ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [59]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kuṇḍiyāyaṃ  5-
viharati   kuṇḍiṭṭhānavane   6-   .  tena  kho  pana  samayena  suppavāsā
koliyadhītā   satta   vassāni   gabbhaṃ   dhāreti   sattāhaṃ  mūḷhagabbhā .
Sā   dukkhāhi   tippāhi   kaṭukāhi   vedanāhi   phuṭṭhā   tīhi  vitakkehi
adhivāseti  sammāsambuddho  vata  so  7-  bhagavā  yo  imassa evarūpassa
dukkhassa   pahānāya   dhammaṃ   deseti   supaṭipanno   vata  tassa  bhagavato
sāvakasaṅgho   yo   imassa   evarūpassa   dukkhassa   pahānāya  paṭipanno
susukhaṃ vata [8]- nibbānaṃ yatthidaṃ 9- evarūpaṃ dukkhaṃ na saṃvijjatīti.
@Footnote: 1 Ma. Yu. tena .  2 Po. piyarūpasātarūpagadhitā ye. Ma. piyarūpassādagadhitāse. Yu.
@piyarūpāsātagadhitā ve .  3 Po. puthumanusā ca. Ma. puthumanussā .  4 Po. ajhāvino
@parisajjanā .  5 Ma. kuṇḍikāyaṃ .  6 Ma. kuṇḍadhānavane .  7 Yu. bho.
@8 Ma. taṃ .  9 Po. Yu. yadidaṃ.

--------------------------------------------------------------------------------------------- page94.

[60] Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi ehi tvaṃ ayyaputta yena bhagavā tenupasaṅkama upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi suppavāsā bhante koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā sā dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti supaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatīti. {60.1} Paramanti kho 1- so koliyaputto suppavāsāya koliyadhītāya paṭissutvā 2- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi 3- . ekamantaṃ nisinno 4- kho koliyaputto bhagavantaṃ etadavoca suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti suppavāsā koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā sā dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti sammāsambuddho vata so bhagavā @Footnote: 1 Yu. khosaddo natthi . 2 Po. paṭisuṇitvā . 3 Po. Yu. aṭṭhāsi. @4 Po. Yu. ṭhito.

--------------------------------------------------------------------------------------------- page95.

Yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti supaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatīti . sukhinī hotu suppavāsā koliyadhītā arogā arogaṃ puttaṃ vijāyatūti . saha vacanā ca pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi . evaṃ bhanteti kho so koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ gharaṃ tena paccāyāsi. {60.2} Addasā kho so koliyaputto suppavāsaṃ koliyadhītaraṃ sukhiniṃ arogaṃ arogaṃ puttaṃ vijātaṃ disvānassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā yatra hi nāmāyaṃ suppavāsā koliyadhītā saha vacanā ca pana bhagavato sukhinī arogā arogaṃ puttaṃ vijāyissatīti 1- attamano pamudito pitisomanassajāto ahosi. [61] Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi ehi tvaṃ ayyaputta yena bhagavā tenupasaṅkama upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandatīti evañca vadehi suppavāsā bhante koliyadhītā satta vassāni gabbhaṃ dhāreti 2- sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ @Footnote: 1 Yu. vijāyati . 2 Yu. dhāresi.

--------------------------------------------------------------------------------------------- page96.

Buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti adhivāsetu kira bhante bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti. Paramanti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so koliyaputto bhagavantaṃ etadavoca suppavāsā bhante koliyadhītā bhagavato pāde sirasā vandati evañca vadeti suppavāsā bhante koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti adhivāsetu kira bhante bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti. [62] Tena kho pana samayena aññatarena upāsakena buddhappamukho bhikkhusaṅgho svātanāya bhattena nimantito hoti . so ca upāsako āyasmato mahāmoggallānassa upaṭṭhāko hoti . Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi ehi tvaṃ moggallāna yena so upāsako tenupasaṅkama upasaṅkamitvā taṃ upāsakaṃ evaṃ vadehi suppavāsā āvuso koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ

--------------------------------------------------------------------------------------------- page97.

Bhattena nimanteti 1- karotu suppavāsā koliyadhītā satta bhattāni pacchā 2- so karissati tuyhaṃ 3- so upaṭṭhākoti. Evaṃ bhanteti kho āyasmā mahāmoggallāno bhagavato paṭissutvā yena so upāsako tenupasaṅkami upasaṅkamitvā taṃ upāsakaṃ etadavoca suppavāsā āvuso koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā . sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti karotu suppavāsā koliyadhītā satta bhattāni pacchā tvaṃ karissasīti. {62.1} Sace me bhante ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca saddhāya ca karotu suppavāsā koliyadhītā satta bhattāni pacchā 4- karissāmīti . Dvinnaṃ kho te 5- ahaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca saddhāya pana tvaṃ yeva pāṭibhogoti . sace 6- bhante ayyo mahāmoggallāno dvinnaṃ dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca karotu suppavāsā koliyadhītā satta bhattāni pacchā karissāmīti. {62.2} Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca saññāto 7- bhante so upāsako [8]- karotu suppavāsā koliyadhītā satta bhattāni pacchā so karissatīti . atha kho suppavāsā koliyadhītā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā @Footnote: 1 Yu. nimantesīti . 2 Ma. pacchā tvaṃ karissasīti . 3 Ma. Yu. tuyheso. @4 Ma. Yu. pacchāhaṃ . 5 Po. tenāhaṃ. Yu. tesaṃ . 6 Ma. Yu. sace me. @7 Ma. Yu. saññatto . 8 Ma. Yu. mayā.

--------------------------------------------------------------------------------------------- page98.

Santappesi sampavāresi tañca dārakaṃ bhagavantaṃ vandāpesi bhikkhusaṅghaṃ 1- . atha kho āyasmā sārīputto taṃ dārakaṃ etadavoca kacci vo 2- dāraka khamanīyaṃ kacci yāpanīyaṃ kacci na kiñci dukkhanti . kuto me bhante sārīputta khamanīyaṃ kuto yāpanīyaṃ satta me vassāni lohitakucchiyā 3- vutthānīti. {62.3} Atha kho suppavāsā koliyadhītā putto me dhammasenāpatinā saddhiṃ mantetīti attamanā pamuditā pītisomanassajātā ahosi . atha kho bhagavā suppavāsaṃ koliyadhītaraṃ attamanaṃ pamuditaṃ pītisomanassajātaṃ viditvā suppavāsaṃ koliyadhītaraṃ etadavoca iccheyyāsi tvaṃ suppavāse aññampi evarūpaṃ puttanti . iccheyyāhaṃ 4- bhante bhagavā aññānipi evarūpāni satta puttānīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi asātaṃ sātarūpena piyarūpena appiyaṃ dukkhaṃ sukhassa rūpena pamattamativattatīti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 93-98. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=59&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=59&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=59&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=59&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=59              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2826              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2826              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :