ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [138]  Bhūtapubbaṃ  bhikkhave  imissā  yeva  sāvatthiyā 1- aññataro
rājā   ahosi   .   atha   kho   bhikkhave  so  rājā  aññataraṃ  purisaṃ
āmantesi   ehi   tvaṃ   ambho  purisa  yāvatikā  sāvatthiyā  jaccandhā
te  sabbe  ekajjhaṃ  sannipātehīti  .  evaṃ  devāti  kho  bhikkhave so
puriso   tassa   rañño   paṭissutvā   yāvatikā   sāvatthiyā   jaccandhā
@Footnote: 1 Yu. sāvatthiyaṃ.
Te   sabbe   gahetvā   yena  so  rājā  tenupasaṅkami  upasaṅkamitvā
taṃ  rājānaṃ  etadavoca  sannipātitā  kho  te  deva yāvatikā sāvatthiyā
jaccandhāti   .   tena  hi  bhaṇe  jaccandhānaṃ  hatthiṃ  dassehīti  .  evaṃ
devāti  kho  bhikkhave  so  puriso  tassa  rañño  paṭissutvā  jaccandhānaṃ
hatthiṃ   dassesi   ekaccānaṃ  jaccandhānaṃ  hatthissa  sīsaṃ  dassesi  ediso
jaccandhā   hatthīti   .   ekaccānaṃ   [1]-   hatthissa   kaṇṇaṃ  dassesi
ediso jaccandhā hatthīti.
     {138.1}  Ekaccānaṃ  jaccandhānaṃ  hatthissa  dantaṃ dassesi ediso
jaccandhā   hatthīti   .  ekaccānaṃ  jaccandhānaṃ  hatthissa  soṇḍaṃ  dassesi
ediso  jaccandhā  hatthīti  .  ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi
ediso  jaccandhā  hatthīti  .  ekaccānaṃ  hatthissa  pādaṃ dassesi ediso
jaccandhā  hatthīti  .  ekaccānaṃ  jaccandhānaṃ  hatthissa  piṭṭhiṃ  2- dassesi
ediso   jaccandhā  hatthīti  .  ekaccānaṃ  jaccandhānaṃ  hatthissa  naṅguṭṭhaṃ
dassesi   ediso  jaccandhā  hatthīti  .  ekaccānaṃ  jaccandhānaṃ  hatthissa
vāladhiṃ dassesi ediso jaccandhā hatthīti.
     {138.2}  Atha  kho bhikkhave so puriso jaccandhānaṃ hatthiṃ dassetvā
yena  so  rājā  tenupasaṅkami  upasaṅkamitvā taṃ rājānaṃ etadavoca diṭṭho
kho   tehi  deva  jaccandhehi  hatthī  yassadāni  kālaṃ  maññathāti  3- .
Atha   kho   bhikkhave   so   rājā   yena  te  jaccandhā  tenupasaṅkami
upasaṅkamitvā    te   jaccandhe   etadavoca   diṭṭho   vo   jaccandhā
@Footnote: 1 Po. Ma. Yu. ekaccānaṃ jaccandhānaṃ .  2 Ma. satthiṃ .  3 Ma. Yu. maññasīti.
Hatthīti   .   evaṃ   devāti  .  diṭṭho  no  hatthīti  vadetha  jaccandhā
kīdiso   hatthīti   .   yehi   bhikkhave   jaccandhehi  hatthissa  sīsaṃ  diṭṭhaṃ
ahosi   te   evamāhaṃsu  ediso  deva  hatthī  seyyathāpi  kumbhoti .
Yehi   bhikkhave   jaccandhehi   hatthissa   kaṇṇo   diṭṭho   ahosi   te
evamāhaṃsu  ediso  deva  hatthī  seyyathāpi  suppoti  .  yehi  bhikkhave
jaccandhehi   hatthissa   danto   diṭṭho  ahosi  te  evamāhaṃsu  ediso
deva hatthī seyyathāpi phāloti 1-.
     {138.3}   Yehi  bhikkhave  jaccandhehi  hatthissa  soṇḍo  diṭṭho
ahosi  te  evamāhaṃsu  ediso  deva  hatthī  seyyathāpi  naṅgalīsāti .
Yehi  bhikkhave  jaccandhehi  hatthissa  kāyo  diṭṭho  ahosi te evamāhaṃsu
ediso  deva  hatthī  seyyathāpi  koṭṭhoti  .  yehi  bhikkhave jaccandhehi
hatthissa   pādo   diṭṭho  ahosi  te  evamāhaṃsu  ediso  deva  hatthī
seyyathāpi thūṇoti.
     {138.4}  Yehi bhikkhave jaccandhehi hatthissa piṭṭhi diṭṭhā ahosi te
evamāhaṃsu  ediso  deva  hatthī  seyyathāpi  udukkhaloti . Yehi bhikkhave
jaccandhehi   hatthissa   naṅguṭṭhaṃ   diṭṭhaṃ  ahosi  te  evamāhaṃsu  ediso
deva  hatthī  seyyathāpi  musaloti  .  yehi  bhikkhave  jaccandhehi  hatthissa
vāladhi  diṭṭho  ahosi  te  evamāhaṃsu  ediso  deva  hatthī  seyyathāpi
sammajjanīti   .   te   ediso   hatthī   nediso  hatthī  nediso  hatthī
ediso   hatthīti   aññamaññaṃ   muṭṭhīhi   saṃyujjiṃsu  2-  .  tena  ca  pana
bhikkhave   so   rājā   attamano   ahosi  .  evameva  kho  bhikkhave
@Footnote: 1 Po. sallo. Ma. khīlo .  2 Po. Ma. saṃsumbhiṃsu.
Aññatitthiyā   paribbājakā   andhā  acakkhukā  [1]-  atthaṃ  na  jānanti
anatthaṃ   na  jānanti  dhammaṃ  na  jānanti  adhammaṃ  na  jānanti  te  atthaṃ
ajānantā   anatthaṃ   ajānantā   dhammaṃ   ajānantā  adhammaṃ  ajānantā
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mujasattīhi
vitudantā    viharanti    ediso    dhammo   nediso   dhammo   nediso
dhammo   ediso   dhammoti   .   atha   kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          imesu kira sajjanti         eke samaṇabrāhmaṇā
          viggayha naṃ vivadanti        janā ekaṅgadassinoti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 182-185. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=138&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=138&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=138&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=138&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=138              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8119              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8119              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :