ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [75]   Tena   kho  pana  samayena  bhagavā  āneñjena  samādhinā
@Footnote: 1 Ma. Yu. evameva .  2 Yu. āmantesi .  3 Po. Ma. Yu. pāturahesuṃ.
Nisinno   hoti   .   atha   kho  tesaṃ  bhikkhūnaṃ  etadahosi  katamena  nu
kho   bhagavā   vihārena   etarahi  viharatīti  .  atha  kho  tesaṃ  bhikkhūnaṃ
etadahosi   āneñjena   kho   bhagavā  vihārena  etarahi  viharatīti .
Sabbeva  āneñjena  samādhinā  nisīdiṃsu  .  atha  kho  āyasmā ānando
abhikkantāya   rattiyā   nikkhante   paṭhame  yāme  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   1-   katvā  yena  bhagavā  tenañjalimpaṇāmetvā  bhagavantaṃ
etadavoca    abhikkantā    bhante   ratti   nikkhanto   paṭhamo   yāmo
ciranisinnā     āgantukā     bhikkhū    paṭisammodatu    bhante    bhagavā
āgantukehi bhikkhūhīti. Evaṃ vutte bhagavā tuṇhī ahosi.
     {75.1}  Dutiyampi  kho  āyasmā  ānando  abhikkantāya rattiyā
nikkhante  majjhime  yāme  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ katvā yena
bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca  abhikkantā  bhante
ratti    nikkhanto    majjhimo   yāmo   ciranisinnā   āgantukā   bhikkhū
paṭisammodatu   bhante   bhagavā   āgantukehi   bhikkhūhīti  .  dutiyampi  kho
bhagavā tuṇhī ahosi.
     {75.2}    Tatiyampi   kho   āyasmā   ānando   abhikkantāya
rattiyā   nikkhante   pacchime  yāme  uddhaste  2-  aruṇe  nandimukhiyā
rattiyā   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ   katvā   yena   bhagavā
tenañjalimpaṇāmetvā     bhagavantaṃ    etadavoca    abhikkantā    bhante
ratti    nikkhanto    pacchimo    yāmo    uddhasto   aruṇo   nandimukhī
ratti    ciranisinnā   āgantukā   bhikkhū   paṭisammodatu   bhante   bhagavā
@Footnote: 1 Po. Yu. cīvaraṃ .  2 Yu. uddhate .  3 Po. Yu. cuddhato.
Āgantukehi  bhikkhūhīti  .  atha  kho  bhagavā  tamhā  samādhimhā vuṭṭhahitvā
āyasmantaṃ   ānandaṃ   āmantesi  sace  kho  tvaṃ  ānanda  jāneyyāsi
ettakampi  te  na  paṭibhāseyya  ahañcānanda  imāni  ca  pañcabhikkhusatāni
sabbeva   āneñjasamādhinā   nisinnāti   1-   .   atha   kho   bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yassa jito kāmakaṇṭako
               akkoso ca vadho ca bandhanañca
               pabbato 2- viya so ṭhito anejo
               sukhadukkhesu na vedhatī sa bhikkhūti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 110-112. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=75&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=75&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=75&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=75&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=75              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4234              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4234              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :