ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [71]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
yasojappamukhāni     pañcamattāni    bhikkhusatāni    sāvatthiṃ    anuppattāni
honti  bhagavantaṃ  dassanāya  .  te  2-  ca  āgantukā bhikkhū nevāsikehi
bhikkhūhi     saddhiṃ     paṭisammodamānā     senāsanāni    paññāpayamānā
pattacīvarāni        paṭisāmayamānā       uccāsaddā       mahāsaddā
@Footnote: 1 Ma. Yu. nittiṇṇo paṅko .  2 Po. yato ca. Ma. tedha kho.

--------------------------------------------------------------------------------------------- page108.

Ahesuṃ . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ke panete ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti 1- . etāni bhante yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya te 2- ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti . tenahānanda mama vacanena te bhikkhū āmantehi satthā āyasmante āmantetīti. {71.1} Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca satthā āyasmante āmantetīti . evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca kinnu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti.


             The Pali Tipitaka in Roman Character Volume 25 page 107-108. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=71&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=71&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=71&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=71&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=71              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4234              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4234              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :