ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page103.

[67] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evaṃ 1- ārocesi anabhirato ahaṃ āvuso brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti . atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca āyasmā bhante nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi anabhirato ahaṃ āvuso brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. {67.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena nandaṃ bhikkhuṃ āmantehi satthā taṃ āvuso nanda āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā nando tenupasaṅkami upasaṅkamitvā āyasmantaṃ nandaṃ etadavoca satthā taṃ āvuso nanda āmantetīti . evamāvusoti kho āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca saccaṃ kira tvaṃ nanda sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi anabhirato ahaṃ āvuso @Footnote: 1 Po. Ma. Yu. sabbavāresu evamārocesi.

--------------------------------------------------------------------------------------------- page104.

.pe. Hīnāyāvattissāmīti . evaṃ bhanteti . kissa pana tvaṃ nanda anabhirato brahmacariyaṃ carasi na sakkosi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissasīti . sākiyānī mama 1- bhante janapadakalyāṇī gharā nikkhamantassa 2- upaḍḍhullikhitehi kesehi apaloketvā maṃ etadavoca tuvaṭaṃ kho ayyaputta āgaccheyyāsīti so kho ahaṃ bhante taṃ anussaramāno anabhirato brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti . atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ jetavane antarahito devesu tāvatiṃsesu pāturahosi.


             The Pali Tipitaka in Roman Character Volume 25 page 103-104. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=67&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=67&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=67&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=67&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3949              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3949              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :