ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [39]  2  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā uruvelāyaṃ viharati
najjā   nerañjarāya   tīre   bodhirukkhamūle   paṭhamābhisambuddho  .  tena
kho   pana   samayena   bhagavā   sattāhaṃ   ekapallaṅkena  nisinno  hoti
vimuttisukhaṃ   paṭisaṃvedī   .  atha  kho  bhagavā  tassa  sattāhassa  accayena
tamhā   samādhimhā   vuṭṭhahitvā   rattiyā  majjhimaṃ  yāmaṃ  paṭiccasamuppādaṃ
paṭilomaṃ sādhukaṃ manasākāsi
     {39.1}  iti  imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati
yadidaṃ   avijjānirodhā   saṅkhāranirodho   saṅkhāranirodhā   viññāṇanirodho
viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho
saḷāyatananirodhā  phassanirodho  phassanirodhā  vedanānirodho  vedanānirodhā
taṇhānirodho     taṇhānirodhā     upādānanirodho     upādānanirodhā
bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā         nirujjhanti         evametassa
kevalassa    dukkhakkhandhassa   nirodho   hotīti   .   atha   kho   bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yadā have pātubhavanti dhammā
               Ātāpino jhāyato brāhmaṇassa
               athassa kaṅkhā vapayanti sabbā
               yato khayaṃ paccayānaṃ avedīti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 74-75. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=39&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=39&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=39&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=39&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=39              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :