ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [70]   Atha   kho  aññatarā  devatā  abhikkantāya  2-  rattiyā
abhikkantavaṇṇā    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    avivādetvā    ekamantaṃ
aṭṭhāsi   .   ekamantaṃ   ṭhitā  kho  sā  devatā  bhagavantaṃ  etadavoca
āyasmā   bhante   nando   bhagavato   bhātā  mātucchāputto  āsavānaṃ
khayā    anāsavaṃ    cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    viharatīti   .   bhagavatopi   ñāṇaṃ
udapādi   nando   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharatīti .
Atha    kho    āyasmā   nando   tassā   rattiyā   accayena   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ      nisīdi      ekamantaṃ     nisinno     kho     āyasmā
@Footnote: 1 Yu. visārado .  2 Yu. atikkantāya.
Nando   bhagavantaṃ   etadavoca   yaṃ   me   bhante   bhagavā   pāṭibhogo
pañcannaṃ      accharāsatānaṃ     paṭilābhāya     kakuṭapadānaṃ     muñcāmahaṃ
bhante   bhagavantaṃ   etasmā   paṭissavāti   .   mayāpi  kho  te  nanda
cetasā   ceto   paricca   vidito   nando   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ     paññāvimuttiṃ     diṭṭheva     dhamme    sayaṃ    abhiññā
sacchikatvā     upasampajja     viharatīti    devatāpi    me    etamatthaṃ
ārocesi   āyasmā   bhante   nando  bhagavato  bhātā  mātucchāputto
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
dhamme    sayaṃ    abhiññā    sacchikatvā   upasampajja   viharatīti   yadeva
kho   te   nanda   anupādāya   āsavehi  cittaṃ  vimuttaṃ  athāhaṃ  mutto
etasmā    paṭissavāti   .   atha   kho   bhagavā   etamatthaṃ   viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
       yassa tiṇṇo 1- kāmapaṅko  maddito kāmakaṇṭako
       mohakkhayaṃ anuppatto            sukhadukkhesu na vedhatī sa bhikkhūti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 106-107. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=70&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=70&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=70&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=70&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=70              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3949              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3949              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :