ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
             Suttanipāte uragavaggassa dvādasamaṃ munisuttaṃ
     [313] |313.632| 12 Santhavāto bhayaṃ jātaṃ        kiketā jāyate rajo
                         aniketamasanthavaṃ              etaṃ ve munidassanaṃ.
     |313.633| Yo jātamucchijja na ropayeyya
                         jāyantamassa nānuppavecche
                         tamāhu ekaṃ muninaṃ carantaṃ
@Footnote: 1 Po. Ma. nibbānaṃ padamaccutaṃ. 2 Ma. dvipādakoyaṃ .  3 Ma. parihārati.
                         Addakkhi so santipadaṃ mahesi.
     |313.634| Saṅkhāya vatthūni pamāya 1- bījaṃ
                         sinehamassa nānuppavecche
                         sa ve muni jātikhayantadassī
                         takkaṃ pahāya na upeti saṅkhaṃ.
     |313.635| Aññāya sabbāni nivesanāni
                         anikāmayaṃ aññatarampi tesaṃ
                         sa ve muni vītagedho agiddho
                         nāyūhatī pāragato hi hoti.
     |313.636| Sabbābhibhuṃ sabbaviduṃ sumedhaṃ
                         sabbesu dhammesu anūpalittaṃ
                         sabbañjahaṃ taṇhakkhaye vimuttaṃ
                         taṃ vāpi dhīrā muni 2- vedayanti.
     |313.637| Paññābalaṃ sīvalatūpapannaṃ
                         samāhitaṃ jhānarataṃ satīmaṃ
                         saṅgā pamuttaṃ akhilaṃ anāsavaṃ
                         taṃ vāpi dhīrā muni 4- vedayanti.
     |313.638| Ekaṃ carantaṃ muni 3- appamattaṃ
                         nindāpasaṃsāsu avedhamānaṃ
                         sīhaṃva saddesu asantasantaṃ
@Footnote: 1 Po. pahāya. 2-3-4 Yu. muniṃ.
                         Vātaṃva jālamhi asajjamānaṃ
                         padumaṃva 1- toyena alimpamānaṃ 2-
                         netāramaññesamanaññaneyyaṃ
                         taṃ vāpi dhīrā muni vedayanti.
     |313.639| Yo ogahaṇe thambhorivābhijāyati
                         yasmiṃ pare vācāpariyantaṃ vadanti
                         taṃ vītarāgaṃ susamāhitindriyaṃ
                         taṃ vāpi dhīrā muni vedayanti.
     |313.640| Yo ve ṭhitatto tasaraṃva ujjuṃ 3-
                         jigucchati kammehi pāpakehi
                         vīmaṃsamāno visamaṃ samañca
                         taṃ vāpi dhīrā muni vedayanti.
     |313.641| Yo saññatatto na karoti pāpaṃ
                         daharo ca majjho ca munī yatatto
                         arosaneyyo na 4- roseti kañci
                         taṃ vāpi dhīrā muni vedayanti.
     |313.642| Yadaggato majjhato sesato vā
                         piṇḍaṃ labhetha paradattūpajīvī
                         nālaṃ thutuṃ nāpi 5- nipaccavādī
                         taṃ vāpi dhīrā muni vedayanti.
@Footnote: 1 Ma. padmaṃva. 2 Po. Ma. Yu. alippamānaṃ. 3 Po. Ma. ujjū. 4 Ma.
@na so roseti. Yu. so na roseti .  5 Ma. Yu. nopi.
      |313.643| Muniṃ carantaṃ virataṃ methunasmā
                         yo yobbane na 1- upanibhajjhate kvaci
                         madappamādā virataṃ vippayuttaṃ
                         taṃ vāpi dhīrā muni vedayanti.
      |313.644| Aññāya lokaṃ paramatthadassiṃ
                         oghaṃ samuddaṃ atitariya tādiṃ
                         taṃ chinnaganthaṃ asitaṃ anāsavaṃ
                         taṃ vāpi dhīrā muni vedayanti.
      |313.645| Asmā ubho dūravihāravuttino
                         gihī 2- dāraposī amamo ca subbato
                         parapāṇarodhāya gihī asaññato
                         niccaṃ munī rakkhati pāṇine yato.
      |313.646| Sikhī yathā nīlagivo 3- vihaṅgamo
                         haṃsassa nopeti javaṃ kudācanaṃ
                         evaṃ gihī nānukaroti bhikkhuno
                         munino  vivittassa vanamhi jhāyatoti.
                              Munisuttaṃ dvādasamaṃ.
                               Uragavaggo paṭhamo
                                 tassuddānaṃ
           urago dhaniyo khagga 4-      visāṇo kasi 5- cunda ca
@Footnote: 1 Ma. no. 2 Yu. gihi .   3 Yu. nīlagīvo .  4 Ma. Yu. ceva. 5 Ma. Yu.
@visāṇañca tathā kasi.
                         Parābhavo vasalo metta      hemavatāḷavako atha
                         vijayaṃ muni uraga                vaggaṃ vadanti bārasa.
                                        ------------
                        Suttanipāte dutiyo cūḷavaggo
                                   paṭhamaṃ ratanasuttaṃ
     [314] |314.647| 1 Yānīdhabhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         sabbeva bhūtā sumanā bhavantu
      |314.648| athopi sakkacca suṇantu bhāsitaṃ
                         tasmā hi bhūtā nisāmetha sabbe
                         mettaṃ karotha mānusiyā pajāya.
                         Divā ca ratto ca haranti ye baliṃ
                         tasmā hi ne rakkhatha appamattā.
      |314.649| Yaṃ kiñci vittaṃ idha vā huraṃ vā
                         saggesu vā yaṃ ratanaṃ paṇītaṃ
                         na no samaṃ atthi tathāgatena
                         idampi buddhe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.650| Khayaṃ virāgaṃ amataṃ paṇītaṃ
                         Yadajjhagā sakyamunī samāhito
                         na tena dhammena samatthi kiñci
                         idampi dhamme ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.651| Yambuddhaseṭṭho 1- parivaṇṇayī suciṃ
                         samādhimānantarikaññamāhu
                         samādhinā tena samo na vijjati
                         idampi dhamme ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.652| Ye puggalā aṭṭhasataṃ pasaṭṭhā
                         cattāri etāni yugāni honti
                         te dakkhiṇeyyā sugatassa sāvakā
                         etesu dinnāni mahapphalāni
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.653| Ye suppayuttā manasā daḷhena
                         nikkāmino gotamasāsanamhi
                         te pattipattā amataṃ vigayha
                         laddhā mudhā nibbutiṃ bhuñjamānā
                         idampi saṅghe ratanaṃ paṇītaṃ.
@Footnote: 1 Ma. yaṃ ....
                         Etena saccena suvatthi hotu.
      |314.654| Yathindakhīlo paṭhaviṃ sito siyā
                         catubbhi vātebhi asampakampiyo
                         tathūpamaṃ sappurisaṃ vadāmi
                         yo ariyasaccāni avecca passati
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.655| Ye ariyasaccāni vibhāvayanti
                         gambhīrapaññena sudesitāni
                         kiñcāpi te honti bhusappamattā
                         na te bhavaṃ aṭṭhamamādiyanti
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.656| Sahāvassa dassanasampadāya
                         tayassu dhammā jahitā bhavanti
                         sakkāyadiṭṭhi vicikicchitañca
                         sīlabbataṃ vāpi yadatthi kiñci
      |314.657| catūhapāyehi ca vippamutto
                         cha 1- cābhiṭhānāni abhabbo 2- kātuṃ
                         idampi saṅghe ratanaṃ paṇītaṃ.
@Footnote: 1 Ma. chaccābhiṭhānāni. 2 Ma. abhabba kātuṃ.
                         Etena saccena suvatthi hotu.
     |314.658| Kiñcāpi so kammaṃ 1- karoti pāpakaṃ
                         kāyena vācāyuda cetasā vā
                         abhabbo so tassa paṭicchadāya
                         abhabbatā diṭṭhapadassa vuttā
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.659| Vanappagumbe yathā phussitagge
                         gimhānamāse paṭhamasmiṃ gimhe
                         tathūpamaṃ dhammavaraṃ adesayi
                         nibbānagāmiṃ paramaṃ hitāya
                         idampi buddhe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.660| Varo varaññū varado varāharo
                         anuttaro dhammavaraṃ adesayi
                         idampi buddhe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.661| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
                         virattacittāyatike 2- bhavasmiṃ
                         te khīṇabījā aviruḷhichandā
@Footnote: 1 Ma. kamma .  2 Po. Yu. virattacittā āyatike.
                         Nibbanti dhīrā yathāyampadīpo 1-
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.662| Yānīdha bhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         tathāgataṃ devamanussapūjitaṃ
                         buddhaṃ namassāma suvatthi hotu.
      |314.663| Yānīdha bhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         tathāgataṃ devamanussapūjitaṃ
                         dhammaṃ namassāma suvatthi hotu.
      |314.664| Yānīdha bhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         tathāgataṃ devamanussapūjitaṃ
                         saṅghaṃ namassāma suvatthi hotu.
                               Ratanasuttaṃ paṭhamaṃ.
                                    -----------
@Footnote: 1 Ma. yathāyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 363-371. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=313&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=313&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=313&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=313&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=313              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=6737              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=6737              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :