ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [137]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   sāvatthiyaṃ  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {137.1}  Ekamantaṃ  nisinnā  kho  te  bhikkhū bhagavantaṃ etadavocuṃ
idha    bhante   sambahulā   nānātitthiyā   samaṇabrāhmaṇā   paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā     santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  sassato  loko  idameva  saccaṃ  moghamaññanti  santi  paneke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassato   loko  idameva
saccaṃ     moghamaññanti     santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  antavā  loko  idameva  saccaṃ  moghamaññanti  santi  paneke
samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino     anantavā    loko
idameva   saccaṃ   moghamaññanti   santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino   taṃ   jīvaṃ   taṃ   sarīraṃ   idameva  saccaṃ  moghamaññanti  santi
paneke    samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    aññaṃ   jīvaṃ
aññaṃ   sarīraṃ   idameva   saccaṃ   moghamaññanti   santeke  samaṇabrāhmaṇā

--------------------------------------------------------------------------------------------- page182.

Evaṃvādino evaṃdiṭṭhino hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. {137.2} Aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti.


             The Pali Tipitaka in Roman Character Volume 25 page 181-182. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=137&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=137&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=137&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=137&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=137              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8119              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8119              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :