ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
       Suttanipāte pañcamassa pārāyanavaggassa sattamā nandapañhā.
     [431] |431.1505| 7 Santi loke munayo (iccāyasmā nando)
                         janā vadanti tayidaṃ kathaṃ su
@Footnote: 1 Po. Ma. cavetha. 2 Po. Ma. khittā. Yu. khitto. 3 Po. so na pahanamatthi.
@4 Po. vajjā tantassa ... Ma. vajjuṃ.
                         Ñāṇūpapannaṃ muni no 1- vadanti
                         udāhu ve jīvitenūpapannaṃ.
   |431.1506| Na diṭṭhiyā na sutiyā na ñāṇena (na sīlabbatena)
                         munīdha nanda kusalā vadanti
                         visenikatvā anighā nirāsā
                         vadanti 2- ye te munayoti brūmi.
   |431.1507| Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)
                         diṭṭhe 3- sutenāpi vadanti suddhiṃ
                         sīlabbatenāpi vadanti suddhiṃ
                         anekarūpena vadanti suddhiṃ.
                         Kaccissu te (bhagavā) tattha yathā carantā
                         atāru jātiñca jarañca mārisa
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |431.1508| Ye kecime samaṇabrāhmaṇā se (nandāti bhagavā)
                         diṭṭhe 3- sutenāpi vadanti suddhiṃ
                         sīlabbatenāpi vadanti suddhiṃ
                         anekarūpena vadanti suddhiṃ
                         kiñcāpi te tattha yathā caranti 4-
                         nātariṃsu jātijaranti brūmi.
@Footnote: 1 Ma. Yu. no muniṃ vadanti. 2 Ma. Yu. caranti. 3 Ma. diṭṭhassu tenāpi.
@4 Po. vadanti.
   |431.1509| Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)
                         diṭṭhe sutenāpi vadanti suddhiṃ
                         sīlabbatenāpi vadanti suddhiṃ
                         anekarūpena vadanti suddhiṃ
                         te ce 1- muni brūsi anoghatiṇṇe
                         atha ko carahi devamanussaloke
                         atāri jātiñca jarañca mārisa
                         pucchāmi taṃ bhagavā brūhi me taṃ.
   |431.1510| Nāhaṃ sabbe samaṇabrāhmaṇā se (nandāti bhagavā)
                         jātijarāya nivutāti brūmi
                         yesīdha diṭṭhaṃ va sutaṃ mutaṃ vā
                         sīlabbataṃ vāpi pahāya sabbaṃ
                         anekarūpampi pahāya sabbaṃ
                         taṇhaṃ pariññāya anāsavā ye 2-
                         te ve narā oghatiṇṇāti brūmi.
   |431.1511| Etābhinandāmi vaco mahesino
                         sukittitaṃ gotama nūpadhīkaṃ
                         yesīdha diṭṭhaṃ va sutaṃ mutaṃ vā
                         sīlabbataṃ vāpi pahāya sabbaṃ
@Footnote: 1 Po. ve. Yu. sace .  2 Po. Ma. Yu. se.
                         Anekarūpampi pahāya sabbaṃ
                         taṇhaṃ pariññāya anāsavā ye
                         ahampi te oghatiṇṇāti brūmīti.
                         Nandamāṇavakapañhā sattamā.
                                          ------------



             The Pali Tipitaka in Roman Character Volume 25 page 539-542. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=431&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=431&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=431&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=431&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=431              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9995              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9995              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :