ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [139]   5   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
sambahulā    nānātitthiyā    samaṇabrāhmaṇā    paribbājakā    sāvatthiyaṃ
paṭivasanti        nānādiṭṭhikā        nānākhantikā       nānārucikā
nānādiṭṭhinissayanissitā    .    santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino  1  sassato  attā  ca loko ca idameva saccaṃ moghamaññanti.
Santi   paneke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  2  asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {139.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 3 sassato
ca  asassato  ca  attā  ca  loko  ca idameva saccaṃ moghamaññanti. Santi
@Footnote: 1 Ma. te.

--------------------------------------------------------------------------------------------- page186.

Paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 4 neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamaññanti. {139.2} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 5 sayaṅkato attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 6 paraṅkato attā ca loko ca idameva saccaṃ moghamaññanti. {139.3} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 7 sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 8 asayaṅkāro ca aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva saccaṃ moghamaññanti. {139.4} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 9 sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 10 asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {139.5} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 11 sassatañca asassatañca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 12 neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {139.6} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 13 sayaṅkataṃ sukhadukkhaṃ attā

--------------------------------------------------------------------------------------------- page187.

Ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 14 paraṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 15 sayaṅkatañca paraṅkatañca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 16 asayaṅkāraṃ ca aparaṅkāraṃ ca adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {139.7} Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. [140] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato 1- loko idameva saccaṃ moghamaññanti .pe. te bhaṇḍanajātā @Footnote: 1 sassato attā ca lokocāti imassa suttassa ādimhi pāṭho dissati.

--------------------------------------------------------------------------------------------- page188.

Kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. {140.1} Aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi imesu kira sajjanti eke samaṇabrāhmaṇā antarā ca 1- visīdanti appatvā va tamogadhanti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 185-188. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=139&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=139&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=139&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=139&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=139              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8264              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8264              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :