ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [84]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  bodhirukkhamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā    samādhimhā    vuṭṭhahitvā    buddhacakkhunā    lokaṃ
volokesi   .  addasā  kho  bhagavā  buddhacakkhunā  [2]-  volokento
satte   anekehi   santāpehi   santappamāne  anekehi  ca  pariḷāhehi
pariḍayhamāne    rāgajehipi   dosajehipi   mohajehipīti   .   atha   kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
   ayaṃ loko santāpajāto phassapareto rogaṃ vadati attato
   yena 3- hi maññati tato taṃ hoti aññathā
   aññathābhāvī bhavasatto 4- loko bhavapareto bhavamevābhinandati
@Footnote: 1 Po. Ma. hitvā. Yu. hatvā .  2 Yu. lokaṃ .  3 Ma. yena yena.
@4 Yu. bhavappatto.
   Yadābhinandati taṃ bhayaṃ yassa bhāyati taṃ dukkhaṃ
   bhavavippahānāya kho panidaṃ brahmacariyaṃ vussati 1-.
   Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu
   sabbete avippamuttā bhavasmāti vadāmi.
   Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu
   sabbete anissaṭā bhavasmāti vadāmi.
   Sabbupadhiṃ 2- hi paṭicca dukkhamidaṃ sambhoti
   sabbupādānakkhayā natthi dukkhassa sambhavo.
   Lokamimaṃ passa puthuavijjāya paretā 3- bhūtā bhūtaratā vā aparimuttā.
   Ye hi keci bhavā sabbadhi sabbatthatāya
   sabbete bhavā aniccā dukkhā vipariṇāmadhammā.
   Evametaṃ yathābhūtaṃ sammappaññāya passato
   bhavataṇhā pahīyati vibhavataṇhābhinandati 5-.
   Sabbaso taṇhānaṃ khayā asesavirāganirodho nibbānaṃ
   tassa nibbutassa bhikkhuno anupādā punabbhavo na hoti.
   Abhibhūto māro vijitasaṅgāmo upaccagā sabbabhavāni tādīti. Dasamaṃ.
                       Nandavaggo tatiyo.
@Footnote: 1 Po. Yu. vassatīti .  2 Po. upadhī hi. Ma. upadhiṃ hi. Yu. na upadhi hi.
@3 Po. paretabhūtā bhūtatoratā bhavā .  4 Po. Ma. Yu. vipariṇāmadhammāti.
@5 Ma. vibhavaṃ nābhinandatītipi.
                                    Tassuddānaṃ
         kammaṃ nando yasojo ca         sārīputto ca kolito
         pilindo kassapo piṇḍo      sippaṃ lokena te dasāti.
                                   ------------



             The Pali Tipitaka in Roman Character Volume 25 page 121-123. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=84&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=84&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=84&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=84&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=84              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4892              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4892              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :