ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [279]   10  Dhammenāhaṃ  bhikkhave  tevijjaṃ  brāhmaṇaṃ  paññāpemi
nāññaṃ   lapitalāpanamattena   .   kathañcāhaṃ   bhikkhave   dhammena  tevijjaṃ
brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattena.
     {279.1} 1 Idha bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ

--------------------------------------------------------------------------------------------- page306.

Ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayamassa paṭhamā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {279.2} 2 Puna ca paraṃ bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena

--------------------------------------------------------------------------------------------- page307.

Samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti ayamassa dutiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {279.3} 3 Puna ca paraṃ bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayamassa tatiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . evaṃ kho ahaṃ bhikkhave dhammena tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattenāti. Pubbenivāsaṃ yo vedi 1- [2]- saggāpāyañca passati atha 3- jātikkhayaṃ patto abhiññāvosito muni etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo tamahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpananti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Vaggo pañcamo. @Footnote: 1 Ma. veti. 2 Yu. pubbenivāsaṃ yo vedi saggāpāyañca brāhmaṇaṃ @ paññāpemi na ca aññaṃ lapitalāpanamattena. @3 Ma. atho.

--------------------------------------------------------------------------------------------- page308.

Tassuddānaṃ pāsādajīvita saṅghāṭi aggi upaparikkhayā upapatti kāma kalyāṇaṃ dānaṃ dhammena te dasāti. Tikanipāto niṭṭhito. -------------


             The Pali Tipitaka in Roman Character Volume 25 page 305-308. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=279&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=279&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=279&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=279&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=279              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7848              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7848              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :