[67] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṃ
bhikkhūnaṃ evaṃ 1- ārocesi anabhirato ahaṃ āvuso brahmacariyaṃ
carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya
hīnāyāvattissāmīti . atha kho aññataro bhikkhu yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca
āyasmā bhante nando bhagavato bhātā mātucchāputto sambahulānaṃ
bhikkhūnaṃ evaṃ ārocesi anabhirato ahaṃ āvuso brahmacariyaṃ carāmi
na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti.
{67.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama vacanena nandaṃ bhikkhuṃ āmantehi satthā taṃ āvuso nanda
āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā
yenāyasmā nando tenupasaṅkami upasaṅkamitvā āyasmantaṃ nandaṃ
etadavoca satthā taṃ āvuso nanda āmantetīti . evamāvusoti kho
āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca saccaṃ kira tvaṃ
nanda sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi anabhirato ahaṃ āvuso
@Footnote: 1 Po. Ma. Yu. sabbavāresu evamārocesi.
.pe. Hīnāyāvattissāmīti . evaṃ bhanteti . kissa pana tvaṃ
nanda anabhirato brahmacariyaṃ carasi na sakkosi brahmacariyaṃ
sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissasīti . sākiyānī mama 1-
bhante janapadakalyāṇī gharā nikkhamantassa 2- upaḍḍhullikhitehi
kesehi apaloketvā maṃ etadavoca tuvaṭaṃ kho ayyaputta
āgaccheyyāsīti so kho ahaṃ bhante taṃ anussaramāno anabhirato
brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya
hīnāyāvattissāmīti . atha kho bhagavā āyasmantaṃ nandaṃ bāhāya
gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ
pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ jetavane
antarahito devesu tāvatiṃsesu pāturahosi.
[68] Tena kho pana samayena pañcamattāni accharāsatāni
sakkassa devānamindassa upaṭṭhānaṃ āgatāni honti kakuṭapadāni .
Atha 3- kho bhagavā āyasmantaṃ nandaṃ āmantesi passasi no tvaṃ
nanda imāni pañca accharāsatāni kakuṭapadānīti . evaṃ bhanteti .
Taṃ 4- kiṃ maññasi nanda katamā nu kho abhirūpatarā vā dassanīyatarā
vā pāsādikatarā vā sākiyānī vā janapadakalyāṇī imāni vā
pañca accharāsatāni kakuṭapadānīti . seyyathāpi bhante paluṭṭhamakkaṭī
kaṇṇanāsacchinnā evameva kho bhante sākiyānī janapadakalyāṇī
@Footnote: 1 Po. Ma. Yu. maṃ . 2 Yu. nikkhamantaṃ . 3 Yu. tena kho . 4 Yu. ayaṃ pāṭho natthi.
Imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi na 1-
upeti kalabhāgampi na upeti upanidhimpi na upeti 2- atha kho
imāni pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca
pāsādikatarāni cāti . abhirama nanda abhirama nanda ahante
pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānanti .
Sace me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya
kakuṭapadānaṃ abhiramissāmahaṃ bhante bhagavā 3- brahmacariyeti 4-.
{68.1} Atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā
seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ
vā bāhaṃ sammiñjeyya evamevaṃ devesu tāvatiṃsesu antarahito
jetavane pāturahosi . assosuṃ kho bhikkhū āyasmā kira nando
bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati
bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya
kakuṭapadānanti.
[69] Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ
nandaṃ bhatakavādena ca upakkitavādena 5- ca samudācaranti bhatako
kirāyasmā nando upakkitako kirāyasmā nando accharānaṃ
hetu brahmacariyaṃ carati bhagavā kirassa pāṭibhogo pañcannaṃ
accharāsatānaṃ paṭilābhāya kakuṭapadānanti . atha kho āyasmā
@Footnote: 1 Ma. sabbavāresu noti dissati . 2 Sī. Yu. ayaṃ pāṭho natthi . 3 Ma. bhagavati.
@4 Po. brahmacariyanti . 5 Po. Ma. Yu. upakkitakavādena.
Nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitavādena ca
aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto
ātāpī pahitatto viharanto 1- na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti abbhaññāsi . aññataro kho panāyasmā nando
arahataṃ ahosi.
[70] Atha kho aññatarā devatā abhikkantāya 2- rattiyā
abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ avivādetvā ekamantaṃ
aṭṭhāsi . ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca
āyasmā bhante nando bhagavato bhātā mātucchāputto āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharatīti . bhagavatopi ñāṇaṃ
udapādi nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti .
Atha kho āyasmā nando tassā rattiyā accayena yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā
@Footnote: 1 Yu. visārado . 2 Yu. atikkantāya.
Nando bhagavantaṃ etadavoca yaṃ me bhante bhagavā pāṭibhogo
pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānaṃ muñcāmahaṃ
bhante bhagavantaṃ etasmā paṭissavāti . mayāpi kho te nanda
cetasā ceto paricca vidito nando āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharatīti devatāpi me etamatthaṃ
ārocesi āyasmā bhante nando bhagavato bhātā mātucchāputto
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti yadeva
kho te nanda anupādāya āsavehi cittaṃ vimuttaṃ athāhaṃ mutto
etasmā paṭissavāti . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yassa tiṇṇo 1- kāmapaṅko maddito kāmakaṇṭako
mohakkhayaṃ anuppatto sukhadukkhesu na vedhatī sa bhikkhūti. Dutiyaṃ.
The Pali Tipitaka in Roman Character Volume 25 page 103-107.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=67&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=67&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=67&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=67&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=67
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3949
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3949
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com