ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                     Suttanipāte dutiyassa cūḷavaggassa
                       sattamaṃ brāhmaṇadhammikasuttaṃ
     [322]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  sambahulā  kosalakā
brāhmaṇamahāsālā      jiṇṇā      vuḍḍhā     mahallakā     addhagatā
vayo    anuppattā    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavatā      saddhiṃ     sammodiṃsu     sammodanīyaṃ     kathaṃ     sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te
brāhmaṇamahāsālā      bhagavantaṃ      etadavocuṃ     sandissanti     nu
kho    bho    gotama   etarahi   brāhmaṇā   porāṇānaṃ   brāhmaṇānaṃ
brāhmaṇadhammeti    .    na    kho   brāhmaṇā   sandissanti   etarahi
brāhmaṇā      porāṇānaṃ     brāhmaṇānaṃ     brāhmaṇadhammeti    .
Sādhu   no  bhavaṃ  [1]-  gotamo  porāṇānaṃ  brāhmaṇānaṃ  brāhmaṇadhammaṃ
bhāsatu  sace  bhoto  gotamassa  agarūti  .  tena  hi  brāhmaṇā  suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhoti  kho  te  brāhmaṇa-
mahāsālā bhagavato paccassosuṃ. Bhagavā etadavoca



             The Pali Tipitaka in Roman Character Volume 25 page 381. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=322&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=322&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=322&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=322&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=322              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2801              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2801              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :