ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
           Suttanipāte uragavaggassa tatiyaṃ khaggavisāṇasuttaṃ
     [296] |296.458| 3 Sabbesu bhūtesu nidhāya daṇḍaṃ
                          aviheṭhayaṃ aññatarampi tesaṃ
                          na puttamiccheyya kuto sahāyaṃ
                          eko care khaggavisāṇakappo.
      |296.459| Saṃsaggajātassa bhavanti snehā
@Footnote: 1 Ma. pāragū. 2 Po. gopiko. Ma. gomā.. Yu. Sī. gomiko.
                          Snehanvayaṃ dukkhamidaṃ pahoti
                          ādīnavaṃ snehajaṃ pekkhamāno
                          eko care khaggavisāṇakappo.
      |296.460| Mitte suhajje anukampamāno
                          hāpeti atthaṃ paṭibaddhacitto
                          etaṃ bhayaṃ santhavapekkhamāno 1-
                          eko care khaggavisāṇakappo.
      |296.461| Vaṃso visālo va yathā visatto
                          puttesu dāresu ca yā apekkhā
                          vaṃsākaḷīro 2- va asajjamāno
                          eko care khaggavisāṇakappo.
      |296.462| Migo araññamhi yathā abandho 3-
                          yenicchakaṃ gacchati gocarāya
                          viññū naro seritaṃ pekkhamāno
                          eko care khaggavisāṇakappo.
      |296.463| Āmantanā hoti sahāyamajjhe
                          vāse ṭhāne gamane cārikāya
                          anabhijjhitaṃ seritaṃ pekkhamāno
                          eko care khaggavisāṇakappo.
@Footnote: 1 Ma. Yu. santhave pekkhamānotipi. 2 Po. vaṃsakaḷirova. Ma. vaṃsakkaḷīrova.
@3 Ma. Yu. abaddho.
      |296.464| Khiḍḍā ratī hoti sahāyamajjhe
                          puttesu ca vipūlaṃ hoti pemaṃ
                          piyavippayogaṃ vijigucchamāno
                          eko care khaggavisāṇakappo.
      |296.465| Cātuddiso appaṭigho ca hoti
                          santussamāno itarītarena
                          parissayānaṃ sahitā achambhī
                          eko care khaggavisāṇakappo.
      |296.466| Dussaṅgahā pabbajitāpi eke
                          atho gahaṭṭhā gharamāvasantā
                          appossuko paraputtesu hutvā
                          eko care khaggavisāṇakappo.
      |296.467| Oropayitvā gihibyañjanāni
                          sañchinnapatto 1- yathā koviḷāro
                          chetvāna dhīro gihibandhanāni
                          eko care khaggavisāṇakappo.
      |296.468| Sace labhetha nipakaṃ sahāyaṃ
                          saddhiṃcaraṃ sādhuvihāridhīraṃ
                          abhibhuyya sabbāni parissayāni
                          careyya tenattamano satimā.
@Footnote: 1 Yu. saṃsīnanapatto.
      |296.469| No ce labhetha nipakaṃ sahāyaṃ
                          saddhiṃcaraṃ sādhuvihāridhīraṃ
                          rājāva raṭṭhaṃ vijitaṃ pahāya
                          eko care mātaṅgaraññeva nāgo.
      |296.470| Addhā pasaṃsāma sahāyasampadaṃ
                          seṭṭhā samā sevitabbā sahāyā
                          ete aladdhā anavajjabhojī
                          eko care khaggavisāṇakappo.
      |296.471| Disvā suvaṇṇassa pabhassarāni
                          kammāraputtena suniṭṭhitāni
                          saṅghaṭṭamānāni duve bhujasmiṃ
                          eko care khaggavisāṇakappo.
      |296.472| Evaṃ dutiyena sahāmamassa
                          vācābhilāpo abhisajjanā vā
                          etaṃ bhayaṃ āyati pekkhamāno
                          eko care khaggavisāṇakappo.
      |296.473| Kāmā hi citrā madhurā manoramā
                          virūparūpena mathenti cittaṃ
                          ādīnavaṃ kāmaguṇesu disvā
                          eko care khaggavisāṇakappo.
      |296.474| Ītī ca gaṇḍo ca upaddavo ca
                          rogo ca sallañca bhayañca metaṃ
                          etaṃ bhayaṃ kāmaguṇesu disvā
                          eko care khaggavisāṇakappo.
      |296.475| Sītañca uṇhañca khudaṃ pipāsaṃ
                          vātātape ḍaṃsasiriṃsape 1- ca
                          sabbānipetāni abhisambhavitvā
                          eko care khaggavisāṇakappo.
      |296.476| Nāgova yūthāni vivajjayitvā
                          sañjātakkhandho padumī uḷāro
                          yathābhirantaṃ viharaṃ 2- araññe
                          eko care khaggavisāṇakappo.
      |296.477| Aṭṭhāna taṃ saṅgaṇikāratassa
                          yaṃ phussaye 3- sāmayikaṃ vimuttaṃ
                          ādiccabandhussa vaco nisamma
                          eko care khaggavisāṇakappo.
      |296.478| Diṭṭhīvisūkāni upātivatto
                          patto niyāmaṃ paṭiladdhamaggo
                          uppannañāṇomhi anaññaneyyo
                          eko care khaggavisāṇakappo.
@Footnote: 1 Po. Ma. ḍaṃsasarīsape. 2 Yu. vihare. 3 Ma. Yu. phassaye.
      |296.479| Nillolupo nikkuho nippipāso
                          nimmakkho niddhantakasāvamoho
                          nirāsayo sabbaloke bhavitvā
                          eko care khaggavisāṇakappo.
      |296.480| Pāpaṃ sahāyaṃ parivajjayetha
                          anatthadassiṃ visame niviṭṭhaṃ
                          sayaṃ na seve pasutaṃ pamattaṃ
                          eko care khaggavisāṇakappo.
      |296.481| Bahussutaṃ dhammadharaṃ bhajetha
                          mittaṃ uḷāraṃ paṭibhāṇavantaṃ
                          aññāya atthāni vineyya kaṅkhaṃ
                          eko care khaggavisāṇakappo.
      |296.482| Khiḍḍaṃ ratiṃ kāmasukhañca loke
                          analaṅkaritvā anapekkhamāno
                          vibhūsanaṭṭhānā virato saccavādī
                          eko care khaggavisāṇakappo.
      |296.483| Puttañca dāraṃ pitarañca mātaraṃ
                          dhanāni dhaññāni ca bandhavāni 1-
                          hitvāna kāmāni yathodhikāni
                          eko care khaggavisāṇakappo.
@Footnote: 1 Yu. bandhanāni ca.
      |296.484| Saṅgo eso parittamettha sokhyaṃ
                          appassādo dukkhamettha bhiyyo
                          gaṇḍo 1- eso iti ñatvā matimā 2-
                          eko care khaggavisāṇakappo.
      |296.485| Sandālayitvāna saṃyojanāni
                          jālaṃ va chetvā 3- salilambucārī
                          aggīva daḍḍhaṃ anivattamāno
                          eko care khaggavisāṇakappo.
      |296.486| Okkhittacakkhu 4- na ca pādalolo
                          guttindriyo rakkhitamānasāno
                          anavassuto apariḍayhamāno
                          eko care khaggavisāṇakappo.
      |296.487| Ohārayitvā gihibyañjanāni
                          sañchinnapatto 5- yathā pārichatto
                          kāsāyavattho abhinikkhamitvā
                          eko care khaggavisāṇakappo.
      |296.488| Rasesu gedhaṃ akaraṃ alolo
                          anaññaposī sapadānacārī
                          kule kule appaṭibaddhacitto
                          eko care khaggavisāṇakappo.
@Footnote: 1 Ma. Yu. gaḷo .  2 Ma. Yu. mutīmā .  3 Po. bhitvā .  4 Po. Ma. Yu.
@okkhittacakkhū .  5 Ma. sañchannapatto.
      |296.489| Pahāya pañcāvaraṇāni cetaso
                          upakkilese byapanujja sabbe
                          anissito chetvā sinehadosaṃ
                          eko care khaggavisāṇakappo.
      |296.490| Vipiṭṭhikatvāna sukhaṃ dukkhañca
                          pubbeva ca somanassadomanassaṃ
                          laddhānupekkhaṃ samathaṃ visuddhaṃ
                          eko care khaggavisāṇakappo.
      |296.491| Āraddhaviriyo paramatthapattiyā
                          alīnacitto akusītavuttī
                          daḷhanikkamo thāmabalūpapanno
                          eko care khaggavisāṇakappo.
      |296.492| Paṭisallānaṃ jhānamariñcamāno
                          dhammesu niccaṃ anudhammacārī
                          ādīnavaṃ sammasitā bhavesu
                          eko care khaggavisāṇakappo.
      |296.493| Taṇhakkhayaṃ patthayaṃ appamatto
                          anelamūgo sutavā satimā
                          saṅkhātadhammo niyato padhānavā
                          eko care khaggavisāṇakappo.
      |296.494| Sīhova saddesu asantasanto
                          vātova jālamhi asajjamāno
                          padumaṃva toyena alimpamāno 1-
                          eko care khaggavisāṇakappo.
      |296.495| Sīho yathā dāṭhabalī pasayha
                          rājā migānaṃ abhibhuyyacārī
                          sevetha pantāni senāsanāni
                          eko care khaggavisāṇakappo.
      |296.496| Mettaṃ upekkhaṃ karuṇaṃ vimuttaṃ 2-
                          āsevamāno muditañca kāle
                          sabbena lokena avirujjhamāno
                          eko care khaggavisāṇakappo.
      |296.497| Rāgañca dosañca pahāya mohaṃ
                          sandālayitvāna saṃyojanāni
                          asantasaṃ jīvitasaṅkhayamhi
                          eko care khaggavisāṇakappo.
      |296.498| Bhajanti sevanti ca kāraṇatthā
                          nikkāraṇā dullabhā ajja mittā
                          attatthapaññā asucī manussā
                          eko care khaggavisāṇakappo.
                              Khaggavisāṇasuttaṃ tatiyaṃ.
@Footnote: 1 Ma. Yu. alippamāno. 2 Ma. Yu. vimuttiṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 331-339. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=296&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=296&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=296&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=296&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=296              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=1095              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=1095              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :