ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page349.

Suttanipāte uragavaggassa sattamaṃ vasalasuttaṃ [305] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhutī 1- paggahitā . atha kho bhagavā sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami . addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ dūrato va āgacchantaṃ disvāna bhagavantaṃ etadavoca atreva 2- muṇḍaka atreva 2- samaṇaka atreva 2- vasalaka tiṭṭhāhīti. {305.1} Evaṃ vutte bhagavā aggikabhāradvājaṃ brāhmaṇaṃ etadavoca jānāsi pana tvaṃ brāhmaṇa vasalaṃ vā vasalakaraṇe vā dhammeti . na khvāhaṃ bho gotama jānāmi vasalaṃ vā vasalakaraṇe vā dhamme sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ jāneyyaṃ vasalaṃ vā vasalakaraṇe vā dhammeti . tena hi brāhmaṇa suṇāhi 3- sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho aggikabhāradvājo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca [306] |306.539| Kodhano upanāhī ca pāpamakkhī ca yo naro @Footnote: 1 Po. Ma. āhuti. 2 Ma. Yu. taterava . 3 Po. suṇohi.

--------------------------------------------------------------------------------------------- page350.

Vipannadiṭṭhi māyāvī taṃ jaññā vasalo iti. 1 |306.540| Ekajaṃ vā dvijaṃ 1- vāpi yodha pāṇaṃ vihiṃsati yassa pāṇe dayā natthi taṃ jaññā vasalo iti. 2 |306.541| Yo hanti uparundheti 2- gāmāni nigamāni ca niggāhako samaññāto taṃ jaññā vasalo iti. 3 |306.542| Gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ theyyā adinnaṃ āneti 3- taṃ jaññā vasalo iti. 4 |306.543| Yo have iṇamādāya bhuñjamāno palāyati na hi te iṇamatthīti taṃ jaññā vasalo iti. 5 |306.544| Yo ve kiñcikkhakamyatā panthasmiṃ vajataṃ janaṃ hantā kiñcikkhamādeti taṃ jaññā vasalo iti. 6 |306.545| Yo attahetu parahetu dhanahetu ca yo naro sakkhipuṭṭho musā brūti taṃ jaññā vasalo iti. 7 |306.546| Yo ñātīnaṃ sakhīnaṃ vā dāresu paṭidissati sahasā 4- sampiyena vā taṃ jaññā vasalo iti. 8 |306.547| Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ pahusanto na bharati taṃ jaññā vasalo iti. 9 |306.548| Yo mātaraṃ vā pitaraṃ vā bhātaraṃ bhaginiṃ sasuṃ 5- hanti roseti vācāya taṃ jaññā vasalo iti. 10 |306.549| Yo atthaṃ pucchito santo anatthamanusāsati @Footnote: 1 Yu. dijaṃ. 2 Ma. Yu. parirundhati. Po. uparundhati. 3 Ma. adinnamāneti. @Yu. adinnaṃ ādiyati. 4 Ma. sāhasā . 5 Po. sakhiṃ.

--------------------------------------------------------------------------------------------- page351.

Paṭicchannena manteti taṃ jaññā vasalo iti. 11 |306.550| Yo katvā pāpakaṃ kammaṃ mā maṃ jaññāti icchati yo paṭicchannakammanto taṃ jaññā vasalo iti. 12 |306.551| Yo ve parakulaṃ gantvā bhutvā 1- ca sucibhojanaṃ āgataṃ nappaṭipūjeti taṃ jaññā vasalo iti. 13 |306.552| Yo brāhmaṇaṃ vā samaṇaṃ vā aññaṃ vāpi vanibbakaṃ musāvādena vañceti taṃ jaññā vasalo iti. 14 |306.553| Yo brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite roseti vācā na ca deti taṃ jaññā vasalo iti. 15 |306.554| Asataṃ yodha pabrūti mohena paliguṇṭhito kiñcikkhaṃ nijigiṃsāno taṃ jaññā vasalo iti. 16 |306.555| Yo cattānaṃ samukkaṃse pare 2- ca avajānati nihīno sena mānena taṃ jaññā vasalo iti. 17 |306.556| Rosako kadariyo ca pāpiccho maccharī saṭho ahiriko anottappī taṃ jaññā vasalo iti. 18 |306.557| Yo buddhaṃ paribhāsati atha vā tassa sāvakaṃ paribbājakaṃ 3- gahaṭṭhaṃ vā taṃ jaññā vasalo iti. 19 |306.558| Yo ve anarahaṃ 4- santo arahaṃ paṭijānati 5- coro sabrahmake loke eso 6- kho vasalādhamo. 20 |306.559| Ete kho vasalā vuttā mayā ye te pakāsitā. @Footnote: 1 Ma. Yu. bhutvāna sucibhojanaṃ. 2 Ma. pare ca mavajānāti. Yu. parañca mavajānāti. @3 Ma. Yu. paribbājaṃ . 4 Yu. anarahā. 5 Ma. paṭikhānāti. 6 Po. eso kho @vasalodhamo.. yu esa kho vasalādhamo.

--------------------------------------------------------------------------------------------- page352.

Na jaccā vasalo hoti na jaccā hoti brāhmaṇo kammunā vasalo hoti kammunā hoti brāhmaṇo. |306.560| Tadamināpi jānātha yathā medaṃ nidassanaṃ caṇḍālaputto sopāko mātaṅgo iti vissuto |306.561| so yasapparamappatto 1- mātaṅgo yaṃ sudullabhaṃ āgañchuṃ 2- tassupaṭṭhānaṃ khattiyā brāhmaṇā bahū. |306.562| So 3- devayānaṃ abhiruyha virajaṃ so mahāpathaṃ kāmarāgaṃ virājetvā brahmalokūpago ahu. Na naṃ jāti nivāresi brahmalokūpapattiyā. |306.563| Ajjhāyikakule 4- jātā brāhmaṇā mantabandhavā te ca pāpesu kammesu abhiṇhamupadissare |306.564| diṭṭheva dhamme gārayhā samparāye ca duggati. Na ne jāti nivāreti duggaccā 5- garahāya vā. |306.565| Na jaccā vasalo hoti na jaccā hoti brāhmaṇo kammunā vasalo hoti kammunā hoti brāhmaṇoti. [307] Evaṃ vutte aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ anekapariyāyena bhotā @Footnote: 1 Ma. Yu. yasaṃ paramaṃ patto. 2 Po. Ma. āgacchuṃ. 3 Ma. ayaṃ pāṭho natthi. @4 Ma. Yu. ajjhāyakakule. 5 Ma. duggatyā.

--------------------------------------------------------------------------------------------- page353.

Gotamena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti . Vasalasuttaṃ sattamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 25 page 349-353. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=305&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=305&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=305&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=305&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=305              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4276              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4276              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :