ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page484.

Suttanipāte catuttho aṭṭhakavaggo 1- paṭhamaṃ kāmasuttaṃ [408] |408.1194| 1 Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati addhā pītimano hoti laddhā macco yadicchati. |408.1195| Tassa ce kāmayānassa 2- chandajātassa jantuno te kāmā parihāyanti sallaviddhova ruppati. |408.1196| Yo kāme parivajjeti sappasseva padā siro somaṃ 3- visattikaṃ loke sato samativattati. |408.1197| Khettaṃ vatthuṃ hiraññañca 4- gavāssaṃ 5- dāsaporisaṃ thiyo bandhū puthū 6- kāme yo naro anugijjhati 7- |408.1198| abalā naṃ 8- balīyanti maddante naṃ parissayā tato naṃ dukkhamanveti nāvaṃ bhinnamivodakaṃ. |408.1199| Tasmā jantu sadā sato kāmāni parivajjaye te pahāya tare oghaṃ nāvaṃ sitvāva 9- pāragūti. Kāmasuttaṃ paṭhamaṃ. ------------ @Footnote: 1 aṭṭhakavaggikotipi. 2 kāmayamānassātipi. 3 so imaṃ. 4 Ma. Yu. hiraññaṃ vā. @5 Ma. gavassaṃ. 6 Ma. Yu. putha . 7 Po. abhisajjati. 8 Yu. abalāva naṃ. @9 Yu. siñcitvā.

--------------------------------------------------------------------------------------------- page485.

Suttanipāte catutthassa aṭṭhakavaggassa dutiyaṃ guhaṭṭhakasuttaṃ [409] |409.1200| 2 Satto guhāyaṃ bahunābhichanno tiṭṭhaṃ naro mohanasmiṃ pagāḷho dūre vivekā hi tathāvidho so kāmā hi loke na hi suppahāyā. |409.1201| Icchānidānā bhavasātabandhā 1- te duppamuñcā na hi aññamokkhā pacchā pure vāpi apekkhamānā imeva kāme purimeva jappaṃ. |409.1202| Kāmesu giddhā pasutā pamūḷhā avadāniyā te visame niviṭṭhā dukkhūpanītā paridevayanti kiṃsū bhavissāma ito cutāse. |409.1203| Tasmā hi sikkhetha idheva jantu yaṃ kiñci jaññā visamanti loke na tassa hetu visamaṃ careyya appañhi taṃ jīvitamāhu dhīrā. |409.1204| Passāmi loke pariphandamānaṃ pajaṃ imaṃ taṇhagataṃ bhavesu @Footnote: 1 Po. Ma. Yu. baddhā . 2 Ma. appañhidaṃ.

--------------------------------------------------------------------------------------------- page486.

Hīnā narā maccumukhe lapanti avītataṇhāse bhavābhavesu. |409.1205| Mamāyite passatha phandamāne maccheva appodake khīṇasote etampi disvā amamo careyya bhavesu āsattimakubbamāno. |409.1206| Ubhosu antesu vineyya chandaṃ phassaṃ pariññāya anānugiddho yadattagarahī tadakubbamāno na limpatī diṭṭhasutesu dhīro. |409.1207| Saññaṃ pariññā 1- vitareyya oghaṃ pariggahesu muni nopalitto abbūḷhasallo caramappamatto nāsiṃsati 2- lokamimaṃ parañcāti. Guhaṭṭhakasuttaṃ dutiyaṃ. ----------- @Footnote: 1 Po. pariññāya tareyya . 2 Ma. nāsīsati.

--------------------------------------------------------------------------------------------- page487.

Suttanipāte catutthassa aṭṭhakavaggassa tatiyaṃ duṭṭhaṭṭhakasuttaṃ [410] |410.1208| 3 Vadanti ve duṭṭhamanāpi eke athopi ve saccamanā vadanti vādañca jātaṃ muni no upeti tasmā munī natthi khilo kuhiñci. |410.1209| Sakañhi diṭṭhiṃ kathamaccayeyya chandānunīto ruciyā niviṭṭho sayaṃ samattāni pakubbamāno 1- yathā hi jāneyya tathā vadeyya. |410.1210| Yo attano sīlavatāni jantu anānupuṭṭho ca 2- paresa pāvā anariyadhammaṃ kusalā tamāhu yo ātumānaṃ sayameva pāvā. |410.1211| Santo ca bhikkhu abhinibbutatto itihanti sīlesu akatthamāno tamariyadhammaṃ kusalā vadanti yassussadā natthi kuhiñci loke. |410.1212| Pakappitā saṅkhatā yassa dhammā purakkhatā santi 3- avīvadātā @Footnote: 1 Po. pakrubbamāno. 2 Ma. va paresa pāva . 3 Po. santimavīvadātā.

--------------------------------------------------------------------------------------------- page488.

Yadattani passati ānisaṃsaṃ taṃ nissito kuppapaṭicca santiṃ. |410.1213| Diṭṭhīnivesā na hi svātivattā dhammesu niccheyya samuggahītaṃ tasmā naro tesu nivesanesu nirassatī ādiyaticca dhammaṃ. |410.1214| Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu māyañca mānañca pahāya dhono sa kena gaccheyya anūpayo so. |410.1215| Upayo hi dhammesu upeti vādaṃ anūpayaṃ kena kathaṃ vadeyya attaṃ 1- nirattaṃ na hi tassa atthi adhosi so diṭṭhimidheva sabbanti 2-. Duṭṭhaṭṭhakasuttaṃ tatiyaṃ. ---------- Suttanipāte catutthassa aṭṭhakavaggassa catutthaṃ suddhaṭṭhakasuttaṃ [411] |411.1216| 4 Passāmi suddhaṃ paramaṃ arogaṃ diṭṭhena saṃsuddhi narassa hoti @Footnote: 1 Ma. attā nirattā. 2 Yu. sabbāti. Po. sabbañcāti.

--------------------------------------------------------------------------------------------- page489.

Evābhijānaṃ 1- paramanti ñatvā suddhānupassīpi pacceti ñāṇaṃ. |411.1217| Diṭṭhena ce suddhi narassa hoti ñāṇena vā so pajahāti dukkhaṃ aññena so sujjhati sopadhīko diṭṭhī hi naṃ pāva tathā vadānaṃ. |411.1218| Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā puññe ca pāpe ca anūpalitto attañjaho na idha 2- pakubbamāno. |411.1219| Purimaṃ pahāya aparaṃ sitāse ejānugā te na taranti saṅgaṃ te uggahāyanti nirassajanti kapīva sākhaṃ pamukhaṃ 3- gahāya. |411.1220| Sayaṃ samādāya vatāni jantu uccāvacaṃ gacchati saññatatto vidvā ca vedehi samecca dhammaṃ na uccāvacaṃ gacchati bhūripañño. |411.1221| Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā @Footnote: 1 Yu. etābhijānaṃ. 2 Ma. Yu. nayidha . 3 Po. pamuccuggahāya. Ma. pamuñcaṃ @gāhāyaṃ. Yu. pamuñcaṃ.

--------------------------------------------------------------------------------------------- page490.

Tameva dassiṃ vivaṭaṃ carantaṃ kenīdha lokasmiṃ vikappayeyya. |411.1222| Na kappayanti na purekkharonti accantasuddhīti na te vadanti ādānaganthaṃ gadhitaṃ visajja āsaṃ na kubbanti kuhiñci loke. |411.1223| Sīmātigo brāhmaṇo tassa natthi ñatvā va disvā va samuggahītaṃ na rāgarāgī na virāgaratto tassīdha natthī paramuggahītanti. Suddhaṭṭhakasuttaṃ catutthaṃ. -------------- Suttanipāte catutthassa aṭṭhakavaggassa pañcamaṃ paramaṭṭhakasuttaṃ [412] |412.1224| Paramanti diṭṭhīsu paribbasāno yaduttariṃ kurute jantu loke hīnāti aññe tato sabbamāha tasmā vivādāni avītivatto. |412.1225| Yadattanī passati ānisaṃsaṃ

--------------------------------------------------------------------------------------------- page491.

Diṭṭhe sute sīlabbate 1- mute vā tadeva so tattha samuggahāya nihīnato passati sabbamaññaṃ. |412.1226| Taṃ vāpi ganthaṃ kusalā vadanti yaṃ nissito passati hīnamaññaṃ tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya. |412.1227| Diṭṭhimpi lokasmiṃ na kappayeyya ñāṇena vā sīlavatena vāpi samoti attānamanūpaneyya hīno na maññetha visesi vāpi 2-. |412.1228| Attaṃ pahāya anupādiyāno ñāṇepi so nissayaṃ no karoti sa ve viyattesu na vaggasārī diṭṭhimpi so na pacceti kiñci. |412.1229| Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā nivesanā yassa 3- na santi keci dhammesu niccheyya samuggahītaṃ |412.1230| tassīdha diṭṭhe va sute mute vā @Footnote: 1 Ma. Yu. sīlavate. 2 Po. cāpi . 3 Ma. Yu. tassa.

--------------------------------------------------------------------------------------------- page492.

Pakappitā natthi anūpi saññā taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ kenīdha lokasmiṃ vikappayeyya. |412.1231| Na kappayanti na purekkharonti dhammāpi tesaṃ na paṭicchitāse na brāhmaṇo sīlavatena neyyo pāraṃ gato na pacceti tādīti. Paramaṭṭhakasuttaṃ pañcamaṃ. --------------- Suttanipāte catutthassa aṭṭhakavaggassa chaṭṭhaṃ jarāsuttaṃ [413] |413.1232| 6 Appaṃ vata jīvitaṃ idaṃ oraṃ vassasatāpi miyyati sacepi 1- aticca jīvati atha kho so jarasāpi miyyati. |413.1233| Socanti janā mamāyite na hi santi niccā pariggahā vinābhāvasantamevidaṃ iti disvā nāgāramāvase. |413.1234| Maraṇenapi taṃ pahiyyati yaṃ puriso mamayidanti maññati etampi 2- viditvā paṇḍito na mamattāya nametha māmako. |413.1235| Supinena yathāpi saṅgataṃ paṭibuddho puriso na passati evampi piyāyitaṃ janaṃ petaṃ kālakataṃ na passati. @Footnote: 1 Po. Ma. Yu. yo cepi . 2 evampītipi.

--------------------------------------------------------------------------------------------- page493.

|413.1236| Diṭṭhāpi sutāpi te janā yesaṃ nāmamidaṃ pavuccati nāmamevāvasissati akkheyyaṃ petassa jantuno. |413.1237| Sokaparidevamaccharaṃ na jahanti giddhā mamāyite tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. |413.1238| Paṭilīnacarassa bhikkhuno bhajamānassa vivittamāsanaṃ sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassaye. |413.1239| Sabbattha munī anissito na piyaṃ kubbati nopi appiyaṃ tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpati. |413.1240| Udakabindu yathāpi pokkhare padume vāri yathā na limpati evaṃ munīno palimpati yadidaṃ diṭṭhaṃ sutaṃ mutesu vā. |413.1241| Dhono na hi tena maññati yadidaṃ diṭṭhaṃ sutaṃ mutesu vā nāññena visuddhimicchati na hi so rajjati no virajjatīti. Jarāsuttaṃ chaṭṭhamaṃ. ----------- Suttanipāte catutthassa aṭṭhakavaggassa sattamaṃ tissametteyyasuttaṃ [414] |414.1242| 7 Methunamanuyuttassa (iccāyasmā tissametteyyo) 1- vighātaṃ brūhi mārisa sutvāna tava sāsanaṃ viveke sikkhissāmase. |414.1243| Methunamanuyuttassa (metteyyāti bhagavā) @Footnote: 1 Ma. Yu. tisso metteyyo.

--------------------------------------------------------------------------------------------- page494.

Mussate vāpi sāsanaṃ micchā ca paṭipajjati etaṃ tasmiṃ anāriyaṃ. |414.1244| Eko pubbe caritvāna methunaṃ yo nisevati yānaṃ bhantaṃva taṃ loke hīnamāhu puthujjanaṃ. |414.1245| Yaso kittī ca yā pubbe hāyate vāpi tassa sā etampi disvā sikkhetha methunaṃ vippahātave. |414.1246| Saṅkappehi pareto so 1- kapaṇo viya jhāyati sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho. |414.1247| Atha satthāni kurute paravādehi codito esa khvassa mahāgedho mosavajjaṃ pagāhati. |414.1248| Paṇḍitoti samaññāto ekacariyaṃ adhiṭṭhito athāpi methune yutto mandova parikissati. |414.1249| Etamādīnavaṃ ñatvā muni pubbāpare idha ekacariyaṃ daḷhaṃ kayirā na nisevetha methunaṃ. |414.1250| Vivekaññeva sikkhetha etadariyānamuttamaṃ tena seṭṭho na maññetha sa ve nibbānasantike. |414.1251| Rittassa munino carato kāmesu anapekkhino oghatiṇṇassa pihayanti kāmesu gadhitā pajāti. Tissametteyyasuttaṃ sattamaṃ. @Footnote: 1 Yu. yo.

--------------------------------------------------------------------------------------------- page495.

Suttanipāte catutthassa aṭṭhakavaggassa aṭṭhamaṃ pasūrasuttaṃ [415] |415.1252| 8 Idheva suddhī iti vādayanti nāññesu dhammesu visuddhimāhu yaṃ nissitā tattha subhaṃ vadānā paccekasaccesu puthū niviṭṭhā. |415.1253| Te vādakāmā parisaṃ vigayha bālaṃ dahantī mithu aññamaññaṃ vadanti te aññasitā kathojjaṃ pasaṃsakāmā kusalā vadānā. |415.1254| Yutto kathāyaṃ parisāya majjhe pasaṃsamicchaṃ vinighāti hoti apāhatasmiṃ pana maṅku hoti nindāya so kuppati randhamesī. |415.1255| Yamassa vādaṃ parihīnamāhu apāhataṃ pañhavimaṃsakāse paridevati socati hīnavādo upaccagā manti anutthunāti. |415.1256| Ete vivādā samaṇesu jātā etesu ugghāti nigghāti hoti

--------------------------------------------------------------------------------------------- page496.

Etampi disvā virame kathojjaṃ na haññadatthatthi pasaṃsalābhā. |415.1257| Pasaṃsito vā pana tattha hoti akkhāya vādaṃ parisāya majjhe so hassatī uṇṇamaticca 1- tena pappuyya taṃ attha yathā mano ahu 2-. |415.1258| Yā uṇṇatī sāssa vighātabhūmi mānātimānaṃ vadate paneso etampi disvā virame kathojjaṃ 3- na tena suddhiṃ kusalā vadanti. |415.1259| Sūro yathā rājakhādāya puṭṭho abhigajjameti paṭisūramicchaṃ yeneva so tena palehi sūra 4- pubbeva natthī yadidaṃ yudhāya. |415.1260| Ye diṭṭhimuggayha vivādayanti idameva saccanti ca vādayanti 5- te tvaṃ vadassu na hi tedha atthi vādamhi jāte paṭisenikattā. |415.1261| Visenikatvā pana ye caranti diṭṭhīhi diṭṭhiṃ avirujjhamānā @Footnote: 1 Ma. uṇṇamatī ca. 2 Po. manohu. 3 Po. Ma. Yu. etaṃ pi disvā na vivādayetha. @4 Po. sūraṃ. 5 Po. saccanti pavādayanti.

--------------------------------------------------------------------------------------------- page497.

Tesu tvaṃ kiṃ labhetho pasūra yesīdha natthī paramuggahītaṃ. |415.1262| Atha tvaṃ pavitakkamāgamā manasā diṭṭhigatāni cintayanto dhonena yugaṃ samāgamā na hi tvaṃ sakkhasi sampayātaveti. Pasūrasuttaṃ aṭṭhamaṃ. ------------ Suttanipāte catutthassa aṭṭhakavaggassa navamaṃ māgandiyasuttaṃ [416] |416.1263| 9 Disvāna taṇhaṃ aratiñca rāgaṃ 1- nāhosi chando api methunasmiṃ kimevidaṃ muttakarīsapuṇṇaṃ pādāpi naṃ samphusituṃ na icche. |416.1264| Etādisañce ratanaṃ na icchasi nāriṃ narindehi bahūhi patthitaṃ diṭṭhīgataṃ sīlavataṃ nu jīvitaṃ bhavūpapattiñca vadesi kīdisaṃ. |416.1265| Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā) dhammesu niccheyya samuggahītaṃ @Footnote: 1 Ma. Yu. rāgañca.

--------------------------------------------------------------------------------------------- page498.

Passañca diṭṭhīsu anuggahāya ajjhattasantiṃ pacinaṃ addasaṃ. |416.1266| Vinicchayā yāni pakappitāni (iti māgandiyo) te ve munī brūsi anuggahāya ajjhattasantīti yametamatthaṃ kathaṃ nu dhīrehi paveditantaṃ. |416.1267| Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā) sīlabbatenāpi na suddhimāha adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena ete ca nisajja anuggahāya santo anissāya bhavaṃ na jappe. |416.1268| No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo) sīlabbatenāpi na suddhimāha adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena maññāmahaṃ momuhameva dhammaṃ diṭṭhiyā ca eke paccenti suddhiṃ. |416.1269| Diṭṭhiñca 1- nissāya anupucchamāno (māgandiyāti bhagavā) samuggahītesu samohamāgā @Footnote: 1 Ma. diṭṭhañca.

--------------------------------------------------------------------------------------------- page499.

Ito ca nāddakkhi aṇumpi saññaṃ tasmā tuvaṃ momuhato dahāsi |416.1270| samo visesī uda vā nihīno yo maññatī so vivadetha tena tīsu vidhāsu avikampamāno samo visesīti na tassa hoti. |416.1271| Saccanti so brāhmaṇo kiṃ vadeyya musāti vā so vivadetha kena yasmiṃ samaṃ visamaṃ vāpi 1- natthi sa kena vādaṃ paṭisaṃyujeyya. |416.1272| Okampahāya aniketasārī gāme akubbaṃ muni santhavāni kāmehi ritto apurekkharāno kathaṃ na viggayha janena kayirā. |416.1273| Yehi vivitto vicareyya loke na tāni uggayha vadeyya nāgo elambujaṃ 2- kaṇṭakavārijaṃ 3- yathā jalena paṅkena ca nūpalittaṃ 4- evaṃ munī santivādo agiddho kāme ca loke ca anūpalitto. @Footnote: 1 Yu. cāpi. 2 Ma. jalambujaṃ. 3 Ma. Yu. kaṇṭakaṃ vārijaṃ. 4 Po. anūpalittaṃ.

--------------------------------------------------------------------------------------------- page500.

|416.1274| Na vedagū diṭṭhiyā na mutiyā 1- sa mānameti na hi tammayo so na kammunā nopi sutena neyyo anūpanīto sa 2- nivesanesu. |416.1275| Saññāvirattassa na santi ganthā paññāvimuttassa na santi mohā saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭamānā 3- vicaranti loketi. Māgandiyasuttaṃ navamaṃ. ------------ Suttanipāte catutthassa aṭṭhakavaggassa dasamaṃ purābhedasuttaṃ [417] |417.1276| 10 Kathaṃdassī kathaṃsīlo upasantoti vuccati tamme gotama pabrūhi pucchito uttamaṃ naraṃ. |417.1277| Vītataṇho purā bhedā (ti bhagavā) pubbamantamanissito vemajjhe nupasaṅkheyyo tassa natthi purekkhataṃ. |417.1278| Akkodhano asantāsī avikatthī akukkucco 4- mantābhāṇī anuddhato sa ve vācāyato muni. |417.1279| Nirāsattī anāgate atītaṃ nānusocati vivekadassī phassesu diṭṭhīsu ca na niyyati |417.1280| paṭilīno akuhako apihālu amaccharī @Footnote: 1 diṭṭhiyāyako na .... 2 Po. Yu. so . 3 Ma. Yu. ghaṭṭayantā. @4 Ma. Yu. akkukuco

--------------------------------------------------------------------------------------------- page501.

Appagabbho ajeguccho pesuṇeyye ca no yuto |417.1281| sātiyesu anassāvī atimāne ca no yuto saṇho ca paṭibhāṇavā na saddho na virajjati |417.1282| lābhakamyā na sikkhati alābhe ca na kuppati aviruddho ca taṇhāya rasesu 1- nānugijjhati |417.1283| upekkhako sadā sato na loke maññate samaṃ na visesī na nīceyyo tassa no santi ussadā. |417.1284| Yassa nissayatā 2- natthi ñatvā dhammaṃ anissito bhavāya vibhavāya vā taṇhā yassa na vijjati |417.1285| taṃ brūmi upasantoti kāmesu anapekkhinaṃ ganthā tassa na vijjanti atāri 3- so visattikaṃ. |417.1286| Na tassa puttā pasavo khettaṃ vatthuñca vijjati attaṃ vāpi nirattaṃ vā 4- na tasmiṃ upalabbhati. |417.1287| Yena naṃ vajjuṃ puthujjanā atho samaṇabrāhmaṇā taṃ tassa apurakkhataṃ tasmā vādesu nejati 5-. |417.1288| Vītagedho amaccharī na ussesu vadate muni na samesu na omesu kappaṃ neti akappiyo. |417.1289| Yassa loke sakaṃ natthi asatā ca na socati dhammesu ca na gacchati sa ve santoti vuccatīti. Purābhedasuttaṃ dasamaṃ @Footnote: 1 Yu. rase ca. 2 Ma. nissayanā. 3 Po. Ma. atarī. 4 Ma. attā vāpi nirattā. @5 Po. niñjati.

--------------------------------------------------------------------------------------------- page502.

Suttanipāte catutthassa aṭṭhakavaggassa ekādasamaṃ kalahavivādasuttaṃ [418] |418.1290| 11 Kuto pahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca kuto pahūtā te tadiṅgha brūhi. |418.1291| Piyappahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca maccherayuttā kalahā vivādā vivādajātesu ca pesuṇāni. |418.1292| Piyā su lokasmiṃ kutonidānā ye vāpi 1- lobhā vicaranti loke āsā ca niṭṭhā ca kutonidānā ye samparāyāya narassa honti. |418.1293| Chandānidānāni piyāni loke ye vāpi lobhā vicaranti loke āsā ca niṭṭhā ca itonidānā ye samparāyāya narassa honti. @Footnote: 1 Po. Ma. sabbattha vāresu cāpi.

--------------------------------------------------------------------------------------------- page503.

|418.1294| Chando nu lokasmiṃ kutonidāno vinicchayā vāpi kuto pahūtā kodho mosavajjañca kathaṅkathā ca ye vāpi dhammā samaṇena vuttā. |418.1295| Sātaṃ asātanti yamāhu loke tamūpanissāya pahoti chando rūpesu disvā vibhavaṃ bhavañca vinicchayaṃ kurute 1- jantu loke. |418.1296| Kodho mosavajjañca kathaṅkathā ca etepi dhammā dvayameva sante kathaṅkathī ñāṇapathāya sikkhe ñatvā pavuttā samaṇena dhammā. |418.1297| Sātaṃ asātañca kutonidānā kismiṃ asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etamme pabrūhi yatonidānaṃ. |418.1298| Phassanidānaṃ sātaṃ asātaṃ phasse asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etante pabrūmi itonidānaṃ. @Footnote: 1 Ma. kubbati.

--------------------------------------------------------------------------------------------- page504.

|418.1299| Phasso nu lokasmiṃ kutonidāno pariggahā vāpi kuto pahūtā kasmiṃ asante na mamattamatthi kasmiṃ vibhūte na phusanti phassā. |418.1300| Nāmañca rūpañca paṭicca phasso icchānidānāni pariggahāni icchāya 1- asantyā na mamattamatthi rūpe vibhūte na phusanti phassā. |418.1301| Kathaṃsametassa vibhoti rūpaṃ sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti etamme pabrūhi yathā vibhoti taṃ jāniyāma iti 2- me mano ahu. |418.1302| Na saññasaññī na visaññasaññī nopi asaññī na vibhūtasaññī evaṃsametassa vibhoti rūpaṃ saññānidānā hi papañcasaṅkhā. |418.1303| Yantaṃ apucchimha akittayi no aññantaṃ pucchāma tadiṅgha brūhi ettāvataggaṃ no 3- vadanti heke yakkhassa suddhiṃ idha paṇḍitāse @Footnote: 1 Yu. icchā na santyā. 2 Ma. jāniyāmāti. 3 Ma. nu.

--------------------------------------------------------------------------------------------- page505.

Udāhu aññampi vadanti etto. |418.1304| Ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse tesaṃ puneke samayaṃ vadanti anupādisese kusalā vadānā. |418.1305| Ete ca ñatvā upanissitāti ñatvā munī nissaye so vimaṃsī ñatvā vimutto na vivādameti bhavābhavāya na sameti dhīroti. Kalahavivādasuttaṃ ekādasamaṃ. ---------- Suttanipāte catutthassa aṭṭhakavaggassa dvādasamaṃ cūḷaviyūhasuttaṃ [419] |419.1306| 12 Sakaṃ sakaṃ diṭṭhiparibbasānā viggayha nānā kusalā vadanti yo evaṃ jānāti sa vedi dhammaṃ idaṃ paṭikkosamakevalī so. |419.1307| Evampi viggayha vivādayanti bālo paro akusaloti cāhu sacco nu vādo katamo imesaṃ

--------------------------------------------------------------------------------------------- page506.

Sabbeva hīme kusalā vadānā. |419.1308| Parassa ce dhammamanānujānaṃ bālo mago 1- hoti nihīnapañño sabbeva bālā sunihīnapaññā sabbevime diṭṭhiparibbasānā. |419.1309| Sandiṭṭhiyā ve pana vīvadātā 2- saṃsuddhapaññā kusalā matīmā na tesaṃ koci nihīnapañño 3- diṭṭhīhi tesampi tathā samattā. |419.1310| Na vāhametaṃ tathivanti 4- brūmi yamāhu bālo 5- mithu aññamaññaṃ sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ tasmā hi bāloti paraṃ dahanti. |419.1311| Yamāhu saccaṃ tathivanti eke tamāhu aññepi 6- tucchaṃ musāti evampi viggayha vivādayanti 7- kasmā na ekaṃ samaṇā vadanti. |419.1312| Ekaṃ hi saccaṃ na dutīyamatthi yasmiṃ pajāno vivade pajānaṃ nānā te saccāni sayaṃ thunanti @Footnote: 1 Ma. bālomako. 2 Po. ceva na cevadātā. Ma. ceva na vīvadātā. @3 Ma. Yu. parihīnapañño. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bālā. @6 Ma. Yu. aññe ca. 7 Yu. vivādiyanti.

--------------------------------------------------------------------------------------------- page507.

Tasmā na ekaṃ samaṇā vadanti. |419.1313| Kasmā nu saccāni vadanti nānā. Pavādiyāse kusalā vadānā saccāni sutāni bahūni nānā udāhu te takkamanussaranti. |419.1314| Na heva saccāni bahūni nānā aññatra saññāya niccāni loke takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammamāhu. |419.1315| Diṭṭhe sute sīlabbate mute vā ete ca nissāya vimānadassī vinicchaye ṭhatvā pahassamāno bālo paro akusaloti cāha. |419.1316| Yeneva bāloti paraṃ dahāti tenātumānaṃ kusaloti cāha sayamattanā so kusalo vadāno aññaṃ vimāneti tadeva pāvā. |419.1317| Atisāradiṭṭhiyā so samatto mānena matto paripuṇṇamānī sayameva sāmaṃ manasābhisitto

--------------------------------------------------------------------------------------------- page508.

Diṭṭhīhi sā tassa tathā samattā. |419.1318| Parassa ce hi vacasā nihīno tumo sahā hoti nihīnapañño atha ce sayaṃ vedagū hoti dhīro na koci bālo samaṇesu atthi. |419.1319| Aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī te 1- evampi titthyā puthuso vadanti sandiṭṭhirāgena hi tyābhirattā 2-. |419.1320| Idheva suddhiṃ iti vādayanti nāññesu dhammesu visuddhimāhu evampi titthyā puthuso niviṭṭhā |419.1321| sakāyane tattha daḷhaṃ vadānā. Sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya sayameva so medhagaṃ āvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ. |419.1322| Vinicchaye ṭhatvā sayaṃ pamāya uddhaṃ so lokasmiṃ vivādameti hitvāna sabbāni vinicchayāni @Footnote: 1 Yu. suddhimakevalī no. 2 Po. sandiṭṭhirāgena titthyābhirattā. Yu. tebhirattā.

--------------------------------------------------------------------------------------------- page509.

Na medhagaṃ kurute jantu loketi. Cūḷaviyūhasuttaṃ dvādasamaṃ. ----------- Suttanipāte catutthassa aṭṭhakavaggassa terasamaṃ mahāviyūhasuttaṃ [420] |420.1323| 13 Ye kecime diṭṭhiparibbasānā idameva saccanti vivādayanti sabbeva te nindamanvānayanti atho pasaṃsampi labhanti tattha. |420.1324| Appañhi etaṃ na alaṃ samāya duve vivādassa phalāni brūmi etampi disvāna vivādayetha khemābhipassaṃ avivādabhūmiṃ. |420.1325| Yā kācimā sammatiyo puthujjā sabbā va etā na upeti vidvā anūpayo so upayaṃ kimeyya diṭṭhe sute khantimakubbamāno. |420.1326| Sīluttamā saññamenāhu suddhiṃ vattaṃ samādāya upaṭṭhitāse idheva sikkhema athassa suddhiṃ

--------------------------------------------------------------------------------------------- page510.

Bhavūpanītā kusalā vadānā. |420.1327| Sace cuto sīlavatāto hoti pavedhatī kamma virādhayitvā pajappatī 1- patthayatī ca suddhiṃ satthā va hīno pavasaṃ gharamhā. |420.1328| Sīlabbataṃ vāpi pahāya sabbaṃ dhammañca sāvajjanavajjametaṃ suddhī asuddhīti apatthayāno virato care santimanuggahāya. |420.1329| Tamūpanissāya jigucchitaṃ vā atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā uddhaṃsarā suddhimanutthunanti avītataṇhāse bhavābhavesu. |420.1330| Patthayamānassa hi jappitāni pavedhitaṃ vāpi pakappitesu cutūpapāto idha yassa natthi sa kena vedheyya kuhiñci jappe 2-. |420.1331| Yamāhu dhammaṃ paramanti eke tameva hīnanti panāhu aññe sacco nu vādo katamo imesaṃ @Footnote: 1 Po. pajampati. 2 Po. kuhiṃ pajappe.

--------------------------------------------------------------------------------------------- page511.

Sabbeva hīme kusalā vadānā. |420.1332| Sakañhi dhammaṃ paripuṇṇamāhu aññassa dhammaṃ pana hīnamāhu evampi viggayha vivādayanti sakaṃ sakaṃ sammatimāhu 1- saccaṃ. |420.1333| Parassa ce vambhayitena hīno na koci dhammesu visesi assa puthūhi aññassa vadanti dhammaṃ nihīnato samhi daḷhaṃ vadānā. |420.1334| Sadhammapūjā ca panā tatheva yathā pasaṃsanti sakāyanāni sabbe pavādā 2- tathivā bhaveyyuṃ suddhīhi nesaṃ paccattameva. |420.1335| Na brāhmaṇassa paraneyyamatthi dhammesu niccheyya samuggahītaṃ tasmā vivādāni upātivatto na hi seṭṭhato passati dhammamaññaṃ. |420.1336| Jānāmi passāmi tatheva etaṃ diṭṭhiyā eke paccenti suddhiṃ addakkhi ce kiñhi tumassa tena @Footnote: 1 Po. Yu. sammutimāhu. 2 Po. sabbeva vādā.

--------------------------------------------------------------------------------------------- page512.

Atisitvā aññena vadanti suddhiṃ. |420.1337| Passaṃ naro dakkhati 1- nāmarūpaṃ disvāna vāññassati tāni ceva kāmaṃ bāhuṃ passatu appakaṃ vā na hi tena suddhiṃ kusalā vadanti. |420.1338| Nivissavādī na hi subbināyo pakappitaṃ diṭṭhi purekkharāno yannissito tattha subhaṃvadāno suddhiṃvado 2- tattha tathaddasā so. |420.1339| Na brāhmaṇo kappamupeti saṅkhaṃ na diṭṭhisārī napi ñāṇabandhu ñatvā ca so sammatiyo puthujjā upekkhati uggahaṇantimaññe. |420.1340| Visajja ganthāni munīdha loke vivādajātesu na vaggasārī santo asantesu upekkhako so anuggaho uggahaṇantimaññe. |420.1341| Pubbāsave hitvā nave akubbaṃ na chandagū nāpi nivissavādo sa vippamutto diṭṭhigatehi dhīro @Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.

--------------------------------------------------------------------------------------------- page513.

Na limpatī loke anattagarahī. |420.1342| Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va 1- sutaṃ mutaṃ vā sampannabhāro muni vippamutto na kappiyo nūparato na patthiyoti bhagavāti. Mahāviyūhasuttaṃ terasamaṃ ------------ suttanipāte catutthassa aṭṭhakavaggassa cuddasamaṃ tuvaṭakasuttaṃ [421] |421.1343| 14 Pucchāmi taṃ ādiccabandhuṃ vivekaṃ santipadañca mahesiṃ kathaṃ disvā nibbāti bhikkhu anupādiyāno lokasmiṃ kiñci. |421.1344| Mūlaṃ papañcasaṅkhāyā (ti bhagavā) mantā asmīti sabbamuparuddhe yā kāci taṇhā ajjhattaṃ tāsaṃ vinayā sadā sato sikkhe. |421.1345| Yaṃ kiñci dhammaṃ abhijaññā 2- ajjhattaṃ atha vāpi bahiddhā na tena thāmaṃ kubbetha 3- @Footnote: 1 Po. ca. 2 Po. dhammamabhijaññā. 3 Po. kurubbetha.

--------------------------------------------------------------------------------------------- page514.

Na hi sā nibbuti sataṃ vuttā |421.1346| seyyo na tena maññeyya nīceyyo atha vāpi sarikkho puṭṭho anekarūpehi nātumānaṃ vikappayaṃ tiṭṭhe. |421.1347| Ajjhattameva upasame na aññato 1- bhikkhu santimeseyya ajjhattaṃ upasantassa natthi attā kuto nirattaṃ vā 2-. |421.1348| Majjhe yathā samuddassa ūmi no jāyati ṭhito hoti evaṃ ṭhito anejassa ussadaṃ bhikkhu na kareyya kuhiñci. |421.1349| Akittayi vivaṭacakkhu sakkhidhammaṃ parissayavinayaṃ paṭipadañca vadehi bhaddante pāṭimokkhaṃ atha vāpi samādhiṃ. |421.1350| Cakkhūhi neva lolassa gāmakathāya āvaraye sotaṃ rase ca nānugijjheyya @Footnote: 1 Yu. nāññato. 2 Po. va.

--------------------------------------------------------------------------------------------- page515.

Na ca mamāyetha kiñci lokasmiṃ. |421.1351| Phassena yadā phuṭṭhassa paridevaṃ bhikkhu na kareyya kuhiñci bhavañca nābhijappeyya bheravesu ca na sampavedheyya. |421.1352| Annānamatho pānānaṃ khādanīyānaṃ athopi vatthānaṃ laddhā na sannidhiṃ kayirā na ca parittase tāni alabhamāno. |421.1353| Jhāyī na pādalolassa virame kukkuccā nappamajjeyya atha vā āsanesu sayanesu appasaddesu bhikkhu vihareyya. |421.1354| Niddaṃ bahulaṃ na kareyya jāgariyaṃ bhajeyya ātāpī tandiṃ māyaṃ hassaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsaṃ. |421.1355| Āthabbaṇaṃ supinaṃ lakkhaṇaṃ no vidahe athopi nakkhattaṃ virutañca gabbhakaraṇaṃ

--------------------------------------------------------------------------------------------- page516.

Tikicchaṃ māmako na seveyya. |421.1356| Nindāya nappavedheyya na uṇṇameyya pasaṃsito bhikkhu lobhaṃ saha macchariyena kodhaṃ pesuṇiyañca panudeyya. |421.1357| Kayavikkaye na tiṭṭheyya upavādaṃ bhikkhu na kareyya kuhiñci gāme ca nābhisajjeyya lābhakamyā janaṃ na lapayeyya. |421.1358| Na ca katthitā siyā bhikkhu na ca vācaṃ payuttaṃ bhāseyya pāgabbhiyaṃ na sikkheyya kathaṃ vigāhikaṃ na katheyya. |421.1359| Mosavajje na niyyetha sampajāno saṭhāni na kayirā atha jīvitena paññāya sīlabbatena nāññamatimaññe. |421.1360| Sutvā rusito bahuṃ vācaṃ samaṇānaṃ vā puthuvacanānaṃ pharusena nappaṭivajjā

--------------------------------------------------------------------------------------------- page517.

Na hi santo paṭisenikaronti. |421.1361| Etañca dhammamaññāya vicinaṃ bhikkhu sadā sato sikkhe santīti nibbutiṃ ñatvā sāsane gotamassa nappamajjeyya. |421.1362| Abhibhū hi so anabhibhūto sakkhidhammaṃ anītihamadassī tasmā hi tassa bhagavato sāsane appamatto sadā namassamanusikkheti bhagavāti. Tuvaṭakasuttaṃ cuddasamaṃ. ------------- Suttanipāte catutthassa aṭṭhakavaggassa paṇṇarasamaṃ attadaṇḍasuttaṃ [422] |422.1363| 15 Attadaṇḍā bhayaṃ jātaṃ janaṃ passatha medhagaṃ saṃvegaṃ kittayissāmi yathā saṃvijitaṃ mayā. |422.1364| Phandamānaṃ pajaṃ disvā macche appodake yathā aññamaññehi byāruddhe disvā maṃ bhayamāsivi. |422.1365| Samantamasāro loko disā sabbā sameritā icchaṃ bhavanamattano nāddasāsiṃ anositaṃ

--------------------------------------------------------------------------------------------- page518.

|422.1366| Osāne tveva byāruddhe disvā me aratī ahu athettha sallamaddakkhiṃ duddasaṃ hadayanissitaṃ. |422.1367| Yena sallena otiṇṇo disā sabbā vidhāvati tameva sallaṃ abbuyha na dhāvati na sīdati. |422.1368| Tattha sikkhānugīyanti ............... (yāni loke gadhitāni) na tesu pasuto siyā nibbijja sabbaso kāme sikkhe nibbānamattano. |422.1369| Sacco siyā appagabbho amāyo rittapesuṇo akkodhano lobhapāpakaṃ 1- vevicchaṃ vitare muni. |422.1370| Niddaṃ tandiṃ sahe thīnaṃ pamādena na saṃvase atimāne na tiṭṭheyya nibbānamanaso naro. |422.1371| Mosavajjena niyyetha rūpe snehaṃ na kubbaye mānañca parijāneyya sāhasā virato care. |422.1372| Purāṇaṃ nābhinandeyya nave khantimakubbaye hiyyamāne na soceyya ākāsaṃ na sito siyā. |422.1373| Gedhaṃ brūmi mahoghoti ājavaṃ brūmi jappanaṃ ārammaṇaṃ pakappanaṃ kāmapaṅko duraccayo. |422.1374| Saccā avokkamma muni thale tiṭṭhati brāhmaṇo sabbaso paṭinissajja sa ve santoti vuccati. |422.1375| Sa ve vidvā 2- sa vedagū ñatvā dhammaṃ anissito @Footnote: 1 Yu. lobhapāpaṃ. 2 Po. viddhā.

--------------------------------------------------------------------------------------------- page519.

Sammā so loke iriyāno na pihetīdha kassaci. |422.1376| Yodha kāme accuttari 1- saṅgaṃ loke duraccayaṃ na so socati nājjheti chinnasoto abandhano. |422.1377| Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ majjhe ce no gahessasi upasanto carissasi. |422.1378| Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ asatā ca na socati sa ve loke na jiyyati. |422.1379| Yassa natthi idaṃ meti paresaṃ cāpi 2- kiñcanaṃ mamattaṃ so asaṃvindaṃ natthi meti na socati. |422.1380| Anuṭṭhuri 3- ananugiddho anejo sabbadhi samo tamānisaṃsaṃ pabrūmi pucchito avikappinaṃ. |422.1381| Anejassa vijānato natthi kāci nisaṅkhati 4- virato so viyārambhā khemaṃ passati sabbadhi. |422.1382| Na samesu na omesu na ussesu vadate muni santo so vītamaccharo nādeti na nirassatīti bhagavāti. Attadaṇḍasuttaṃ paṇṇarasamaṃ. ---------- @Footnote: 1 Po. accattari. Yu. accatari . 2 Yu. vāpi . 3 Po. anuṭṭhari. Yu. @aniṭṭhuri . 4 Po. kācini saṅkhiti.

--------------------------------------------------------------------------------------------- page520.

Suttanipāte catutthassa aṭṭhakavaggassa soḷasamaṃ sārīputtasuttaṃ [423] |423.1383| 16 Name diṭṭho ito pubbe (iccāyasmā sārīputto) na suto uda kassaci evaṃ vagguvado satthā tusitā gaṇimāgato. |423.1384| Sadevakassa lokassa yathā dissati cakkhumā sabbantamaṃ vinodetvā ekova ratimajjhagā. |423.1385| Taṃ buddhaṃ asitaṃ tādiṃ akuhaṃ gaṇimāgataṃ bahunnamidha baddhānaṃ atthī pañhena āgamaṃ |423.1386| bhikkhuno vijigucchato bhajato rittamāsanaṃ rukkhamūlaṃ susānaṃ vā pabbatānaṃ guhāsu vā |423.1387| uccāvacesu sayanesu gīvanto tattha bheravā yehi bhikkhu na vedheyya nigghose sayanāsane. |423.1388| Katī parissayā loke gacchato agataṃ disaṃ ye bhikkhu abhisambhave pantamhi sayanāsane. |423.1389| Kyāssa byapathayo assu kyassassu idha gocarā kāni sīlabbatānassa 1- pahitattassa bhikkhuno |423.1390| kaṃ so sikkhaṃ samādāya ekodi nipako sato kammāro rajatasseva niddhame malamattano. @Footnote: 1 Po. Yu. sīlabbānāssu.

--------------------------------------------------------------------------------------------- page521.

|423.1391| Vijigucchamānassa yadidaṃ phāsu (sārīputtāti bhagavā) rittāsanaṃ sayanaṃ sevato ce sambodhikāmassa yathānudhammaṃ tante pavakkhāmi yathā pajānaṃ. |423.1392| Pañcanna 1- dhīro bhayānaṃ na bhāye bhikkhu sato sa pariyantacārī ḍaṃsādhipātānaṃ siriṃsapānaṃ manussaphassānaṃ catuppadānaṃ |423.1393| paradhammikānampi na santaseyya disvāpi tesaṃ bahubheravāni athāparāni abhisambhaveyya parissayāni kusalānuesī. |423.1394| Ātaṅkaphassena khudāya phuṭṭho sītaṃ accuṇhaṃ adhivāsayeyya so tehi phuṭṭho bahudhā anoko viriyaṃ parakkamma daḷhaṃ kareyya. |423.1395| Theyyaṃ na kareyya na musā bhaṇeyya mettāya phasse tasathāvarāni yadāvilattaṃ manaso vijaññā kaṇhassa pakkhoti vinodayeyya. @Footnote: 1 Po. Yu. pañcannaṃ.

--------------------------------------------------------------------------------------------- page522.

|423.1396| Kodhātimānassa vasaṃ na gacche mūlampi tesaṃ palikhañña tiṭṭhe athappiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyya. |423.1397| Paññaṃ purakkhatvā 1- kalyāṇapīti vikkhambhaye tāni parissayāni aratiṃ sahetha sayanamhi pante caturo sahetha paridevadhamme |423.1398| kiṃsū asissāmi kuvaṃ vā assissaṃ dukkhaṃ vata settha 2- kuvajjasessaṃ ete vitakke paridevaneyye vinayetha sekkho aniketasārī. |423.1399| Annañca laddhā vasanañca kāle mattaṃ so jaññā idha tosanatthaṃ so tesu gutto yatacāri gāme rusitopi vācaṃ pharusaṃ na vajjā. |423.1400| Okkhittacakkhu na ca pādalolo jhānānuyutto bahujāgarassa upekkhamārabbha samāhitatto takkāsayaṃ kukkucciyūpachinde. @Footnote: 1 Po. purakkhitvā. 2 Po. dukkhaṃ vasayetha.

--------------------------------------------------------------------------------------------- page523.

|423.1401| Cudito vacībhi satimābhinande sabrahmacārīsu khilaṃ pabhinde vācaṃ pamuñce kusalaṃ nātivelaṃ janavādadhammāya na cetayeyya. |423.1402| Athāparaṃ pañca rajāni loke yesaṃ satimā vinayāya sikkhe rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaṃ. |423.1403| Etesu dhammesu vineyya chandaṃ bhikkhu satimā suvimuttacitto kālena so sammādhammaṃ parivīmaṃsamāno ekodibhūto vihane tamaṃ soti bhagavāti. Sārīputtasuttaṃ soḷasamaṃ. Aṭṭhakavaggo catuttho. Tassuddānaṃ kāmaguhañca duṭṭhā ca suddhañca paramaṃ jarā metteyyo ca pasūro ca māgandī purabhedanaṃ kalahaṃ dve ca byūhāni punareva tuvaṭṭakaṃ attadaṇḍavaraṃ suttaṃ tena sārīputtena 1- soḷasa iti etāni suttāni sabbānaṭṭhakavaggikāti. @Footnote: 1 Yu. therapañhena soḷasa.


             The Pali Tipitaka in Roman Character Volume 25 page 484-523. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=408&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=408&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=408&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=408&items=16&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=408              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7768              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7768              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :