ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page60.

Dhammapadagāthāya catuvīsatimo taṇhāvaggo [34] |34.334| 24 Manujassa pamattacārino taṇhā vaḍḍhati māluvā viya so palavatī 1- hurāhuraṃ phalamicchaṃva vanasmiṃ vānaro. |34.335| Yaṃ esā sahatī jammī taṇhā loke visattikā sokā tassa pavaḍḍhanti abhivaḍḍhaṃva bīraṇaṃ. |34.336| Yo ce taṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ sokā tamhā papatanti udabinduva pokkharā. |34.337| Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā taṇhāya mūlaṃ khaṇatha usīratthova bīraṇaṃ. Mā vo naḷaṃ va sotova māro bhañji punappunaṃ. |34.338| Yathāpi mūle anupaddave daḷhe chinnopi rukkho punareva rūhati evampi taṇhānusaye anūhate nibbattati dukkhamidaṃ punappunaṃ. |34.339| Yassa chattiṃsatīsotā manāpassavanā bhusā mahā 2- vahanti duddiṭṭhiṃ saṅkappā rāganissitā. @Footnote: 1 pariplavatītipi . 2 Yu. vāhāvahanti.

--------------------------------------------------------------------------------------------- page61.

|34.340| Savanti sabbadhī sotā latā ubbhijja tiṭṭhati tañca disvā lataṃ jātaṃ mūlaṃ paññāya chindatha. |34.341| Saritāni sinehitāni ca somanassāni bhavanti jantuno te sātasitā sukhesino te ve jātijarūpagā narā. |34.342| Tasiṇāya purakkhatā pajā parisappanti sasova bādhito 1- saññojanasaṅgasattā 2- dukkhamupenti punappunaṃ cirāya. |34.343| Tasiṇāya purakkhatā pajā parisappanti sasova bādhito 3- tasmā tasiṇaṃ vinodaye bhikkhu ākaṅkhaṃ 4- virāgamattano. |34.344| Yo nibbanaṭho vanādhimutto vanamutto vanameva dhāvati taṃ puggalameva passatha mutto bandhanameva dhāvati. |34.345| Na taṃ daḷhaṃ bandhanamāhu dhīrā yadāyasaṃ dārujaṃ pabbajañca @Footnote: 1-3 Ma. banudhito. . 2 Ma. Yu. saññojanasaṅgasattakā . 4 Yu. ākaṅkhī.

--------------------------------------------------------------------------------------------- page62.

Sārattarattā maṇikuṇḍalesu puttesu dāresu ca yā apekkhā. |34.346| Etaṃ daḷhaṃ bandhanamāhu dhīrā ohārinaṃ sithilaṃ duppamuñcaṃ etaṃpi chetvāna paribbajanti anapekkhino kāmasukhaṃ pahāya. |34.347| Ye rāgarattānupatanti sotaṃ sayaṃ kataṃ makkaṭakova jālaṃ etampi chetvāna vajanti dhīrā anapekkhino sabbadukkhaṃ pahāya. |34.348| Muñca pure muñca pacchato majjhe muñca bhavassa pāragū sabbattha vimuttamānaso na puna jātijaraṃ upehisi. |34.349| Vitakkamathitassa jantuno tibbarāgassa subhānupassino bhiyyo taṇhā pavaḍḍhati esa kho daḷhaṃ karoti bandhanaṃ. |34.350| Vitakkūpasame ca yo rato asubhaṃ bhāvayatī sadā sato

--------------------------------------------------------------------------------------------- page63.

Esa kho vyantikāhati esacchecchati 1- mārabandhanaṃ. |34.351| Niṭṭhaṃ gato asantāsī vītataṇho anaṅgaṇo acchindi bhavasallāni antimoyaṃ samussayo. |34.352| Vītataṇho anādāno niruttipadakovido akkharānaṃ sannipātaṃ jaññā pubbaparāni ca sa ve antimasārīro mahāpañño mahāpurisoti vuccati. |34.353| Sabbābhibhū sabbavidūhamasmi sabbesu dhammesu anūpalitto sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kamuddiseyyaṃ. |34.354| Sabbadānaṃ dhammadānaṃ jināti sabbaṃ rasaṃ dhammaraso jināti sabbaṃ ratiṃ dhammaratī jināti taṇhakkhayo sabbadukkhaṃ jināti. |34.355| Hananti bhogā dummedhaṃ no 1- ce pāragavesino bhogataṇhāya dummedho hanti aññeva attanaṃ. |34.356| Tiṇadosāni khettāni rāgadosā ayaṃ pajā tasmā hi vītarāgesu dinnaṃ hoti mahapphalaṃ. @Footnote: 1 esacchindatītipi . 2 no ca itipi.

--------------------------------------------------------------------------------------------- page64.

|34.357| Tiṇadosāni khettāni dosadosā ayaṃ pajā tasmā hi vītadosesu dinnaṃ hoti mahapphalaṃ. |34.358| Tiṇadosāni khettāni mohadosā ayaṃ pajā tasmā hi vītamohesu dinnaṃ hoti mahapphalaṃ. |34.359| Tiṇadosāni khettāni icchādosā ayaṃ pajā tasmā hi vigaticchesu dinnaṃ hoti mahapphalaṃ. Taṇhāvaggo catuvīsatimo. ------------ Dhammapadagāthāya pañcavīsatimo bhikkhuvaggo [35] |35.360| 25 Cakkhunā saṃvaro sādhu sādhu sotena saṃvaro ghānena saṃvaro sādhu sādhu jivhāya saṃvaro |35.361| kāyena saṃvaro sādhu sādhu vācāya saṃvaro manasā saṃvaro sādhu sādhu sabbattha saṃvaro sabbattha saṃvuto bhikkhu sabbadukkhā pamuccati. |35.362| Hatthasaññato pādasaññato vācāya saññato saññatattamo ajjhattarato samāhito eko santusito tamāhu bhikkhu 1-. |35.363| Yo mukhasaññato bhikkhu mantabhāṇī anuddhato atthaṃ dhammañca dīpeti madhuraṃ tassa bhāsitaṃ. @Footnote: 1 Ma. Yu. bhikkhuṃ.

--------------------------------------------------------------------------------------------- page65.

|35.364| Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati. |35.365| Salābhaṃ nātimaññeyya nāññesaṃ pihayañcare aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati. |35.366| Appalābhopi ce bhikkhu salābhaṃ nātimaññati taṃ ve devā pasaṃsanti suddhājīviṃ atanditaṃ. |35.367| Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ asatā ca na socati sa ve bhikkhūti vuccati. |35.368| Mettāvihārī yo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. |35.369| Siñca bhikkhu imaṃ nāvaṃ sittā te lahumessati chetvā rāgañca dosañca tato nibbānamehisi. |35.370| Pañca chinde pañca jahe pañca uttari bhāvaye pañcasaṅgātigo bhikkhu oghatiṇṇoti vuccati. |35.371| Jhāya bhikkhu mā ca pamādo mā te kāmaguṇe bhamassu cittaṃ mā lohaguḷaṃ gilī pamatto mā kandi dukkhamidanti ḍayhamāno. |35.372| Natthi jhānaṃ apaññassa paññā natthi ajhāyato 3- yamhi jhānañca paññā ca sa ve nibbānasantike. @Footnote: 1 Po. ajhāyino.

--------------------------------------------------------------------------------------------- page66.

|35.373| Suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno amānusī ratī hoti sammā dhammaṃ vipassato. |35.374| Yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amataṃ taṃ vijānataṃ. |35.375| Tatrāyamādi bhavati idha paññassa bhikkhuno indriyagutti 1- santuṭṭhī pātimokkhe ca saṃvaro |35.376| mitte bhajassu kalyāṇe suddhājīve atandite. Paṭisanthāravuttyassa ācārakusalo siyā tato pāmojjabahulo dukkhassantaṃ karissati 2-. |35.377| Vassikā viya pupphāni maddavāni pamuñcati evaṃ rāgañca dosañca vippamuñcetha bhikkhavo. |35.378| Santakāyo santavāco santamano susamāhito vantalokāmiso bhikkhu upasantoti vuccati. |35.379| Attanā codayattānaṃ paṭimaṃsetamattanā so attagutto satimā sukhaṃ bhikkhu vihāhisi. |35.380| Attā hi attano nātho attā hi attano gati tasmā saññama attānaṃ assaṃ bhadraṃva vāṇijo. |35.381| Pāmojjabahulo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. |35.382| Yo have daharo bhikkhu yuñjati buddhasāsane @Footnote: 1 Yu. indriyagutto . 2 Po. karissasi.

--------------------------------------------------------------------------------------------- page67.

So imaṃ lokaṃ pabhāseti abbhā muttova candimā. Bhikkhuvaggo pañcavīsatimo. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 60-67. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=34&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=34&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=34&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=34&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=34              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=25&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=25&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :