ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [37] 27 Yamakaṃ appamadaṃ cittaṃ               pupphaṃ bālena paṇḍitaṃ
                  arahantaṃ sahassena                 pāpaṃ daṇḍena te dasa.
                  Jarā attā ca loko ca            buddhaṃ sukhaṃ piyena ca
                  kodhaṃ malañca dhammaṭṭhaṃ            maggavaggena vīsati.
                  Pakiṇṇaṃ nirayaṃ nāgo              taṇhaṃ bhikkhu ca brāhmaṇo
                  ete chabbīsatī vaggā             desitādiccabandhunā.
                  Yamake vīsatī gāthā                 appamādamhi dvādasa
                  ekādasā cittavagge             pupphavaggamhi soḷasa
                  bāle sattarasā gāthā           paṇḍitamhi catuddasa
                  arahante dasā gāthā             sahasse honti soḷasa
                  terasā pāpavaggamhi             daṇḍamhi dasa satta ca
                  ekādasā jarāvagge              attavaggamhi dvādasa
                  dvādasā lokavaggamhi           buddhavaggamhi soḷasa
                  sukhe ca piyavagge ca                 gāthāyo honti dvādasa
                  cuddasā kodhavaggamhi             malavaggekavīsati
                  sattarasā ca dhammaṭṭhe             maggavaggamhi 1- soḷasa
                  pakiṇṇe soḷasa gāthā           niraye nāge cuddasa
                  dvāvīsa 2- taṇhāvaggamhi    tevīsā bhikkhuvaggakā
                  cattāḷīsa ca gāthāyo            brāhmaṇe vaggamuttame
                  gāthāsatāni cattāri              tevīsā ca punāpare
                  dhammapade nipātamhi              desitādiccabandhunā.
                                    Dhammapadaṃ niṭṭhitaṃ.
@Footnote: 1 maggavagge aḍḍhaaṭṭhārasa gāthāti dissati .  2 taṇhāvagge sattavīsati gāthāti
@dissati.
                        Suttantapiṭake khuddakanikāyassa
                                         udānaṃ
                                          -----
               namo tassa bhagavato arahato sammāsambuddhassa.
                                   Paṭhamo bodhivaggo



             The Pali Tipitaka in Roman Character Volume 25 page 71-73. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=37&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=37&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=37&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=37&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=37              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=25&A=2016              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=25&A=2016              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :