ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [304] |304.514| Parābhavantaṃ purisaṃ  mayaṃ pucchāma gotamaṃ 1-
                         bhagavantaṃ puṭṭhumāgamma  kiṃ parābhavato mukhaṃ.
      |304.515| Suvijāno bhavaṃ hoti        duvijāno *- parābhavo
                         dhammakāmo bhavaṃ hoti     dhammadessī parābhavo
      |304.516| iti hetaṃ vijānāma       paṭhamo so parābhavo.
                         Dutiyaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.517| Asantassa piyā honti  sante na kurute piyaṃ
                         asataṃ dhammaṃ roceti         taṃ parābhavato mukhaṃ
      |304.518| iti hetaṃ vijānāma        dutiyo so parābhavo.
                         Tatiyaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.519| Niddāsīlī sabhāsīlī       anuṭṭhātā ca yo naro
                         alaso kodhapaññāṇo    taṃ parābhavato mukhaṃ
@Footnote: 1 Po. Ma. gotama.
@* ”nachaḗṢḗachṢṭaṭhasṢṅagīti —laÃachaḗṢḗa PTS peḌna suvijāno

--------------------------------------------------------------------------------------------- page347.

|304.520| Iti hetaṃ vijānāma tatiyo so parābhavo. Catutthaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.521| Yo mātaraṃ vā 1- pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ pahusanto na bharati taṃ parābhavato mukhaṃ |304.522| iti hetaṃ vijānāma catuttho so parābhavo. Pañcamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.523| Yo brāhmaṇaṃ vā 2- samaṇaṃ vā aññaṃ vāpi vanibbakaṃ musāvādena vañceti taṃ parābhavato mukhaṃ |304.524| iti hetaṃ vijānāma pañcamo so parābhavo. Chaṭṭhamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.525| Pahutavitto 3- puriso sahirañño sabhojano eko bhuñjati sādūni taṃ parābhavato mukhaṃ |304.526| iti hetaṃ vijānāma chaṭṭhamo so parābhavo. Sattamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.527| Jātithaddho dhanathaddho gottathaddho ca yo naro saññātiṃ atimaññeti taṃ parābhavato mukhaṃ |304.528| iti hetaṃ vijānāma sattamo so parābhavo. Aṭṭhamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.529| Itthīdhutto surādhutto akkhadhutto ca yo naro laddhaṃ laddhaṃ vināseti taṃ parābhavato mukhaṃ @Footnote: 1-2 Ma. vāsaddo natthi . 3 Ma. Yu. pahūtavitto.

--------------------------------------------------------------------------------------------- page348.

|304.530| Iti hetaṃ vijānāma aṭṭhamo so parābhavo. Navamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.531| Sehi dārehi asantuṭṭho vesiyāsu padussati 1- dussati 2- paradāresu taṃ parābhavato mukhaṃ |304.532| iti hetaṃ vijānāma navamo so parābhavo. Dasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.533| Atītayobbano poso āneti timbarutthaniṃ tassā issā na supati taṃ parābhavato mukhaṃ |304.534| iti hetaṃ vijānāma dasamo so parābhavo. Ekādasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.535| Itthiṃ 3- soṇḍiṃ vikiraṇiṃ purisaṃ vāpi tādisaṃ issariyasmiṃ ṭhapeti 4- taṃ parābhavato mukhaṃ |304.536| iti hetaṃ vijānāma ekādasamo parābhavo. Dvādasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ. |304.537| Appabhogo mahātaṇho khattiye jāyate kule so 5- ca rajjaṃ patthayati taṃ parābhavato mukhaṃ. |304.538| Ete parābhave loke paṇḍito samavekkhiya ariyadassanasampanno sa lokaṃ bhajate sivanti. Parābhavasuttaṃ chaṭṭhaṃ. --------- @Footnote: 1 Yu. padissati . 2 Yu. dissati . 3 Yu. itthisoṇḍiṃ . 4 Yu. ṭhāpeti. @5 Yu. sodha.


             The Pali Tipitaka in Roman Character Volume 25 page 346-348. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=304&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=304&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=304&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=304&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=304              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4071              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4071              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :