ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
       Suttanipāte catutthassa aṭṭhakavaggassa terasamaṃ mahāviyūhasuttaṃ
     [420] |420.1323| 13 Ye kecime diṭṭhiparibbasānā
                         idameva saccanti vivādayanti
                         sabbeva te nindamanvānayanti
                         atho pasaṃsampi labhanti tattha.
   |420.1324| Appañhi etaṃ na alaṃ samāya
                         duve vivādassa phalāni brūmi
                         etampi disvāna vivādayetha
                         khemābhipassaṃ avivādabhūmiṃ.
   |420.1325| Yā kācimā sammatiyo puthujjā
                         sabbā va etā na upeti vidvā
                         anūpayo so upayaṃ kimeyya
                         diṭṭhe sute khantimakubbamāno.
   |420.1326| Sīluttamā saññamenāhu suddhiṃ
                         vattaṃ samādāya upaṭṭhitāse
                         idheva sikkhema athassa suddhiṃ
                         Bhavūpanītā kusalā vadānā.
   |420.1327| Sace cuto sīlavatāto hoti
                         pavedhatī kamma virādhayitvā
                         pajappatī 1- patthayatī ca suddhiṃ
                         satthā va hīno pavasaṃ gharamhā.
   |420.1328| Sīlabbataṃ vāpi pahāya sabbaṃ
                         dhammañca sāvajjanavajjametaṃ
                         suddhī asuddhīti apatthayāno
                         virato care santimanuggahāya.
   |420.1329| Tamūpanissāya jigucchitaṃ vā
                         atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā
                         uddhaṃsarā suddhimanutthunanti
                         avītataṇhāse bhavābhavesu.
   |420.1330| Patthayamānassa hi jappitāni
                         pavedhitaṃ vāpi pakappitesu
                         cutūpapāto idha yassa natthi
                         sa kena vedheyya kuhiñci jappe 2-.
   |420.1331| Yamāhu dhammaṃ paramanti eke
                         tameva hīnanti panāhu aññe
                         sacco nu vādo katamo imesaṃ
@Footnote: 1 Po. pajampati. 2 Po. kuhiṃ pajappe.
                         Sabbeva hīme kusalā vadānā.
   |420.1332| Sakañhi dhammaṃ paripuṇṇamāhu
                         aññassa dhammaṃ pana hīnamāhu
                         evampi viggayha vivādayanti
                         sakaṃ sakaṃ sammatimāhu 1- saccaṃ.
   |420.1333| Parassa ce vambhayitena hīno
                         na koci dhammesu visesi assa
                         puthūhi aññassa vadanti dhammaṃ
                         nihīnato samhi daḷhaṃ vadānā.
   |420.1334| Sadhammapūjā ca panā tatheva
                         yathā pasaṃsanti sakāyanāni
                         sabbe pavādā 2- tathivā bhaveyyuṃ
                         suddhīhi nesaṃ paccattameva.
   |420.1335| Na brāhmaṇassa paraneyyamatthi
                         dhammesu niccheyya samuggahītaṃ
                         tasmā vivādāni upātivatto
                         na hi seṭṭhato passati dhammamaññaṃ.
   |420.1336| Jānāmi passāmi tatheva etaṃ
                         diṭṭhiyā eke paccenti suddhiṃ
                         addakkhi ce kiñhi tumassa tena
@Footnote: 1 Po. Yu. sammutimāhu. 2 Po. sabbeva vādā.
                         Atisitvā aññena vadanti suddhiṃ.
   |420.1337| Passaṃ naro dakkhati 1- nāmarūpaṃ
                         disvāna vāññassati tāni ceva
                         kāmaṃ bāhuṃ passatu appakaṃ vā
                         na hi tena suddhiṃ kusalā vadanti.
   |420.1338| Nivissavādī na hi subbināyo
                         pakappitaṃ diṭṭhi purekkharāno
                         yannissito tattha subhaṃvadāno
                         suddhiṃvado 2- tattha tathaddasā so.
   |420.1339| Na brāhmaṇo kappamupeti saṅkhaṃ
                         na diṭṭhisārī napi ñāṇabandhu
                         ñatvā ca so sammatiyo puthujjā
                         upekkhati uggahaṇantimaññe.
   |420.1340| Visajja ganthāni munīdha loke
                         vivādajātesu na vaggasārī
                         santo asantesu upekkhako so
                         anuggaho uggahaṇantimaññe.
   |420.1341| Pubbāsave hitvā nave akubbaṃ
                         na chandagū nāpi nivissavādo
                         sa vippamutto diṭṭhigatehi dhīro
@Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.
                         Na limpatī loke anattagarahī.
   |420.1342| Sa sabbadhammesu visenibhūto
                         yaṃ kiñci diṭṭhaṃ va 1- sutaṃ mutaṃ vā
                         sampannabhāro muni vippamutto
                         na kappiyo nūparato na patthiyoti bhagavāti.
                              Mahāviyūhasuttaṃ terasamaṃ
                                ------------



             The Pali Tipitaka in Roman Character Volume 25 page 509-513. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=420&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=420&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=420&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=420&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=420              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8987              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8987              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :