ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [169]  6  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   yena   pāṭaligāmo  tadavasari  .  assosuṃ
kho   pāṭaligāmiyā   upāsakā   bhagavā   kira  magadhesu  cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   pāṭaligāmaṃ   anuppattoti   .   atha  kho
pāṭaligāmiyā   upāsakā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
pāṭaligāmiyā   upāsakā   bhagavantaṃ   etadavocuṃ  adhivāsetu  no  bhante
bhagavā āvasathāgāranti. Adhivāseti bhagavā tuṇhībhāvena.
     {169.1}  Atha  kho  pāṭaligāmiyā  upāsakā  bhagavato  adhivāsanaṃ
viditvā      uṭṭhāyāsanā      bhagavantaṃ     abhivādetvā     padakkhiṇaṃ
katvā      yena     āvasathāgāraṃ     tenupasaṅkamiṃsu     upasaṅkamitvā
sabbasanthariṃ     āvasathāgāraṃ    santharitvā    āsanāni    paññāpetvā
udakamaṇikaṃ     patiṭṭhāpetvā     telappadīpaṃ     āropetvā     yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ   ṭhitā  kho  pāṭaligāmiyā  upāsakā
bhagavantaṃ    etadavocuṃ    sabbasanthariṃ    santhataṃ    bhante   āvasathāgāraṃ
@Footnote: 1 Yu. Ma. saṃyamato .  2 Po. na vijjati .  3 Ma. sanibbuto.

--------------------------------------------------------------------------------------------- page216.

Āsanāni paññattāni udakamaṇikaṃ 1- patiṭṭhāpitaṃ telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti 2- . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi . bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhattiṃ nissāya puratthābhimukho nisīdi bhagavantaṃ yeva purakkhitvā . pāṭaligāmiyāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhitvā. [170] Atha kho bhagavā pāṭaligāmiye upāsake āmantesi pañcime gahapatayo ādīnavā dussīlassa sīlavippattiyā katame pañca 1 idha gahapatayo dussīlo sīlavippanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati ayaṃ paṭhamo ādīnavo dussīlassa sīlavippattiyā . 2 puna ca paraṃ gahapatayo dussīlassa sīlavippannassa pāpako kittisaddo abbhuggato ayaṃ dutiyo ādīnavo dussīlassa sīlavippattiyā . 3 puna ca paraṃ gahapatayo dussīlo sīlavippanno yaññadeva 3- parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto ayaṃ tatiyo ādīnavo dussīlassa sīlavippattiyā . @Footnote: 1 Ma. Yu. udakamaṇiko patiṭṭhāpito . 2 Ma. maññasīti . 3 Po. yadideva. @Ma. Yu. yadeva.

--------------------------------------------------------------------------------------------- page217.

4 Puna ca paraṃ gahapatayo dussīlo sīlavippanno sammūḷho kālaṃ karoti ayaṃ catuttho ādīnavo dussīlassa sīlavippattiyā . 5 Puna ca paraṃ gahapatayo dussīlo sīlavippanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ayaṃ pañcamo ādīnavo dussīlassa sīlavippattiyā . ime kho gahapatayo pañca ādīnavā dussīlassa sīlavippattiyā. {170.1} Pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya katame pañca 1 idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya. 2 Puna ca paraṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya . 3 Puna ca paraṃ gahapatayo sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya . 4 puna ca paraṃ gahapatayo sīlavā sīlasampanno asammūḷho kālaṃ karoti ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya . 5 puna ca paraṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya . ime kho gahapatayo pañcime ānisaṃsā sīlavato sīlasampadāyāti.

--------------------------------------------------------------------------------------------- page218.

[171] Atha kho bhagavā pāṭaligāmiye upāsake bahūdeva rattiyo 1- dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi abhikkantā kho gahapatayo ratti yassadāni kālaṃ maññathāti . atha kho pāṭaligāmiyā upāsakā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu . atha kho bhagavā acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi. [172] Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya . tena kho pana samayena sambahulā devatāyo sahasseva 2- pāṭaligāme vatthūni pariggaṇhanti yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. {172.1} Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni @Footnote: 1 Ma. Yu. ratatiṃ . 2 Ma. Yu. sahassasseva.

--------------------------------------------------------------------------------------------- page219.

Namanti nivesanāni māpetuṃ . yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . atha kho bhagavā tassā rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi ko nukho ānanda pāṭaligāme nagaraṃ māpetīti . sunīdhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyāti . seyyathāpi ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. {172.2} Idhāhaṃ ānanda addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ . Yāvatā ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ

--------------------------------------------------------------------------------------------- page220.

Agganagaraṃ bhavissati pūṭabhedanaṃ 1- . pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti aggito vā udakato vā mithubhedato vāti. [173] Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ adhivāsetu no bhavaṃ gotamo ajjattanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . Adhivāsesi bhagavā tuṇhībhāvena. {173.1} Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocesuṃ kālo bho gotama niṭṭhitaṃ bhattanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunīdhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho sunīdhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā samparivāresuṃ. {173.2} Atha kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi @Footnote: 1 Ma. pāṭaliputtaṃ pūṭabhedanaṃ.

--------------------------------------------------------------------------------------------- page221.

Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo sīlavantettha bhojetvā saññate brahmacārino. Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise tā pūjitā pūjayanti mānitā mānayanti naṃ tato naṃ anukampanti mātā puttaṃva orasaṃ. Devatānukampito poso sadā bhadrāni passatīti. [174] Atha kho bhagavā sunidhavassakārānaṃ magadhamahāmattānaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi . tena kho pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubandhā 1- honti yenajja samaṇo gotamo dvārena nikkhamissati taṃ gotamadvāraṃ nāma bhavissati . yena titthena gaṅgaṃ nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatīti. {174.1} Atha kho bhagavā yena dvārena nikkhami taṃ gotamadvāraṃ nāma ahosi . atha kho bhagavā yena gaṅgā nadī tenupasaṅkami . Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti appekacce uḷumpaṃ pariyesanti appekacce kullaṃ bandhanti apārā pāraṃ gantukāmā . atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ gaṅgāya nadiyā orimatīrā antarahito pārimatīre paccuṭṭhāsi saddhiṃ @Footnote: 1 Yu. anubaddhā.

--------------------------------------------------------------------------------------------- page222.

Bhikkhusaṅghena . addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante appekacce uḷumpaṃ pariyesante appekacce kullaṃ bandhante apārā pāraṃ gantukāme . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni kullañhi jano bandhati 1- tiṇṇā medhāvino janāti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 215-222. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=169&items=6&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=169&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=169&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=169&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=169              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9729              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9729              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :