ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                        Dhammapadagāthāya paṇṇarasamo sukhavaggo
     [25] |25.197| 15 Susukhaṃ vata jīvāma       verinesu averino
                        verinesu manussesu              viharāma averino.
      |25.198| Susukhaṃ vata jīvāma                  āturesu anāturā
                        āturesu manussesu             viharāma anāturā.
      |25.199| Susukhaṃ vata jīvāma                  ussukesu anussukā
                        Ussukesu manussesu            viharāma anussukā.
      |25.200| Susukhaṃ vata jīvāma                  yesanno natthi kiñcanaṃ
                        pītibhakkhā bhavissāma          devā ābhassarā yathā.
      |25.201| Jayaṃ veraṃ pasavati                   dukkhaṃ seti parājito
                        upasanto sukhaṃ seti             hitvā jayaparājayaṃ.
      |25.202| Natthi rāgasamo aggi            natthi dosasamo kali
                        natthi khandhādisā 1- dukkhā  natthi santiparaṃ sukhaṃ.
      |25.203| Jighacchā paramā rogā           saṅkhārā paramā dukkhā
                        etaṃ ñatvā yathābhūtaṃ          nibbānaṃ paramaṃ sukhaṃ.
      |25.204| Ārogyaparamā lābhā          santuṭṭhīparamaṃ dhanaṃ
                        vissāsaparamā ñāti           nibbānaṃ paramaṃ sukhaṃ.
      |25.205| Pavivekarasaṃ pitvā                rasaṃ upasamassa ca
                        niddaro hoti nippāpo      dhammapītirasaṃ pivaṃ.
      |25.206| Sāhu dassanamariyānaṃ            sannivāso sadā sukho
                        adassanena bālānaṃ           niccameva sukhī siyā.
      |25.207| Bālasaṅgatacārī hi               dīghamaddhāna socati
                        dukkho bālehi saṃvāso        amitteneva sabbadā.
                        Dhīro ca sukhasaṃvāso               ñātīnaṃva samāgamo
      |25.208| tasmā hi
                              dhīrañca paññañca bahussutañca
@Footnote: 1 Po. Ma. khandhasamā.
                              Dhorayhasīlaṃ vatavantamariyaṃ
                              taṃ tādisaṃ sappurisaṃ sumedhaṃ
                              bhajetha nakkhattapathaṃva candimā.
                                    Sukhavaggo paṇṇarasamo.
                                             ------------



             The Pali Tipitaka in Roman Character Volume 25 page 41-43. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=25&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=25&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=25&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=25&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=25              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=2392              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=2392              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :