ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [168]   Atha  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  siyā
@Footnote: 1 Ma. Yu. ca .  2 Ma. cudatāri.

--------------------------------------------------------------------------------------------- page214.

Kho panānanda cundassa kammāraputtassa koci vippaṭisāraṃ uppādaheyya 1- tassa te āvuso cunda alābhā tassa te [2]- dulladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbutoti. {168.1} Cundassa ānanda kammāraputtassa [3]- vippaṭisāro paṭivinodetabbo tassa te āvuso cunda lābhā tassa te suladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto sammukhā me taṃ āvuso cunda bhagavato sutaṃ sammukhā paṭiggahitaṃ dveme piṇḍapātā samasamapphalā 4- samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cāti katame dve yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca piṇḍapātaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati ime dve piṇḍapātā samasamapphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena upacitaṃ saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ adhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitanti . cundassa ānanda kammāraputtassa evaṃ @Footnote: 1 Po. uppādeyya . 2 Yu. āvuso . 3 Ma. evaṃ . 4 Po. samapphalā @samavipākā. Yu. samāsamapphalā samāsamavipākā.

--------------------------------------------------------------------------------------------- page215.

Vippaṭisāro paṭivinodetabboti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi dadato puññaṃ pavaḍḍhati saññamato 1- veraṃ na cīyati 2- kusalo ca jahāti pāpakaṃ rāgadosamohakkhayā parinibbutoti 3-. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 213-215. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=168&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=168&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=168&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=168&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=168              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9541              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :