhaṃ adho ca tiriyañca       asambādhaṃ averaṃ asapattaṃ
         |10.9| tiṭṭhañcaraṃ nisinno vā     sayāno vā yāva tassa vigatamiddho
                     etaṃ satiṃ adhiṭṭheyya         brahmametaṃ vihāraṃ idhamāhu 1-.
         |10.10| Diṭṭhiñca anupagamma      sīlavā dassanena sampanno
                       kāmesu vineyya 2- gedhaṃ  na hi jātu gabbhaseyyaṃ punaretīti.
                                    Mettasuttaṃ niṭṭhitaṃ.
                                   Khuddakapāṭho samatto.
                                            -------
@Footnote: 1 Ma. vihāramidhamāhu .    2 Ma. vinaya.
                          Suttantapiṭake khuddakanikāyassa
                                    dhammapadagāthā
                                         ---------
            namo tassa bhagavato arahato sammāsambuddhassa.
                Dhammapadagāthāya paṭhamo yamakavaggo
     [11] /khu.dha./ |11.1| 1 Manopubbaṅgamā dhammā  manoseṭṭhā manomayā
                      manasā ce paduṭṭhena           bhāsati vā karoti vā
                      tato naṃ dukkhamanveti           cakkaṃva vahato padaṃ.
          |11.2| Manopubbaṅgamā dhammā       manoseṭṭhā manomayā
                      manasā ce pasannena           bhāsati vā karoti vā
                      tato naṃ sukhamanveti             chāyāva anupāyinī.
          |11.3| Akkocchi maṃ avadhi maṃ            ajini maṃ ahāsi me
                      ye ca taṃ upanayhanti          veraṃ tesaṃ na sammati.
          |11.4| Akkocchi maṃ avadhi maṃ            ajini maṃ ahāsi me
                      ye ca taṃ nūpanayhanti          veraṃ tesūpasammati.
          |11.5| Na hi verena verāni              sammantīdha kudācanaṃ
                      averena ca sammanti            esa dhammo sanantano.
          |11.6| Pare ca na vijānanti             mayamettha yamāmhase
                      ye ca tattha vijānanti          tato sammanti medhagā.
          |11.7| Subhānupassiṃ viharantaṃ          indriyesu asaṃvutaṃ
                      bhojanamhi amattaññuṃ 1-   kusītaṃ hīnavīriyaṃ
                      taṃ ve pasahati māro             vāto rukkhaṃva dubbalaṃ.
          |11.8| Asubhānupassiṃ viharantaṃ        indriyesu susaṃvutaṃ
                      bhojanamhi ca mattaññuṃ       saddhaṃ āraddhavīriyaṃ
                      taṃ ve nappasahati māro        vāto selaṃva pabbataṃ.
          |11.9| Anikkasāvo kāsāvaṃ           yo vatthaṃ paridahessati
                      apeto damasaccena             na so kāsāvamarahati.
        |11.10| Yo ca vantakasāvassa           sīlesu susamāhito
                      upeto damasaccena             sa ve kāsāvamarahati.
        |11.11| Asāre sāramatino             sāre cāsāradassino
                      te sāraṃ nādhigacchanti         micchāsaṅkappagocarā.
        |11.12| Sārañca sārato ñatvā      asārañca asārato
                      te sāraṃ adhigacchanti           sammāsaṅkappagocarā.
        |11.13| Yathā agāraṃ ducchannaṃ          vuṭṭhī samativijjhati
                      evaṃ abhāvitaṃ cittaṃ              rāgo samativijjhati.
        |11.14| Yathā agāraṃ succhannaṃ          vuṭṭhī na samativijjhati
                      evaṃ subhāvitaṃ cittaṃ              rāgo na samativijjhati.
@Footnote: 1 Ma. cāmattaññuṃ.
        |11.15| Idha socati pecca socati       pāpakārī ubhayattha socati
                      so socati so vihaññati      disvā kammakiliṭṭhamattano.
        |11.16| Idha modati pecca modati      katapuñño ubhayattha modati
                      so modati so pamodati        disvā kammavisuddhimattano.
        |11.17| Idha tappati pecca tappati    pāpakārī ubhayattha tappati
                      pāpaṃ me katanti tappati      bhiyyo tappati duggatiṃ gato.
        |11.18| Idha nandati pecca nandati    katapuñño ubhayattha nandati
                      puññaṃ me katanti nandati    bhiyyo nandati sugatiṃ gato.
           |11.19| Bahumpi ce sahitaṃ 1- bhāsamāno
                          na takkaro hoti naro pamatto
                          gopova gāvo gaṇayaṃ paresaṃ
                          na bhāgavā sāmaññassa hoti.
           |11.20| Appampi ce sahitaṃ bhāsamāno
                          dhammassa hoti anudhammacārī
                          rāgañca dosañca pahāya mohaṃ
                          sammappajāno suvimuttacitto
                          anupādiyāno idha vā huraṃ vā
                          sa bhāgavā sāmaññassa hoti.
                              Yamakavaggo paṭhamo.
                                  --------------
@Footnote: 1 Ma. saṃhita..



             The Pali Tipitaka in Roman Character Volume 25 page 13-17. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=10&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=10&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=10&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=10&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=5494              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=5494              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :