Suttantapiṭake khuddakanikāyassa
vimānavatthu
--------
namo tassa bhagavato arahato sammāsambuddhassa.
Paṭhamo pīṭhavaggo
[1] /vimāna./ |1.1| Pīṭhante sovaṇṇamayaṃ uḷāraṃ
manojavaṃ gacchati yenakāmaṃ
alaṅkate mālyadhare 1- suvatthe
obhāsasi vijjurivabbhakūṭaṃ
|1.2| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|1.3| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|1.4| Sā devatā attamanā moggallānena pucchitā
@Footnote: 1 yuropiyapotthake malyadhare .pe.
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|1.5| ahaṃ manussesu manussabhūtā
abbhāgatānāsanakaṃ adāsiṃ
abhivādayiṃ añjalikaṃ akāsiṃ
yathānubhāvañca adāsi dānaṃ
|1.6| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|1.7| akkhāmi te bhikkhu mahānubhāva
manussabhūtā yamakāsi puññaṃ
tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Pīṭhavimānaṃ paṭhamaṃ.
[2] |2.8| Pīṭhante veḷuriyamayaṃ uḷāraṃ
manojavaṃ gacchati yenakāmaṃ
alaṅkate mālyadhare suvatthe
obhāsasi vijjurivabbhakūṭaṃ
|2.9| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|2.10| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
Kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|2.11| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|2.12| ahaṃ manussesu manussabhūtā
abbhāgatānāsanakaṃ adāsiṃ
abhivādayiṃ añjalikaṃ akāsiṃ
yathānubhāvañca adāsi dānaṃ
|2.13| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|2.14| akkhāmi te bhikkhu mahānubhāva
manussabhūtā yamakāsi puññaṃ
tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Pīṭhavimānaṃ dutiyaṃ.
[3] |3.15| Pīṭhante sovaṇṇamayaṃ uḷāraṃ
manojavaṃ gacchati yenakāmaṃ
alaṅkate mālyadhare suvatthe
obhāsasi vijjurivabbhakūṭaṃ
|3.16| kena tetādiso vaṇṇo kena te idhamijjhati
Uppajjanti ca te bhogā ye keci manaso piyā
|3.17| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|3.18| Sā devatā attamanā moggalānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|3.19| appassa kammassa phalaṃ mamedaṃ
yenamhi evañjalitānubhāvā
ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
|3.20| addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ
tassa adāsihaṃ pīṭhaṃ pasannā sakehi pāṇihi
|3.21| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|3.22| akkhāmi te bhikkhu mahānubhāva
manussabhūtā yamakāsi puññaṃ
tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Pīṭhavimānaṃ tatiyaṃ.
[4] |4.23| Pīṭhante veḷuriyamayaṃ uḷāraṃ
manojavaṃ gacchati yenakāmaṃ
alaṅkate mālyadhare suvatthe
obhāsasi vijjurivabbhakūṭaṃ
|4.24| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|4.25| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|4.26| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|4.27| appassa kammassa phalaṃ mamedaṃ
yenamhi evañjalitānubhāvā
ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
|4.28| addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ
tassa adāsihaṃ pīṭhaṃ pasannā sakehi pāṇihi
|4.29| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|4.30| Akkhāmi taṃ bhikkhu mahānubhāva
manussabhūtā yamahaṃ 1- akāsiṃ
tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Pīṭhavimānaṃ catutthaṃ.
[5] |5.31| Kuñjaro te varāroho nānāratanakappano
ruciro thāmavā javasampanno ākāsamhi samīhati
|5.32| padumī padumapattakkhī 2- padumuppalajutindharo 3-
padumacuṇṇābhikiṇṇaṅgo 2- sovaṇṇapokkharamālavā
|5.33| padumānusataṃ maggaṃ padumapattavibhūsitaṃ 2-
ṭhitaṃ vaggumanugghāti mitaṃ gacchati vāraṇo
|5.34| tassa pakkamamānassa sovaṇṇakaṃsā ratissarā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā
|5.35| tassa nāgassa khandhamhi sucivatthā alaṅkatā
mahantaṃ accharāsaṅghaṃ vaṇṇena atirocasi
|5.36| dānassa te idaṃ phalaṃ atho sīlassa vā pana
atho añjalikammassa taṃ me akkhāhi pucchitā (ti .)
|5.37| sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
@Footnote:1. Ma. yamakāsi puññaṃ . 2 Ma. Yu. padma - . 3 Ma. Yu. padmuppala -.
|5.38| Disvāna guṇasampannaṃ jhāyiṃ jhānarataṃ sataṃ
adāsiṃ pupphābhikiṇṇaṃ āsanaṃ dussasanthataṃ
|5.39| upaḍḍhapadumamālāhaṃ āsanassa samantato
abbhokirissaṃ pattehi pasannā sakehi pāṇihi
|5.40| tassa kammakusalassa idaṃ me tādisaṃ phalaṃ
sakkāro garukāro ca devānaṃ apacitā ahaṃ
|5.41| yo ve sammāvimuttānaṃ santānaṃ brahmacārinaṃ
pasanno āsanaṃ dajjā evaṃ nande yathā ahaṃ
|5.42| tasmā hi attakāmena mahattamabhikaṅkhatā
āsanaṃ dātabbaṃ hoti sarīrantimadhārinanti.
Kuñjaravimānaṃ pañcamaṃ.
[6] |6.43| Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi
ogāḷhasi 1- pokkharaṇiṃ padumaṃ 2- chindasi pāṇinā
|6.44| kūṭāgārā nivesā 3- te vibhattā bhāgaso mitā
daddallamānā ābhanti samantā caturo disā 4-
|6.45| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|6.46| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
@Footnote: 1 Po. Ma. Yu. ogāhasi . 2 Ma. Yu. padmaṃ . 3 Po. nivāsā . 4 Ma. kūṭāgārā .pe.
@caturo disāti ayaṃ gāthā na pākaṭā.
Kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|6.47| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|6.48| ahaṃ manussesu manussabhūtā
purimāya 1- jātiyā manussaloke
disvāna bhikkhū tasite kilante
uṭṭhāya pātuṃ udakaṃ adāsiṃ
|6.49| yo ve kilantāna pipāsitānaṃ
uṭṭhāya pātuṃ udakaṃ dadāti
sītodakā tassa bhavanti najjo
pahūtamalyā bahupuṇḍarīkā
|6.50| taṃ āpagā anupariyanti sabbadā
sītodakā vālukasanthatā nadī
ambā ca sālā tilakā ca jambuyo
uddālakā pāṭaliyo ca phullā
|6.51| taṃ bhūmibhāgehi upetarūpaṃ
vimānaseṭṭhaṃ bhusasobhamānaṃ
tasseva kammassa ayaṃ vipāko
etādisaṃ puññakatā 2- labhanti
@Footnote: 1 Yu. parimayā . 2 Po. Sī. katapuññā.
|6.52| Kūṭāgārā nivesā me vibhattā bhāgaso mitā
daddallamānā 1- ābhanti samantā caturo disā
|6.53| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|6.54| akkhāmi te bhikkhu mahānubhāva
manussabhūtā yamahaṃ 2- akāsiṃ
tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Nāvāvimānaṃ chaṭṭhaṃ.
[7] |7.55| Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi
ogāḷhasi 3- pokkharaṇiṃ padumaṃ 4- chindasi pāṇinā
|7.56| kūṭāgārā nivesā te vibhattā bhāgaso mitā
daddallamānā ābhanti samantā caturo disā
|7.57| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|7.58| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
@Footnote: 1 Po. daddaḷhamānā . 2 Ma. Yu. yamakāsi puññaṃ . 3 Po. Ma. Yu. ogāhasi.
@4 Ma. Yu. padmaṃ.
|7.59| Sā 1- devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|7.60| ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
disvāna bhikkhuṃ tasitaṃ kilantaṃ
uṭṭhāya pātuṃ udakaṃ adāsiṃ
|7.61| yo ve kilantassa pipāsitassa
uṭṭhāya pātuṃ udakaṃ dadāti
sītodakā tassa bhavanti najjo
pahūtamalyā bahupuṇḍarīkā
|7.62| taṃ āpagā anupariyanti sabbadā
sītodakā vālukasanthatā nadī
ambā ca sālā tilakā ca jambuyo
uddālakā pāṭaliyo ca phullā
|7.63| taṃ bhūmibhāgehi upetarūpaṃ
vimānaseṭṭhaṃ bhusasobhamānaṃ
tasseva 2- kammassa ayaṃ vipāko
etādisaṃ puññakatā labhanti
|7.64| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
@Footnote: 1 Yu. sa . 2 Ma. tassīdha.
|7.65| Akkhāmi te bhikkhu mahānubhāva
manussabhūtā yamakāsi puññaṃ
tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Nāvāvimānaṃ sattamaṃ.
[8] |8.66| Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi
ogāḷhasi 1- pokkharaṇiṃ padumaṃ 2- chindasi pāṇinā
|8.67| kūṭāgārā nivesā te vibhattā bhāgaso mitā
daddallamānā ābhanti samantā caturo disā
|8.68| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|8.69| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|8.70| Sā devatā attamanā sambuddheneva pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|8.71| ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
@Footnote: 1 Yu. ogāhasi . 2 Ma. Yu. padmaṃ.
Disvāna bhikkhū tasite kilante
uṭṭhāya pātuṃ udakaṃ adāsiṃ
|8.72| yo ve kilantāna pipāsitānaṃ
uṭṭhāya pātuṃ udakaṃ dadāti
sītodakā tassa bhavanti najjo
pahūtamalyā bahupuṇḍarīkā
|8.73| taṃ āpagā anupariyanti sabbadā
sītodakā vālukasanthatā nadī
ambā ca sālā tilakā ca jambuyo
uddālakā pāṭaliyo ca phullā
|8.74| taṃ bhūmibhāgehi upetarūpaṃ
vimānaseṭṭhaṃ bhusasobhamānaṃ
tasseva kammassa ayaṃ vipāko
etādisaṃ puññakatā labhanti
|8.75| kūṭāgārā nivesā me vibhattā bhāgaso mitā
daddallamānā ābhanti samantā caturo disā
|8.76| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā [1]-
|8.77| tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti
@Footnote: 1 Ma. akkhāmi te buddhamahānubhāva manussabhūtā yamakāsi puññaṃ.
Etassa kammassa ayaṃ vipāko 1-
uṭṭhāya 2- buddho udakaṃ apāsīti 3-.
Nāvāvimānaṃ aṭṭhamaṃ.
[9] |9.78| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|9.79| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|9.80| kena tvaṃ vimalobhāsā atirocasi devate
kena te sabbagattehi sabbā obhāsare disā
|9.81| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|9.82| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|9.83| ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
tamandhakāramhi 4- timīsikāyaṃ
padīpakālamhi adaṃ padīpaṃ
|9.84| yo andhakāramhi timīsikāyaṃ
@Footnote: 1 Po. kammassidaṃ phalaṃ. Ma. phalaṃ mamedaṃ . 2 Po. Ma. atthāya . 3 Ma. apāyīti.
@4 Po. samandhakāramhi.
Padīpakālamhi dadāti dīpaṃ
uppajjati jotirasaṃ vimānaṃ
pahūtamalyaṃ bahupuṇḍarīkaṃ
|9.85| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|9.86| tenāhaṃ vimalobhāsā atirocāmi devatā
tena me sabbagattehi sabbā obhāsare disā
|9.87| akkhāmi te bhikkhu mahānubhāva
manussabhūtā yamakāsi 1- puññaṃ
tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Padīpavimānaṃ navamaṃ.
[10] |10.88| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|10.89| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|10.90| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
@Footnote: 1 Po. yamahaṃ akāsiṃ.
|10.91| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|10.92| ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
|10.93| addasaṃ virajaṃ buddhaṃ vippasannamanāvilaṃ
āsajja dānaṃ adāsiṃ akāmā tiladakkhiṇaṃ
dakkhiṇeyyassa buddhassa pasannā sakehi pāṇihi
|10.94| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|10.95| akkhāmi te bhikkhu mahānubhāva
manussabhūtā yamakāsi puññaṃ
tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Tiladakkhiṇavimānaṃ dasamaṃ.
[11] |11.96| Koñcā mayurā diviyā ca haṃsā
vaggussarā kokilā sampatanti
pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ
anekacittaṃ naranārisevitaṃ
|11.97| tatthacchasi devi mahānubhāve
iddhī vikubbanti anekarūpā
Imā ca te accharāyo samantato
naccanti gāyanti pamodayanti 1-
|11.98| deviddhipattāsi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|11.99| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|11.100| ahaṃ manussesu manussabhūtā
patibbatā anaññamanā ahosiṃ
mātāva puttaṃ anurakkhamānā
kuddhāpihaṃ nappharusaṃ avocaṃ
|11.101| sacce ṭhitā mosavajjaṃ pahāya
dāne ratā saṅgahitattabhāvā
annañca pānañca pasannacittā
sakkacca dānaṃ vipulaṃ adāsiṃ
|11.102| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|11.103| akkhāmi te bhikkhu mahānubhāva
manussabhūtā yamakāsi puññaṃ
@Footnote: 1 Po. pamodanti ca . Ma. mamodayanti ca.
Tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Patibbatāvimānaṃ ekādasamaṃ.
[12] |12.104| Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ
vimānamāruyha anekacittaṃ
tatthacchasi devi mahānubhāve
uccāvacā iddhivikubbamānā
imā ca te accharāyo samantato
naccanti gāyanti pamodayanti
|12.105| deviddhipattāsi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|12.106| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|12.107| ahaṃ manussesu manussabhūtā
upāsikā cakkhumato ahosiṃ
pāṇātipātā viratā ahosiṃ
loke adinnaṃ parivajjayissaṃ
|12.108| amajjapā 1- nāpi musā abhāṇiṃ
@Footnote: 1 Ma. amajjapāno ca.
Sakena sāminā ahosiṃ tuṭṭhā
annañca pānañca pasannacittā
sakkacca dānaṃ vipulaṃ adāsiṃ
|12.109| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|12.110| akkhāmi te bhikkhu mahānubhāva
manussabhūtā yamahaṃ akāsiṃ 1-
tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Dutiyapatibbatāvimānaṃ dvādasamaṃ.
[13] |13.111| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|13.112| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|13.113| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|13.114| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
@Footnote: 1 Ma. yamakāsi puññaṃ.
|13.115| Ahaṃ manussesu manussabhūtā
suṇisā ahosiṃ sasurassa ghare 1-
|13.116| addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ
tassa adāsihaṃ pūvaṃ pasannā sakehi 2- pāṇihi
bhāgaḍḍhabhāgaṃ datvāna modāmi nandane vane
|13.117| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|13.118| tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Suṇisāvimānaṃ terasamaṃ.
[14] |14.119| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|14.120| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|14.121| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|14.122| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
@Footnote: 1 Ma. gehe . 2 Ma. sehi.
|14.123| Ahaṃ manussesu manussabhūtā
suṇisā ahosiṃ sasurassa ghare
|14.124| addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ
tassa adāsihaṃ bhāgaṃ pasannā sakehi pāṇihi
kummāsapiṇḍaṃ datvāna modāmi nandane vane
|14.125| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|14.126| tenamhi evañjalitānubhāvā
vaṇṇo ca me sabbadisā pabhāsatīti.
Suṇisāvimānaṃ cuddasamaṃ.
[15] |15.127| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|15.128| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|15.129| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|15.130| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|15.131| Issā ca macchariyamāno 1- palāso
nāhosi mayhaṃ gharamāvasantiyā
akkodhanā bhattu vasānuvattinī
uposathe niccappamattā 2-
|15.132| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
|15.133| uposathaṃ upavasiṃ 3- sadā sīle susaṃvutā
saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ
|15.134| pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā
|15.135| pañcasikkhāpade ratā ariyasaccānakovidā
upāsikā cakkhumato gotamassa yasassino
|15.136| sāhaṃ sakena sīlena yasasā ca yasassinī
anubhomi sakaṃ puññaṃ sukhitā camhi anāmayā
|15.137| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|15.138| akkhāmi te bhikkhu mahānubhāva
manussabhūtā yamahaṃ akāsiṃ
tenamhi evañjalitānubhāvā
@Footnote: 1 Ma. maccheramatho. Yu. macchariyamatho . 2 Ma. niccahamappamattā.
@3 Po. Ma. upavasissaṃ.
Vaṇṇo ca me sabbadisā pabhāsatīti.
|15.139| Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi
uttarā nāma bhante upāsikā bhagavato pāde sirasā vandatīti
anacchariyaṃ kho panetaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale
byākareyya taṃ bhagavā sakadāgāmiphale byākāsīti.
Uttarāvimānaṃ paṇṇarasamaṃ.
[16] |16.140| Yuttā ca te paramaalaṅkatā hayā
adhomukhā aghasi gamā balī javā
abhinimmitā pañca rathā satā ca te
anventi taṃ sārathicoditā hayā
|16.141| sā tiṭṭhasi rathavare alaṅkatā
obhāsayaṃ jalamiva jotipāvako
pucchāmi taṃ varatanu anomadassane
kasmā kāyā anadhivaraṃ upāgami
|16.142| kāmaggapattānaṃ yamāhu anuttarā
nimmāya nimmāya ramanti devatā
tasmā kāyā accharā kāmavaṇṇinī
idhāgatā anadhivaraṃ namassituṃ
|16.143| kiṃ tvaṃ pure sucaritamācarī idha
Kenāsi tvaṃ amitayasā sukhedhitā
iddhī ca te anadhivarā vihaṅgamā
vaṇṇo ca te dasa disā virocati
|16.144| devehi tvaṃ parivutā sakkatā casi
kuto cutā sugatigatāsi devate
kassa vā tvaṃ vacanakarānusāsaniṃ
ācikkha me tvaṃ yadi buddhasāvikā (ti).
|16.145| Nagantare nagaravare sumāpite
paricārikā rājavarassa sirīmato
naccehi gītehi 1- paramasusikkhitā ahuṃ
sirimāti maṃ rājagahe avediṃsu
|16.146| buddho ca me isinisabho vināyako
adesayi samudayadukkhaniccataṃ
asaṅkhataṃ dukkhanirodhaṃ sassataṃ
maggañcimaṃ akuṭilaṃ añjasaṃ sivaṃ
|16.147| sutvānahaṃ amatapadaṃ asaṅkhataṃ
tathāgatassa anadhivarassa sāsanaṃ
sīlesvāhaṃ paramasusaṃvutā ahuṃ
dhamme ṭhitā naravarabuddhadesite
|16.148| ñatvāna taṃ 2- virajaṃ padaṃ asaṅkhataṃ
@Footnote: 1 Ma. Yu. nacce gīte . 2 ñatvānahantipi.
Tathāgatena anadhivarena desitaṃ
tatthevahaṃ samathasamādhimāphusiṃ
sāyeva me paramaniyāmatā ahu
|16.149| laddhānahaṃ amatavaraṃ visesanaṃ
ekaṃsikā abhisamaye visesiya
asaṃsayā bahujanapūjitā ahaṃ
khiḍḍaṃ ratiṃ paccanubhomanappakaṃ
|16.150| evaṃ ahaṃ amatarasamhi devatā
tathāgatassa anadhivarassa sāvikā
dhammaddasā paṭhamaphale patiṭṭhitā
sotāpannā na ca punamatthi duggati
|16.151| sā vandituṃ anadhivaraṃ upāgamiṃ
pāsādike kusalarate ca bhikkhavo
namassituṃ samaṇasamāgamaṃ sivaṃ
sagāravā sirimato dhammarājino
|16.152| disvā muniṃ muditamanamhi pīṇitā
tathāgataṃ naravaradammasārathiṃ
taṇhacchidaṃ kusalarataṃ vināyakaṃ
vandāmahaṃ paramahitānukampakanti.
Sirimāvimānaṃ soḷasamaṃ.
[17] |17.153| Idaṃ vimānaṃ ruciraṃ pabhassaraṃ
veḷuriyatthambhaṃ satataṃ sunimmalaṃ 1-
suvaṇṇarukkhehi samantamotthataṃ
ṭhānaṃ mamaṃ kammavipākasambhavaṃ
|17.154| tatrūpapannā purimaccharā imā
sataṃ sahassāni sakena kammunā
tuvaṃsi ajjhūpagatā yasassinī
obhāsayaṃ tiṭṭhasi pubbadevatā
|17.155| sasī adhiggayha yathā virocati
nakkhattarājāriva tārakāgaṇaṃ
tatheva tvaṃ accharāsaṅgaṇaṃ imaṃ
daddallamānā yasasā virocasi
|17.156| kuto nu āgamma anomadassane
upapannā tvaṃ bhavanaṃ mamaṃ idaṃ
brahmaṃva devā tidasā sahindakā
sabbe na tappāmase dassanena tanti.
|17.157| Yametaṃ sakka anupucchase mamaṃ
kuto cutā idha āgatā tuvaṃ
bārāṇasī nāma puratthi kāsinaṃ
tattha pure ahosiṃ pesakārikā 2-
@Footnote: 1 Po. Ma. Yu. sunimmitaṃ . 2 Po. Ma. Yu. kesakārikā.
|17.158| Buddhe ca dhamme ca pasannamānasā
saṅghe ca ekantagatā asaṃsayā
akhaṇḍasikkhāpadā āgatapphalā
sambodhidhamme niyatā anāmayāti
|17.159| tantyābhinandāmase svāgatañca te
dhammena ca tvaṃ yasasā virocasi
buddhe ca dhamme ca pasannamānase
saṅghe ca ekantagate asaṃsaye
akhaṇḍasikkhāpade āgatapphale
sambodhidhamme niyate anāmayeti.
Pesakāriyavimānaṃ sattarasamaṃ.
Uddānaṃ
pañca pīṭhā tayo nāvā padīpā tiladakkhiṇā
dve patī dve suṇisā uttarā sirimā pesakārikā
vaggo tena pavuccatīti.
Itthīvimāne vaggo paṭhamo.
Dutiyo cittalatāvaggo
[18] |18.160| 1 Api sakkova devindo ramme cittalatāvane
samantā anupariyāsi nārīgaṇapurakkhatā
Obhāsentī disā sabbā osadhī viya tārakā
|18.161| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|18.162| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|18.163| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|18.164| ahaṃ manussesu manussabhūtā
dāsī ahosiṃ parapessiyā kule
|18.165| upāsikā cakkhumato gotamassa yasassino
tassā me nikkamo āsi sāsane tassa tādino
|18.166| kāmaṃ bhijjatu yaṃ kāyo neva atthettha santhanaṃ
sikkhāpadānaṃ pañcannaṃ maggo sovatthiko sivo
|18.167| akaṇṭako agahano uju sabbhi pavedito
nikkamassa phalaṃ passa yathidaṃ pāpuṇitthikā
|18.168| āmantanikā raññomhi sakkassa vasavattino
saṭṭhi turiyasahassāni paṭibodhaṃ karonti me
|18.169| ālambo gaggamo bhīmo sādhuvādi pasaṃsiyo
Pokkharo ca suphasso ca vīṇāmokkhā ca nāriyo
|18.170| nandā ceva sunandā ca soṇadinnā sucimhitā
ālambusā missakesī 1- puṇḍarīkāti dāruṇī
|18.171| enipassā supassā ca subhaddā mudukāvadī
etā aññā ca seyyāse accharānaṃ pabodhikā
|18.172| tā maṃ kālenupāgantvā abhibhāsanti devatā
handa naccāma gāyāma handa taṃ ramayāmase
|18.173| nayidaṃ akatapuññānaṃ katapuññānamevidaṃ
asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ
|18.174| sukhaṃ akatapuññānaṃ idha natthi parattha ca
sukhañca katapuññānaṃ idha ceva parattha ca
|18.175| tesaṃ sahabyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ
katapuññā hi modanti sagge bhogasamaṅginoti.
Dāsīvimānaṃ paṭhamaṃ.
[19] |19.176| 2 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|19.177| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|19.178| Sā devatā attamanā moggallānena pucchitā
@Footnote: 1 Po. Ma. Yu. alambusā missakesī ca.
Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|19.179| kevaṭṭadvārā nikkhamma ahu mayhaṃ nivesanaṃ
tattha saṃsaramānānaṃ sāvakānaṃ mahesinaṃ
|19.180| odanaṃ kummāsaṃ ḍākaṃ loṇasovīrakañcahaṃ
adāsiṃ ujubhūtesu vippasannena cetasā
|19.181| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
|19.182| uposathaṃ upavasiṃ sadā sīlesu saṃvutā
saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ
|19.183| pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā
|19.184| pañcasikkhāpade ratā ariyasaccānakovidā
upāsikā cakkhumato gotamassa yasassino
|19.185| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi
lakhumā nāma bhante upāsikā bhagavato pāde sirasā vandatīti
anacchariyaṃ kho panetaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale
byākareyya taṃ bhagavā sakadāgāmiphale byākāsīti.
Lakhumāvimānaṃ dutiyaṃ.
[20] |20.186| 3 Piṇḍāya te carantassa tuṇhībhūtassa tiṭṭhato
daḷiddā kapaṇā nārī parāgāraṃ avassitā 1-
|20.187| yā te adāsi ācāmaṃ pasannā sakehi pāṇihi
sā hitvā mānusaṃ dehaṃ kaṃ nu sādisataṃ gatāti.
|20.188| Piṇḍāya me carantassa tuṇhībhūtassa tiṭṭhato
daḷiddā kapaṇā nārī parāgāraṃ avassitā 1-
|20.189| yā me adāsi ācāmaṃ pasannā sakehi pāṇihi
sā hitvā mānusaṃ dehaṃ vippamuttā ito cutā
|20.190| nimmānaratino nāma santi devā mahiddhikā
tattha sā sukhitā nārī moditācāmadāyikā
|20.191| aho dānaṃ varākiyā kassape supatiṭṭhitaṃ
parābhatena dānena ijjhittha vata dakkhiṇā
|20.192| yā mahesittaṃ kareyya cakkavattissa rājino
nārī sabbaṅgakalyāṇī bhattu cānomadassikā
etassācāmadānassa kalaṃ nāgghanti soḷasiṃ
|20.193| sataṃ nikkhā sataṃ assā sataṃ assatarī rathā
sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā
etassācāmadānassa kalaṃ nāgghanti soḷasiṃ
|20.194| sataṃ hemavatā nāgā īsā dantā urūḷhavā
suvaṇṇakacchā mātaṅgā hemakappanivāsasā
@Footnote: 1 apassitātipi.
Etassācāmadānassa kalaṃ nāgghanti soḷasiṃ
|20.195| catunnaṃ mahādīpānaṃ issaraṃ yodha kāraye
etassācāmadānassa kalaṃ nāgghanti soḷasinti.
Ācāmadāyikāvimānaṃ tatiyaṃ.
[21] |21.196| 4 Caṇḍāli vanda pādāni gotamassa yasassino
tameva anukampāya aṭṭhāsi isisattamo
|21.197| abhippasādehi manaṃ arahantamhi tādine 1-
khippamañjalikā 2- vanda parittaṃ tava jīvitanti.
|21.198| Coditā bhāvitattena sarīrantimadhārinā
caṇḍālī vandi pādāni gotamassa yasassino
|21.199| tamenaṃ avadhi gāvī caṇḍāliṃ pañjaliṃ ṭhitaṃ
namassamānaṃ sambuddhaṃ andhakāre pabhaṅkaraṃ
|21.200| khīṇāsavaṃ vigatarajaṃ aneñjaṃ
[3]-
Deviddhipattā upasaṅkamitvā
vandāmi taṃ vīra mahānubhāva
|21.201| suvaṇṇavaṇṇā jalitā mahāyasā
vimānamoruyha anekacittā
parivāritā accharāsaṅgaṇena
kā tvaṃ subhe devate vandase mamaṃ (iti).
|21.202| Ahaṃ bhadante caṇḍālī tayā 4- vīrena pesitā
@Footnote: 1 Po. tādino. Ma. Yu. tādini . 2 Ma. Yu. khippaṃ pañjalikā . 3 Po. Ma. Yu. ekaṃ
@āraññamhi raho nisinnaṃ . 4 Yu. tayo.
Vandiṃ arahato pāde gotamassa yasassino
|21.203| sāhaṃ vanditvā pādāni cutā caṇḍālayoniyā
vimānaṃ sabbaso bhaddaṃ upapannamhi nandane
|21.204| accharānaṃ sahassāni purakkhitvā maṃ tiṭṭhanti
tāsāhaṃ pavarā seṭṭhā vaṇṇena yasasāyunā
|21.205| pahūtakatakalyāṇā sampajānā patissatā
muniṃ kāruṇikaṃ loke bhante vanditumāgatāti
|21.206| idaṃ vatvāna caṇḍālī kataññukatavedinī
vanditvā arahato pāde tatthevantaradhāyatīti.
Caṇḍālivimānaṃ catutthaṃ.
[22] |22.207| 5 Nīlā pītā ca kāḷā ca mañjiṭṭhā atha lohitā
uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritā
|22.208| mandāravānaṃ pupphānaṃ mālaṃ dhāresi muddhani
nayime aññesu kāyesu rukkhā santi sumedhase
|22.209| kena kāyaṃ upapannā tāvatiṃsaṃ yasassinī
devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti).
|22.210| Bhadditthikāti maṃ aññiṃsu kimbilāyaṃ upāsikā
saddhāsīlena sampannā saṃvibhāgaratā sadā
|22.211| acchādanañca bhattañca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā
|22.212| Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
uposathaṃ upavasiṃ sadā sīle susaṃvutā
|22.213| pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā
|22.214| pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato appamādavihārinī
katāvakāsā katakusalā tato cutā
sayampabhā anuvicarāmi nandanaṃ
|22.215| bhikkhū cāhaṃ paramahitānukampake
abhojayiṃ tapassiyugaṃ mahāmuniṃ
katāvakāsā katakusalā tato cutā
sayampabhā anuvicarāmi nandanaṃ
|22.216| aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ
uposathaṃ sattatamupāvasiṃ ahaṃ
katāvakāsā katakusalā tato cutā
sayampabhā anuvicarāmi nandananti.
Bhadditthikāvimānaṃ pañcamaṃ.
[23] |23.217| 6 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|23.218| Kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|23.219| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|23.220| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|23.221| soṇadinnāti maṃ aññiṃsu nālandāyaṃ upāsikā
saddhāsīlena sampannā saṃvibhāgaratā sadā
|23.222| acchādanañca bhattañca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā
|23.223| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
|23.224| uposathaṃ upavasiṃ sadā sīle susaṃvutā
pāṇātipātā viratā musāvādā ca 1- saññatā 2-
theyyā ca aticārā ca majjapānā ca ārakā
|23.225| pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato gotamassa yasassino
|23.226| tena metādiso vaṇṇo ... Pe ...
@Footnote: 1 Po. Yu. casaddo natthi . 2 Po. Yu. susaññatā.
Vaṇṇo ca me sabbadisā pabhāsatīti.
Soṇadinnāvimānaṃ chaṭṭhaṃ.
[24] |24.227| 7 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|24.228| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|24.229| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|24.230| uposathāti maṃ aññiṃsu sāketāyaṃ upāsikā
saddhāsīlena sampannā saṃvibhāgaratā sadā
|24.231| acchādanañca bhattañca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā
|24.232| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
uposathaṃ upavasiṃ sadā sīle susaṃvutā
|24.233| pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā
|24.234| pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato gotamassa yasassino
|24.235| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
|24.236| Abhikkhaṇaṃ nandanaṃ sutvā chando me upapajjatha
tattha cittaṃ paṇidhāya upapannamhi nandanaṃ
|24.237| nākāsiṃ satthu vacanaṃ buddhassādiccabandhuno
hīne cittaṃ paṇidhāya samhi pacchānutāpinī
|24.238| kīvaciraṃ vimānasmiṃ idha vassasuposathe
devate pucchitācikkha yadi jānāsi āyu no (iti).
|24.239| Saṭṭhivassasahassāni [1]- idha ṭhatvā mahāmuni
ito cutā gamissāmi manussānaṃ sahabyatanti.
|24.240| Mā tvaṃ uposathe bhayi sambuddhenāsi byākatā
sotāpannā visesayi pahīnā tava duggatīti.
Uposathavimānaṃ sattamaṃ.
[25] |25.241| 8 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|25.242| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|25.243| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|25.244| niddāti maṃ aññiṃsa rājagahasmiṃ upāsikā
saddhāsīlena sampannā saṃvibhāgaratā sadā
@Footnote: 1 Ma. Yu. tisso ca vassakoṭiyo.
|25.245| Acchādanañca bhattañca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā
|25.246| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
|25.247| uposathaṃ upavasiṃ sadā sīle susaṃvutā
pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā
|25.248| pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato gotamassa yasassino
|25.249| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Suniddāvimānaṃ aṭṭhamaṃ.
[26] |26.250| 9 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|26.251| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|26.252| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|26.253| sudinnāti maṃ aññiṃsu rājagahasmiṃ upāsikā
saddhāsīlena sampannā saṃvibhāgaratā sadā
|26.254| Acchādanañca bhattañca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā
|26.255| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
uposathaṃ upavasiṃ sadā sīle susaṃvutā
|26.256| pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā
|26.257| pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato gotamassa yasassino
|26.258| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Sudinnāvimānaṃ navamaṃ.
[27] |27.259| 10 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|27.260| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|27.261| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|27.262| ahaṃ manussesu manussabhūtā
purimāya jātiyā masussaloke
|27.263| Addasaṃ virajaṃ buddhaṃ vippasannamanāvilaṃ
tassa adāsihaṃ bhikkhaṃ pasannā sakehi pāṇihi
|27.264| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Bhikkhādāyikavimānaṃ dasamaṃ.
[28] |28.265| 11 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|28.266| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|28.267| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|28.268| ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
|28.269| addasaṃ virajaṃ buddhaṃ vippasannamanāvilaṃ
tassa adāsihaṃ bhikkhaṃ pasannā sakehi pāṇihi
|28.270| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Dutiyabhikkhādāyikavimānaṃ ekādasamaṃ.
Uddānaṃ
dāsī ceva lakhumā ca atha ācāmadāyikā
Caṇḍālī bhadditthikā ceva soṇadinnā uposathā
niddā ceva sudinnā ca dve ca bhikkhāyadāyikā
vaggo tena pavuccatīti.
Itthivimāne dutiyo vaggo.
Bhāṇavāraṃ paṭhamaṃ.
------------
Tatiyo pārichattakavaggo
[29] |29.271| 1 Uḷāro te yaso vaṇṇo sabbā obhāsate disā
nāriyo naccanti gāyanti devaputtā alaṅkatā
|29.272| modanti parivārenti tava pūjāya devate
sovaṇṇāni vimānāni tavimāni sudassane
|29.273| tuvaṃpi issarā tesaṃ sabbakāmasamiddhinaṃ
abhijātā mahantāsi devakāye pamodasi
devate pucchitācikkha yassa kammassidaṃ phalanti.
|29.274| Ahaṃ manussesu manussabhūtā
dussīle kule suṇisā ahosiṃ
assaddhesu kadariyesu saddhāsīlena sampannā
[1]-
|29.275| Piṇḍāya caramānassa apūvaṃ te adāsihaṃ
tassa adāsihaṃ 2- pūvaṃ pasannā sakehi pāṇihi
@Footnote: 1 Po. Ma. Yu. tadāhaṃ sassuyācikkhiṃ samaṇo āgato idha . 2 Ma. Yu. adāsahaṃ.
|29.276| Itissā sassu paribhāsi avinītā tvaṃ vadhū
na maṃ sampucchituṃ icchi samaṇassa dadāmahaṃ
|29.277| tato me sassu kupitā pahāsi musalena maṃ
kuṭaṅgañchi avadhi maṃ nāsakkhiṃ jīvituṃ ciraṃ
|29.278| sāhaṃ kāyassa bhedā ca vippamuttā tato cutā
tāvatiṃsānaṃ devānaṃ upapannā sahabyataṃ
|29.279| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Uḷāravimānaṃ paṭhamaṃ.
[30] |30.280| 2 Obhāsayitvā paṭhaviṃ sadevakaṃ
atirocasi candimasuriyā viya
siriyā ca vaṇṇena yasena tejasā
brahmāva devi tidase sahindake
|30.281| pucchāmi taṃ uppalamāladhārini
āveḷini kañcanasannibhattace
alaṅkate uttamavatthadhārini
kā tvaṃ subhe devate vandase mamaṃ
|30.282| kiṃ tvaṃ pure kammaṃ akāsi attanā
manussabhūtā purimāya jātiyā
dānaṃ suciṇṇaṃ atha sīlasaññamaṃ
Kenūpapannā sugatiṃ yasassinī
devate pucchitācikkha kissa kammassidaṃ phalanti.
|30.283| Idāni bhante imameva gāmaṃ
piṇḍāya amhākaṃ gharaṃ upāgami
tato te ucchussa adāsiṃ khaṇḍikaṃ
pasannacittā atulāya pītiyā
|30.284| sassū ca pacchā anuyuñjate mamaṃ
kahannu ucchuṃ vadhuke avākari
na chaḍḍitaṃ na ca khāditaṃ mayā
santassa bhikkhussa sayaṃ adāsihaṃ
|30.285| tuyhaṃ idaṃ issariyaṃ atho mamaṃ
itissā sassu paribhāsate mamaṃ
pīṭhaṃ gahetvā pahāraṃ adāsi me
tato cutā kālakatamhi devatā
|30.286| tadeva kammaṃ kusalaṃ kataṃ mayā
sukhañca kammaṃ anubhomi attanā
devehi saddhiṃ paricāriyāmahaṃ
modāmahaṃ kāmaguṇehi pañcahi
|30.287| tadeva kammaṃ kusalaṃ kataṃ mayā
sukhañca kammaṃ anubhomi attanā
Devindaguttā tidasehi rakkhitā
samappitā kāmaguṇehi pañcahi
|30.288| etādisaṃ puññaphalaṃ anappakaṃ
mahāvipākā mama ucchudakkhiṇā
devehi saddhiṃ paricāriyāmahaṃ
modāmahaṃ kāmaguṇehi pañcahi
|30.289| etādisaṃ puññaphalaṃ anappakaṃ
mahājutikā mama ucchudakkhiṇā
devindaguttā tidasehi rakkhitā
sahassanettoriva nandane vane
|30.290| tuvañca bhante anukampakaṃ viduṃ
upecca vandiṃ kusalañca pucchiyā
tato te ucchussa adāsiṃ khaṇḍikaṃ
pasannacittā atulāya pītiyāti.
Ucchuvimānaṃ dutiyaṃ.
[31] |31.291| 3 Pallaṅkaseṭṭhe maṇisovaṇṇacitte
pupphābhikiṇṇe sayane uḷāre
tatthacchasi devi mahānubhāve
uccāvacā iddhivikubbamānā
|31.292| imā ca te accharāyo samantato
Naccanti gāyanti pamodayanti
deviddhipattāsi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīta.
|31.293| Ahaṃ manussesu manussabhūtā
aḍḍhe kule suṇisā ahosiṃ
akkodhanā bhattu vasānuvattinī
appamattā uposathe
|31.294| manussabhūtā daharā apāpikā
pasannacittā patimābhirādhayiṃ
divā ca ratto ca manāpacārinī
ahaṃ pure sīlavatī ahosiṃ
|31.295| pāṇātipātā viratā acoriyā
saṃsuddhakāyā sucibrahmacārinī
amajjapānā ca musā abhāṇī
sikkhāpadesu paripūrakārinī
|31.296| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañca pasannamānasā ahaṃ
|31.297| aṭṭhaṅgupetaṃ anudhammacārinī
Uposathaṃ pītimanā upāvasiṃ
imañca ariyaṃ aṭṭhaṅgavarehupetaṃ
samādayitvā kusalaṃ sukhudrayaṃ
patimhi kalyāṇavasānuvattinī
ahosiṃ pubbe sugatassa sāvikā
|31.298| etādisaṃ kusalaṃ jīvaloke
kammaṃ karitvāna visesabhāginī
kāyassa bhedā abhisamparāyaṃ
deviddhipattā sugatimhi āgatā
|31.299| vimānapāsādavare manorame
parivāritā accharāsaṅgaṇena
sayampabhā devagaṇā ramanti maṃ
dīghāyukiṃ devavimānamāgatanti.
Pallaṅkavimānaṃ tatiyaṃ.
[32] |32.300| 4 Latā ca sajjā pavarā ca devatā
acchimutīrājavarassa sirīmato
sutā ca rañño vessavaṇṇassa dhītā
rājī matī dhammaguṇehi sobhitā 1-
|32.301| pañcettha nāriyo agamaṃsu nhāyituṃ
sītodakaṃ uppaliniṃ sivaṃ nadiṃ
@Footnote: 1 Po. Ma. sobhatha.
Tā tattha nhāyitvā ramitvā devatā
naccitvā gāyitvā sutālataṃ bravi
|32.302| pucchāmi taṃ uppalamāladhārini
āveḷini kāñcanasannibhattace
pītarattāmbakkhi nabheva sobhaṇe
dīghāyukī kena kato yaso tava
|32.303| kenāsi bhadde patino piyatarā
visiṭṭhakalyāṇitarassa rūpato
padakkhiṇā naccagītavādite
ācikkha no tvaṃ naranāri pucchitāti.
|32.304| Ahaṃ manussesu manussabhūtā
uḷārabhoge kule suṇisā ahosiṃ
akkodhanā bhattu vasānuvattinī
appamattā uposathe
|32.305| manussabhūtā daharā apāvikā
pasannacittā patimābhirādhayiṃ
sadevaraṃ sassuraṃ sadāsakaṃ
abhirādhayiṃ tamhi kato yaso mama
|32.306| sāhaṃ tena kusalena kammunā
catubbhi ṭhānesu visesamajjhagā
Āyuñca vaṇṇañca sukhaṃ balañca
khiddaṃ ratiṃ paccanubhomanappakaṃ
|32.307| sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā
yaṃ no āpucchimha 1- akittayino
patino kiramhākaṃ visiṭṭhā nārinaṃ
gatī ca nesaṃ pavarā ca devatā
|32.308| patīsu dhammaṃ paricarāma sabbā
patibbatā yathābhavanti itthiyo
patīsu dhammaṃ paricarāma sabbā
lacchāmase bhāsati yaṃ ayaṃ latā
|32.309| sīho yathā pabbatasānugocaro
mahindharaṃ pabbatamāvasitvā
pasayha gantvā itare catuppade
khudde mige khādati maṃsabhojano
|32.310| tatheva saddhā idha ariyasāvikā
bhattāraṃ nissāya patiṃ anubbatā
kodhaṃ vadhitvā anubhuyya maccheraṃ
saggamhi sā modati dhammacārinīti.
Latāvimānaṃ catutthaṃ.
[33] |33.311| 5 Sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avācayiṃ
@Footnote: 1 Po. Ma. Yu. apucachimha.
Somaṃ raṅgamhi avheti saraṇaṃ me hohi kosiyāti.
|33.312| Ahaṃ te saraṇaṃ homi ahamācariyapūjako
na taṃ jahissati sisso sissamācariya jessasīti.
|33.313| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|33.314| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|33.315| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|33.316| Sā devatā attamanā moggallānena pucchitā
pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ
|33.317| vatthuttamadāyikā nāri
pavarā hoti naresu nārīsu
evaṃ piyarūpadāyikā manāpaṃ
dibbaṃ sā labhate upecca ṭhānaṃ
|33.318| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
Passa puññānaṃ vipākaṃ
|33.319| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Itaraṃ caturavimānaṃ yathā vatthadāyikavimānaṃ tathā vitthāretabbaṃ.
|33.320| (1) Abhikkantena vaṇṇena ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.321| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|33.322| pupphuttamadāyikā nārī
pavarā hoti naresu nārīsu
evaṃ piyarūpadāyikā manāpaṃ
dibbaṃ sā labhate upecca ṭhānaṃ
|33.323| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
passa puññānaṃ vipākaṃ
|33.324| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
------------
|33.325| (2) Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
... Pe ... osadhī viya tārakā
|33.326| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.327| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|33.328| gandhuttamadāyikā nārī
pavarā hoti naresu nārīsu
evaṃ piyarūpadāyikā manāpaṃ
dibbaṃ sā labhate upecca ṭhānaṃ
|33.329| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
passa puññānaṃ vipākaṃ
|33.330| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
------------
|33.331| (3) Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|33.332| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.333| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|33.334| phaluttamadāyikā nārī
pavarā hoti naresu nārīsu
evaṃ piyarūpadāyikā manāpaṃ
dibbaṃ sā labhate upecca ṭhānaṃ
|33.335| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
passa puññānaṃ vipākaṃ
|33.336| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
------------
|33.337| (4) Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|33.338| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.339| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|33.340| rasuttamadāyikā nārī
Pavarā hoti naresu nārīsu
evaṃ piyarūpadāyikā manāpaṃ
dibbaṃ sā labhate upecca ṭhānaṃ
|33.341| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
passa puññānaṃ vipākaṃ
|33.342| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
--------------
|33.343| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
... Pe ... osadhī viya tārakā
|33.344| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.345| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|33.346| gandhapañcaṅgulikaṃ ahamadāsiṃ
kassapassa bhagavato thūpasmiṃ
|33.347| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
Accharāsahassāhaṃ pavarā
passa puññānaṃ vipākaṃ
|33.348| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Itaraṃ caturavimānaṃ yathā gandhapañcaṅgulikaṃ vimānaṃ tathā
vitthāretabbaṃ.
|33.349| (1) Abhikkantena vaṇṇena ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.350| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|33.351| bhikkhū cāhaṃ bhikkhuniyo ca
addasāmi panthapaṭipanne
tesāhaṃ dhammaṃ sutvāna
ekūposathaṃ upavasissaṃ
|33.352| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
passa puññānaṃ vipākaṃ
|33.353| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
|33.354| (2) Abhikkantena vaṇṇena ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.355| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|33.356| udake ṭhitā udakaṃ adāsiṃ
bhikkhuno cittena vippasannena
|33.357| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
passa puññānaṃ vipākaṃ
|33.358| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
----------------
|33.359| (3) Abhikkantena vaṇṇena ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.360| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|33.361| sassuñcāhaṃ sassure ca
caṇḍike kodhane ca pharuse ca
anussuyyikā upaṭṭhāsiṃ
Appamattā sakena sīlena
|33.362| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
passa puññānaṃ vipākaṃ
|33.363| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
-----------------
|33.364| (4) Abhikkantena vaṇṇena ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.365| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kasmassidaṃ phalaṃ
|33.366| parakammakārinī 1- āsiṃ
atthenātanditā dāsī
akkodhanā anatimānī 2-
saṃvibhāginī sakassa bhāgassa
|33.367| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
@Footnote: 1 Po. Ma. parakammakārī. yu parakammakāri . 2 Ma. nātimāninī.
Passa puññānaṃ vipākaṃ
|33.368| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
-----------------
|33.369| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
... Pe ... osadhī viya tārakā
|33.370| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.371| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|33.372| khīrodanamahaṃ adāsiṃ
bhikkhuno piṇḍāya carantassa
|33.373| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
passa puññānaṃ vipākaṃ
|33.374| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Tesu pañcavīsativimānaṃ yathā khīrodanadāyikāvimānaṃ tathā vitthāretabbaṃ.
|33.375| Abhikkantena vaṇṇena ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|33.376| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|33.377| (1) phāṇitaṃ ahamadāsiṃ
|33.378| (2) ucchukhaṇḍikaṃ ... Pe ...
|33.379| (3) Timbarūsakaṃ
|33.380| (4) kakkārukaṃ 1-
|33.381| (5) eḷālukaṃ
|33.382| (6) vallīpakkaṃ 2-
|33.383| (7) phārūsakaṃ
|33.384| (8) hatthappatāpakaṃ
|33.385| (9) sākamuṭṭhiṃ
|33.386| (10) pupphakamuṭṭhiṃ
|33.387| (11) mūlakaṃ
|33.388| (12) nimbamuṭṭhiṃ
|33.389| (13) ambakañjikaṃ
|33.390| (14) doṇinimmujjanaṃ 3-
|33.391| (15) kāyabandhanaṃ
|33.392| (16) aṃsabandhakaṃ 4-
@Footnote: 1 Ma. Yu. kakkārikaṃ . 2 Ma. Yu. valliphalaṃ . 3 ma ... nimmajjaniṃ . 4 Po. Ma.
@aṃsabaddhakaṃ. Yu. aṃsavaṭṭakaṃ.
|33.393| (17) Ayogapattaṃ
|33.394| (18) vidhūpanaṃ
|33.395| (19) tālapaṇṇaṃ 1-
|33.396| (20) morahatthaṃ
|33.397| (21) chattaṃ
|33.398| (22) upāhanaṃ
|33.399| (23) pūvaṃ
|33.400| (24) modakaṃ
|33.401| (25) sakkhaliṃ 2-
bhikkhuno piṇḍāya carantassa
|33.402| tassā me passa vimānaṃ
accharā kāmavaṇṇinīhamasmi
accharāsahassāhaṃ pavarā
passa puññānaṃ vipākaṃ
|33.403| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
|33.404| Svāgataṃ vata me ajja suppabhātaṃ suhuṭṭhitaṃ
yaṃ addasaṃ devatāyo accharā kāmavaṇṇiniyo
|33.405| tāsāhaṃ dhammaṃ sutvāna kāhāmi kusalaṃ bahuṃ
dānena samacariyāya saṃyamena damena ca
sāhaṃ tattha gamissāmi yattha gantvā na socareti.
Guttilavimānaṃ pañcamaṃ.
@Footnote: 1 Ma. Yu. tālavaṇṭhaṃ . 2 Ma. sakkhalikaṃ.
[34] |34.406| 6 Daddallamānā vaṇṇena yasassā ca yasassinī
sabbe deve tāvatiṃse vaṇṇena atirocasi
|34.407| dassanaṃ nābhijānāmi idaṃ paṭhamadassanaṃ
kasmā kāyā nu āgamma nāmena bhāsase mamanti.
|34.408| Ahaṃ bhadde subhaddāsiṃ pubbe mānusake bhave
sahabhariyā ca te āsiṃ bhaginī ca kaniṭṭhakā
|34.409| sāhaṃ kāyassa bhedāya vippamuttā tato cutā
nimmānaratīdevānaṃ upapannā sahabyatanti.
|34.410| Pahūtakatakalyāṇā te deve yanti pāṇino
yesaṃ tvaṃ kittayissasi subhadde jātimattano
|34.411| kathaṃ tvaṃ kena vaṇṇena kena vā anusāsitā
kīdiseneva dānena subbatena yasassinī
|34.412| yasaṃ etādisaṃ pattā visesaṃ vipulamajjhagā
devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti).
|34.413| Aṭṭheva piṇḍapātāni yaṃ dānaṃ adadaṃ pure
dakkhiṇeyyassa saṅghassa pasannā sakehi pāṇihi
|34.414| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
|34.415| Ahaṃ tayā bahutare bhikkhū saññate brahmacārino
tappesiṃ annapānena pasannā sakehi pāṇihi
|34.416| Tayā bahutaraṃ datvā hīnakāyūpagā ahaṃ
kathaṃ tvaṃ appataraṃ datvā visesaṃ vipulamajjhagā
devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti).
|34.417| Manobhāvanīyo bhikkhu sandiṭṭho me pure ahu
tāhaṃ bhattena nimantesiṃ revataṃ attanaṭṭhamaṃ
|34.418| so me atthapurekkhāro anukampāya revato
saṅghe dehīti maṃ avoca tassāhaṃ vacanaṃ kariṃ
|34.419| sā dakkhiṇā saṅghagatā appameyyā patiṭṭhitā
puggalesu tayā dinnaṃ na taṃ tava mahapphalanti.
|34.420| Idānevāhaṃ jānāmi saṅghe dinnaṃ mahapphalaṃ
sāhaṃ gantvā manussattaṃ vadaññū vītamaccharā
saṅghe dānaṃ dassāmihaṃ appamattā punappunanti.
|34.421| Kā esā devatā bhadde tayā mantayate saha
sabbe deve tāvatiṃse vaṇṇena atirocati (iti).
|34.422| Manussabhūtā devinda pubbe mānusake bhave
sahabhariyā ca me āsi bhaginī ca kaniṭṭhakā 1-
saṅghe dānāni datvāna katapuññā virocati (iti).
|34.423| Dhammena pubbe bhaginī tayā bhadde virocasi
yaṃ saṅghasmiṃ appameyye patiṭṭhāpesi dakkhiṇaṃ
|34.424| pucchito hi mayā buddho gijjhakūṭasmiṃ pabbate
@Footnote: 1 Ma. yu kaniṭṭhikā.
Vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ
|34.425| yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ
karontaṃ 1- opadhikaṃ puññaṃ yattha dinnaṃ mahapphalaṃ
|34.426| taṃ me buddho viyākāsi jānaṃ kammaphalaṃ sakaṃ
vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ
|34.427| cattāro ca paṭipannā cattāro ca phale ṭhitā
esa saṅgho ujubhūto paññāsīlasamāhito
|34.428| yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ
karontaṃ 1- opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ
|34.429| eso hi saṅgho vipulo mahaggato
esappameyyo udadhīva sāgaro
ete hi seṭṭhā naraviriyasāvakā
pabhaṅkarā dhammakathaṃ udīrayanti
|34.430| tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ
ye saṅghamuddissa dadanti dānaṃ
sā dakkhiṇā saṅghagatā patiṭṭhitā
mahapphalā lokavidūhi vaṇṇitā
|34.431| etādisaṃ puññamanussarantā
ye vedajātā vicaranti loke
vineyya maccheramalaṃ samūlaṃ
@Footnote: 1 karotantipi dissati.
Aninditā saggamupenti ṭhānanti.
Daddallavimānaṃ chaṭṭhaṃ.
[35] |35.432| 7 Phalikarajatahemajālacchannaṃ
vividhavicitratalamaddasaṃ surammaṃ
byamhaṃ sunimmitaṃ toraṇūpapannaṃ
rucakūpakiṇṇamidaṃ subhaṃ vimānaṃ
|35.433| bhāti ca dasa disā nabheva suriyo
sarade tamanudo sahassaraṃsī
tathā tapatimidaṃ tava vimānaṃ
jalamiva dhūmasikho nise nabhagge
|35.434| musatīva nayanaṃ sateritāva
ākāse ṭhapitamidaṃ manuññaṃ
vīṇāmurajasammatāḷaghuṭṭhaṃ
iddhaṃ indapuraṃ yathā tava yidaṃ
|35.435| padumakumudauppalakuvalayaṃ
yothikābhaṇḍikānojakā ca santi
sālakusumitapupphitā asokā
vividhadumaggasugandhasevitamidaṃ
|35.436| salaḷalabujasujakasaṃyuttā
Kusakasuphullitalatāvalambinīhi
maṇijālasadisā yasassinī
rammā pokkharaṇī upaṭṭhitā te
|35.437| udakaruhā ca yetthi pupphajātā
thalajā ye ca santi rukkhajātā
mānussakā amānussakā ca dibbā
sabbe tuyhaṃ nivesanamhi jātā
|35.438| kissa samadamassa 1- ayaṃ vipāko
kenāsi kammaphalenidhūpapannā
yathā ca te adhigatamidaṃ vimānaṃ
tadanupadaṃ avacāsi āḷārapakhumeti.
|35.439| Yathā ca me adhigatamidaṃ vimānaṃ
koñcamayuracakorasaṅghacaritaṃ
dibyapilavahaṃsarājaciṇṇaṃ
dijakāraṇḍavakokilābhināditaṃ
|35.440| nānāsantānakapuppharukkhavividhā
pāṭalijambuasokarukkhavantaṃ
yathā ca me adhigatamidaṃ vimānaṃ
@Footnote: 1 Ma. saññamadamassayaṃ.
Tante pavedissāmi suṇohi bhante
|35.441| magadhavarapuratthimena
nāḷakagāmako nāma atthi bhante
tattha ahosiṃ pure suṇisā
sesavatīti tattha jāniṃsu mamaṃ
|35.442| sāhaṃ apacitatthadhammakusalaṃ
devamanussapūjitaṃ mahantaṃ
upatissaṃ nibbutaṃ appameyyaṃ
muditamanā kusumehi abbhokiriṃ
|35.443| paramagatigatañca pūjayitvā
antimadehadharaṃ isiṃ uḷāraṃ
pahāya mānusakaṃ samussayaṃ
tidasāgatā idhamāvasāmi ṭhānanti.
Sesavatīvimānaṃ sattamaṃ.
[36] |36.444| 8 Pītavatthe pītadhaje pītālaṅkārabhūsite
pītantarāhi vaggūhi apilandhā va sobhasi
|36.445| kā kambukāyuradhare kañcanāveḷabhūsite
hemajālakasañchanne nānāratanamālinī
|36.446| sovaṇṇamayā lohitaṅkamayā ca
Muttāmayā veḷuriyāmayā ca
masāragallā sahalohitaṅkā
pārevatakkhīhi maṇīhi cittatā
|36.447| koci koci ettha mayūrasussaro
haṃsassa rañño karavīkasussaro
tesaṃ saro suyyati vaggurūpo
pañcaṅgikaṃ turiyamivappavāditaṃ
|36.448| ratho ca te subho vaggū 1- nānāratanacittaṅgo 2-
nānāvaṇṇīhi dhātūhi suvibhatto va sobhati
|36.449| tasmiṃ rathe kāñcanabimbavaṇṇe
yattha ṭhitā bhāsasimaṃ padesaṃ
devate pucchitācikkha kissa kammassidaṃ phalanti.
|36.450| Sovaṇṇajālaṃ 3- maṇisoṇṇacittaṃ
muttācittaṃ hemajālena channaṃ
parinibbute gotame appameyye
pasannacittā ahamābhiropayiṃ
|36.451| tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ
apetasokā sukhitā sampamodāmanāmayāti.
Mallikāvimānaṃ aṭṭhamaṃ.
@Footnote: 1 Ma. Yu. vaggu . 2 Ma. Yu. nānāratanacittito . 3 Ma. maṇisoṇṇacittitaṃ.
@Po. maṇisovaṇṇacittaṃ.
[37] |37.452| 9 Kā nāma tvaṃ visālakkhī ramme cittalatāvane
samantā anupariyāsi nārīgaṇapurakkhitā
|37.453| yadā devā tāvatiṃsā pavisanti imaṃ vanaṃ
sayoggā sarathā sabbe citrā honti idhāgatā
|37.454| tuyhañca idha pattāya uyyāne vicarantiyā
kāyena dissati cittaṃ kena rūpaṃ tavedisaṃ
devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti .)
|37.455| yena kammena devinda rūpaṃ mayhaṃ gatī ca me
iddhī ca ānubhāvo ca taṃ suṇohi purindada
|37.456| ahaṃ rājagahe ramme sunandā nāma upāsikā
saddhāsīlena sampannā saṃvibhāgaratā sadā
|37.457| acchādanañca bhattañca senāsanaṃ padīpiyaṃ
adāsiṃ ujubhūtesu vippasannena cetasā
|37.458| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
|37.459| uposathaṃ upavasiṃ sadā sīle susaṃvutā
pāṇātipātā viratā musāvādā ca saññatā
theyyā ca aticārā ca majjapānā ca ārakā
|37.460| pañcasikkhāpade ratā ariyasaccāna kovidā
upāsikā cakkhumato gotamassa yasassino
|37.461| Tassā me ñātikulaṃ āsi sadā mālābhihārati
tāhaṃ bhagavato thūpe sabbamevābhiropayiṃ
|37.462| uposathevahaṃ gantvā mālāgandhavilepanaṃ
thūpasmiṃ abhiropesiṃ pasannā sakehi pāṇihi
|37.463| tena kammena devinda rūpaṃ mayhaṃ gatī ca me
iddhī ca ānubhāvo ca yañca mālābhiropayiṃ
|37.464| yañca sīlavatī āsiṃ na taṃ tāva vipaccati
āsā ca pana me devinda sakadāgāminī siyanti.
Visālakkhivimānaṃ navamaṃ.
[38] |38.465| 10 Pārichattake koviḷāre ramaṇīye manorame
dibbamālaṃ ganthamānā gāyantī sampamodasi
|38.466| tassā te naccamānāya aṅgamaṅgehi sabbaso
dibbā saddā niccharanti savanīyā manoramā
|38.467| tassā te naccamānāya aṅgamaṅgehi sabbaso
dibbā gandhā pavāyanti sucigandhā manoramā
|38.468| vivattamānā kāyena yā veṇīsu pilandhanā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā
|38.469| vaṭaṃsakā vātadhūtā vātena sampakampitā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā
|38.470| yāpi te sirasmiṃ mālā sucigandhā manoramā
Vāti gandho disā sabbā rukkho mañjūsako yathā
|38.471| ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ
devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti .)
|38.472| pabhassaraṃ acchimantaṃ vaṇṇagandhena saññutaṃ
asokapupphamālāhaṃ buddhassa upanāmayiṃ
|38.473| tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ
apetasokā sukhitā sampamodāmanāmayāti.
Pārichattakavimānaṃ dasamaṃ.
Uddānaṃ
uḷāraṃ ucchupallaṅkaṃ 1- latā ca guttilena ca
daddalla sesavatī mallī visālakkhi pārichattako
vaggo tena pavuccatīti.
Pārichattakavaggo tatiyo.
--------------
Catuttho mañjiṭṭhakavaggo
[39] |39.474| 1 Mañjiṭṭhake 2- vimānasmiṃ sovaṇṇavālukasanthate
pañcaṅgikena turiyena ramasi suppavādite
|39.475| tamhā vimānā oruyha nimmitā ratanāmayā
@Footnote: 1 Ma. uḷāro. uchupallaṅko . 2 Yu. mañjeṭṭhake .pe.
Ogāhasi sālavanaṃ pupphitaṃ sabbakālikaṃ
|39.476| yassa yasseva sālassa mūle tiṭṭhasi devate
so so muñcati pupphāni onamitvā dumuttamo
|39.477| vāteritaṃ sālavanaṃ ādhutaṃ dijasevitaṃ
vāti gandho disā sabbā rukkho mañjūsako yathā
|39.478| ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ
devate pucchitācikkha kissa kammassidaṃ phalanti.
|39.479| Ahaṃ manussesu manussabhūtā
dāsī ayyirakule 1- ahuṃ
buddhaṃ nisinnaṃ disvāna sālapupphehi okiriṃ
|39.480| vaṭaṃsakañca sukataṃ sālapupphamayaṃ ahaṃ
buddhassa upanāmesiṃ pasannā sakehi pāṇihi
|39.481| tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ
apetasokā sukhitā sampamodāmanāmayāti.
Mañjiṭṭhakavimānaṃ paṭhamaṃ.
[40] |40.482| 2 Pabhassavaravaṇṇanibhe
surattavatthanivāsane
mahiddhike candanaruciragatte
kā tvaṃ subhe devate vandase mamaṃ
|40.483| pallaṅko ca te mahaggho
@Footnote: 1 Ma. ayirakule. Yu. ayyarakule . 2 Yu. candara ....
Nānāratanacittito ruciro
yattha tvaṃ nisinnā virocasi
devarājāriva nandane vane
|40.484| kiṃ tvaṃ pure sucaritamācari bhadde
kissa kammassa vipākaṃ anubhosi
devalokasmiṃ devate pucchitācikkha
kissa kammassidaṃ phalanti.
|40.485| Piṇḍāya te carantassa
mālaṃ phāṇitañca adadaṃ bhante
tassa kammassidaṃ vipākaṃ
anubhomi devalokasmiṃ
|40.486| hoti ca me anutāpo
aparādhaṃ 1- dukkhitañca me bhante
sāhaṃ dhammaṃ nāssosiṃ
sudesitaṃ dhammarājena
|40.487| taṃ taṃ vadāmi bhaddante
yassa me anukampiyo
koci dhammesu taṃ samādapetha
sudesitaṃ dhammarājena
|40.488| yesaṃ atthi saddhā buddhe
@Footnote: 1 Ma. Yu. aparaddhaṃ.
Dhamme ca saṅgharatane ca
te maṃ ativirocanti
āyunā yasasā siriyā
|40.489| patāpena vaṇṇena uttaritarā
aññe mahiddhikatarā mayā devāti.
Pabhassaravimānaṃ dutiyaṃ.
[41] |41.490| 3 Alaṅkatā kanakakañcanācitaṃ 1-
suvaṇṇajālacittaṃ mahantaṃ
abhiruyha gajavaraṃ sukappitaṃ
idhāgamā vehāsayaṃ antalikkhe
|41.491| nāgassa dantesu duvesu nimmitā
acchodakā paduminiyo suphullā
padumesu 2- turiyagaṇā pavajjare 3-
imā ca naccanti manoharāyo
|41.492| deviddhipattāsi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evañjalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
@Footnote: 1 Ma. maṇikañcanācitaṃ. Po. Yu. maṇikanakañcanācitaṃ . 2 Yu. casaddo dissati.
@3 Ma. pabhijjare.
|41.493| Bārāṇasiyaṃ upasaṅkamitvā
buddhassāhaṃ vatthayugaṃ adāsiṃ
pādāni vanditvā chamā nisīdiṃ
cittāva 1- taṃ añjalikaṃ akāsiṃ
|41.494| buddho ca me kañcanasannibhattaco
adesayi samudayadukkhaniccataṃ
asaṅkhataṃ 2- dukkhanirodhasaccaṃ
maggaṃ adesayi yato vijānissaṃ
|41.495| appāyukī kālakatā tato cutā
upapannā tidasānaṃ 3- yasassinī
sakkassāhaṃ aññatarā pajāpati
yasuttarā nāma disāsu vissutāti.
Nāgavimānaṃ tatiyaṃ.
[42] |42.496| 4 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|42.497| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|42.498| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
@Footnote: 1 Ma. Yu. vittāva . 2 Ma. ... sassataṃ . 3 uppannā tidasagaṇaṃ.
|42.499| Ahañca bārāṇasiyaṃ buddhassādiccabandhuno
adāsiṃ sukkhakummāsaṃ pasannā sakehi pāṇihi
|42.500| sukkhāya aloṇikāya ca passa phalaṃ kummāsapiṇḍiyā
alomaṃ sukhitaṃ disvā ko puññaṃ na karissati
|42.501| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Alomavimānaṃ catutthaṃ.
[43] |43.502| 5 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
... Pe ... osadhī viya tārakā
|43.503| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|43.504| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|43.505| ahaṃ andhakavindasmiṃ buddhassādiccabandhuno
adāsiṃ kolasampākaṃ kañjikaṃ teladhūpitaṃ
|43.506| pipphalyā lasuṇena ca missaṃ lāmajjakena ca
adāsiṃ ujubhūtasmiṃ vippasannena cetasā
|43.507| yā mahesitaṃ kāreyya cakkavattissa rājino
nārī sabbaṅgakalyāṇī bhattu cānomadassikā
Etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ
|43.508| sataṃ nikkhā sataṃ assā sataṃ assatarīrathā
sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā
etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ
|43.509| sataṃ hemavatā nāgā īsādantā urūḷhavā
suvaṇṇakacchā mātaṅgā hemakappanivāsasā
etassa 1- kañjikadānassa kalaṃ nāgghanti soḷasiṃ
|43.510| catunnaṃpi padīpānaṃ 2- issaraṃ yodha kāraye
etassa kañjikadānassa kalaṃ nāgghanti soḷasinti.
Kañjikadāyikāvimānaṃ pañcamaṃ.
[44] |44.511| 6 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
... Pe ... osadhī viya tārakā
|44.512| tassā te naccamānāya aṅgamaṅgehi sabbaso
dibbā saddā niccharanti savanīyā manoramā
|44.513| tassā te naccamānāya aṅgamaṅgehi sabbaso
dibbā gandhā pavāyanti sucigandhā manoramā
|44.514| vivattamānā kāyena yā veṇīsu pilandhanā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā
|44.515| vaṭaṃsakā vātadhūtā vātena sampakampitā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā
@Footnote: 1 Ma. ekassa . 2 Po. Yu. ca dīpānaṃ. Ma. dīpānaṃ.
|44.516| Yāpi te sirasi mālā sucigandhā manoramā
vāti gandho disā sabbā rukkho mañjūsako yathā
|44.517| ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ
devate pucchitācikkha kissa kammassidaṃ phalanti.
|44.518| Sāvatthiyaṃ mayha sakhī bhadante
saṅghassa kāresi mahāvihāraṃ
tattha pasannā ahamānumodiṃ
disvā agārañca piyañca metaṃ
|44.519| tāyeva me suddhanumodanāya
laddhaṃ vimānabbhūtadassaneyyaṃ
samantato soḷasayojanāni
vehāsayaṃ gacchati iddhiyā mama
|44.520| kūṭāgārā nivesā me vibhattā bhāgaso mitā
daddallamānā ābhanti samantā satayojanaṃ
|44.521| pokkharañño ca me ettha puthulomanisevitā
acchodakā vippasannā sovaṇṇavālukasanthatā
|44.522| nānāpadumasañchannā puṇḍarīkasamotatā
surabhī sampavāyanti manuññamāluteritā
|44.523| jambuyo panasā tālā nāḷikerā vanāni ca
anto nivesane jātā nānārukkhā aropitā 1-
@Footnote: 1 Po. Ma. Yu. aropimā.
|44.524| Nānāturiyasaṅghuṭṭhaṃ accharāgaṇaghositaṃ
yopi maṃ supine passe sopi vitto siyā naro
|44.525| etādisaṃ abbhūtadassaneyyaṃ vimānaṃ sabbaso pabhaṃ
mama kammehi nibbattaṃ alaṃ puññāni kātave
|44.526| tāyeva te suddhanumodanāya
laddhaṃ vimānabbhūtadassaneyyaṃ
yā ceva sā dānamadāsi nārī
tassā gatiṃ brūhi kuhiṃ uppannā sāti.
|44.527| Yā sā ahu mayha sakhī bhadante
saṅghassa kāresi mahāvihāraṃ
viññātadhammā sā adāsi dānaṃ
uppannā nimmānaratīsu devesu
|44.528| pajāpatī tassa sunimmitassa
acintiyā kammavipāka tassā
yametaṃ pucchasi kuhiṃ uppannā sāti
bhante viyākāsiṃ 1- anaññathā ahaṃ
|44.529| tena haññepi samādapetha
saṅghassa dānāni dadātha vittā
dhammañca suṇātha pasannamānasā
sudullabho laddho manussalābho
@Footnote: 1 Po. bayākāsiṃ.
|44.530| Yaṃ maggaṃ maggādhipatī adesayi
brahmassaro kañcanasannibhattaco
saṅghassa dānāni dadātha vittā
mahapphalā yattha bhavanti dakkhiṇā
|44.531| ye puggalā aṭṭhasataṃ pasaṭṭhā
cattāri etāni yugāni honti
te dakkhiṇeyyā sugatassa sāvakā
etesu dinnāni mahapphalāni
|44.532| cattāro ca paṭipannā cattāro ca phale ṭhitā
esa saṅgho ujubhūto paññāsīlasamāhito
|44.533| yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ
karontaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ
|44.534| eso hi saṅgho vipulo mahagghato
esappameyyo udadhīva sāgaro
etehi seṭṭhā naraviriyasāvakā 1-
pabhaṅkarā dhammamudīrayanti
|44.535| tesaṃ sudinnaṃ suhuttaṃ suyiṭṭhaṃ
ye saṅghamuddissa dadanti dānaṃ
sā dakkhiṇā saṅghagatā patiṭṭhitā
mahapphalā lokavidūhi vaṇṇitā
@Footnote: 1 Ma. Yu. naravīrasāvakā.
|44.536| Etādisaṃ puññamanussarantā
ye vedajātā vicaranti loke
vineyya maccheramalaṃ samūlaṃ
aninditā saggamupenti ṭhānanti.
Vihāravimānaṃ chaṭṭhaṃ.
Bhāṇavāraṃ dutiyaṃ.
[45] |45.537| 7 Abhikkantena vaṇṇena ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|45.538| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|45.539| indīvarānaṃ hatthakaṃ ahamadāsiṃ
bhikkhuno piṇḍāya carantassa
esikānaṃ uṇṇatasmiṃ nagare
vare paṇṇakate ramme
|45.540| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti. (1)
----------------
|45.541| Abhikkantena vaṇṇena ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|45.542| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|45.543| nīluppalahatthakaṃ ahamadāsiṃ
bhikkhuno piṇḍāya carantassa
esikānaṃ uṇṇatasmiṃ nagare
vare paṇṇakate ramme
|45.544| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti. (2)
--------------
|45.545| Abhikkantena vaṇṇena ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|45.546| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|45.547| odātamūlakaṃ harītapattaṃ
udakamhi sare jātaṃ ahamadāsiṃ
bhikkhuno piṇḍāya carantassa
esikānaṃ uṇṇatasmiṃ nagare
vare paṇṇakate ramme
|45.548| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti. (3)
--------------
|45.549| Abhikkantena vaṇṇena ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|45.550| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|45.551| ahaṃ sumanā sumanassa sumanamakulāni
dantavaṇṇāni ahamadāsiṃ
bhikkhuno piṇḍāya carantassa
esikānaṃ uṇṇatasmiṃ nagare
vare paṇṇakate ramme
|45.552| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti. (4)
Caturitthivimānaṃ sattamaṃ.
[46] |46.553| 8 Dibbante ambavanaṃ rammaṃ pāsādettha mahallako
nānāturiyasaṅghuṭṭho accharāgaṇaghosito
|46.554| padīpo cettha jalati niccaṃ sovaṇṇayo mahā
dussaphalehi rukkhehi samantā parivārito
kena te ambavanaṃ rammaṃ pāsādettha mahallako
|46.555| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|46.556| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|46.557| ahaṃ manussesu manussabhūtā
purimāya jātiyā manussaloke
vihāraṃ saṅghassa kāresiṃ ambehi parivāritaṃ
|46.558| pariyosite vihāre kārente niṭṭhite mahe
ambehacchādayitvāna katvā dussamaye phale
|46.559| padīpaṃ tattha jāletvā bhojayitvā gaṇuttamaṃ
niyyādesiṃ taṃ saṅghassa pasannā sakehi pāṇihi
|46.560| tena me ambavanaṃ rammaṃ pāsādettha mahallako
nānāturiyasaṅghuṭṭho accharāgaṇaghosito
|46.561| padīpo cettha jalati niccaṃ sovaṇṇayo mahā
dussaphalehi rukkhehi samantā parivārito
|46.562| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Ambavimānaṃ aṭṭhamaṃ.
[47] |47.563| 9 Pītavatthe pītadhaje pītālaṅkārabhūsite
pītacandanalittaṅge pītuppalamadhārinī
|47.564| pītapāsādasayane pītāsane pītabhojane 1-
pītachatte pītarathe pītasse pītavījane
@Footnote: 1 Ma. pītabhājane.
|47.565| Kiṃ kammaṃ akarī bhadde pubbe mānusake bhave
devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti).
|47.566| Kosātakī 1- nāma latatthi bhante tittikā anabhijjhitā
tassā cattāri pupphāni thūpaṃ abhihariṃ ahaṃ
|47.567| satthu sarīraṃ uddissa vippasannena cetasā
nāssa maggaṃ avekkhissaṃ tadaṅgamanasā satī
|47.568| tato maṃ avadhi gāvī thūpaṃ appattamānasaṃ
tañcāhaṃ abhisañceyyaṃ bhiyyo 2- nūna ito siyā
|47.569| tena kammena devinda maghavā devakuñjara
pahāya mānusaṃ dehaṃ tava sahabyatamāgatāti.
|47.570| Idaṃ sutvā tidasādhipati maghavā devakuñjaro
tāvatiṃse pasādento mātaliṃ etadabravi
|47.571| passa mātali accheraṃ cittaṃ kammaphalaṃ idaṃ
appakampi kataṃ deyyaṃ puññaṃ hoti mahapphalaṃ
|47.572| natthi citte pasannamhi appakā nāma dakkhiṇā
tathāgate vā sambuddhe atha vā tassa sāvake
|47.573| ehi mātali amhepi bhiyyo bhiyyo 2- mahemhase 3-
tathāgatassa dhātuyo sukho puññānamuccayo
|47.574| tiṭṭhante nibbute vāpi same citte samaṃ phalaṃ
@Footnote: 1 Yu. kosātikī . 2 Yu. bhīyo . 3 Ma. Yu. mahemase.
Cetopaṇidhihetū hi sattā gacchanti suggatiṃ
|47.575| bahunnaṃ vata atthāya uppajjanti tathāgatā
yattha kāraṃ karitvāna saggaṃ gacchanti dāyakāti.
Pītavimānaṃ navamaṃ.
[48] |48.576| 10 Obhāsayitvā paṭhaviṃ sadevakaṃ
atirocasi candimasuriyā viya
siriyā ca vaṇṇena 1- yasena tejasā
brahmāva deve tidase sahindake
|48.577| pucchāmi taṃ uppalamāladhārine
āveḷine kañcanasannibhattace
alaṅkate uttamavatthadhārine
kā tvaṃ subhe devate vandase mamaṃ 2- [3]-
|48.578| dānaṃ suciṇṇaṃ atha sīlasaññamo 4-
kenūpapannā sugatiṃ yasassinī
devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti).
|48.579| Idāni bhante imameva gāmaṃ
piṇḍāya amhāka gharaṃ upāgami
tato te ucchussa adāsiṃ khaṇḍikaṃ
pasannacittā atulāya pītiyā
@Footnote: 1 sarīravaṇṇenātipi dissati . 2 Po. Yu. mama . 3 kiṃ tvaṃ pure kammamakāsi
@attanā manussabhūtā purimāya jātiyā . 4 Ma. sīlasaññamaṃ.
|48.580| Sassu ca pacchā anuyuñjate mamaṃ
kahaṃ nu ucchuṃ vadhu te avākari
na chaḍḍitaṃ na pana khāditaṃ mayā
santassa bhikkhussa sayaṃ adāsihaṃ
|48.581| tuyhañcidaṃ issariyaṃ atho mama
itissa sassu paribhāsate mamaṃ
leḍḍuṃ gahetvā pahāraṃ adāsi me
tato cutā kālakatamhi devatā
|48.582| tadeva kammaṃ kusalaṃ kataṃ mayā
sukhañca kammaṃ anubhomi attanā
devehi saddhiṃ paricāriyāmahaṃ
modāmahaṃ kāmaguṇehi pañcahi
|48.583| tadeva kammaṃ kusalaṃ kataṃ mayā
sukhañca kammaṃ anubhomi attanā
devindaguttā tidasehi rakkhitā
samappitā kāmaguṇehi pañcahi
|48.584| etādisaṃ puññaphalaṃ anappakaṃ
mahāvipākā mama ucchudakkhiṇā
devehi saddhiṃ paricāriyāmahaṃ
modāmahaṃ kāmaguṇehi pañcahi
|48.585| Etādisaṃ puññaphalaṃ anappakaṃ
mahājutikā mama ucchudakkhiṇā
devindaguttā tidasehi rakkhitā
sahassanettoriva nandane vane
|48.586| tuvañca bhante anukampakaṃ viduṃ
upecca vandiṃ kusalañca pucchimaṃ
tato te ucchussa adāsi khaṇḍikaṃ
pasannacittā atulāya pītiyāti.
Ucchuvimānaṃ dasamaṃ.
[49] |49.587| 11 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|49.588| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|49.589| Sā devatā attamanā moggallānena pucchitā
... Pe ... yassa kammassidaṃ phalaṃ
|49.590| ahaṃ manussesu manussabhūtā
disvāna samaṇe sīlavante
pādāni vanditvā manaṃ pasādayiṃ
vittā cahaṃ añjalikaṃ akāsiṃ
|49.591| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Vandanavimānaṃ ekādasamaṃ.
[50] |50.592| 12 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
hatthe pāde ca viggayha naccasi suppavādite
|50.593| tassā te naccamānāya 1- aṅgamaṅgehi sabbaso
dibbā saddā niccharanti savanīyā manoramā
|50.594| tassā te naccamānāya aṅgamaṅgehi sabbaso
dibbā gandhā pavāyanti sucigandhā manoramā
|50.595| vivattamānā kāyena yā veṇīsu pilandhanā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā
|50.596| vaṭaṃsakā vātadhūtā vātena sampakampitā
tesaṃ suyyati nigghoso turiye pañcaṅgike yathā
|50.597| sāpi te sirasi mālā sucigandhā manoramā
vāti gandho disā sabbā rukkho mañjūsako yathā
|50.598| ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ
devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti).
|50.599| Dāsī ahaṃ pure āsiṃ gayāyaṃ brāhmaṇassahaṃ
appapuññā alakkhikā rajjumālāti maṃ vidū
|50.600| akkosānaṃ vadhānañca tajjanāya ca ukkatā 2-
@Footnote: 1 Yu. nandamānāya . 2 uggatātipi dissati.
Kuṭaṃ gahetvā nikkhamma āgacchiṃ udakahāriyā
|50.601| vipathe kuṭaṃ nikkhipitvā vanasaṇḍaṃ upāgamiṃ
idhevāhaṃ marissāmi kvatthopi jīvitena me
|50.602| daḷhapāsaṃ karitvāna ālambitvāna pādape
tato disā vilokesiṃ ko nu khova namassito
|50.603| tatthaddasāsiṃ 1- sambuddhaṃ sabbalokahitaṃ muniṃ
nisinnaṃ rukkhamūlasmiṃ jhāyantaṃ akutobhayaṃ
|50.604| tassā me ahu saṃvego abbhūto lomahaṃsano
ko nu khova namassito manusso udāhu devatā
|50.605| pāsādikaṃ pasādanīyaṃ vanā nibbanamāgataṃ
disvā mano me pasīdi nāyaṃ yādisikīdiso
|50.606| guttindriyo jhānarato abahigatamānaso
hito sabbassa lokassa buddho ayaṃ bhavissati
|50.607| bhayabheravo durāsado sīhova gūhanissito
dullabhāyaṃ dassanāya pupphaṃ udumbaraṃ yathā
|50.608| so maṃ mudūhi vācāhi ālapitvā tathāgato
rajjumāleti maṃ avoca saraṇaṃ gaccha tathāgataṃ
|50.609| tāhaṃ giraṃ suṇitvāna nelaṃ atthavatiṃ suciṃ
saṇhaṃ muduñca vagguñca sabbasokāpanūdanaṃ
|50.610| kallacittañca maṃ ñatvā pasannaṃ suddhamānasaṃ
@Footnote: 1 Yu. tatthaddasāmi.
Hito sabbassa lokassa anusāsi tathāgato
|50.611| idaṃ dukkhanti maṃ avoca ayaṃ dukkhassa sambhavo
ayaṃ dukkhanirodho ca añjaso amatogadho
|50.612| anukampakassa kusalassa ovādamhi ahaṃ ṭhitā
ajjhagā amataṃ santiṃ nibbānaṃ padamaccutaṃ
|50.613| sāhaṃ avatthitā 1- pemā dassane avikampinī
mūlajātāya saddhāya dhītā buddhassa orasā
|50.614| sāhaṃ ramāmi kīḷāmi modāmi akutobhayā
dibbamālaṃ dhārayāmi pivāmi madhumaddhuvaṃ 2-
|50.615| saṭṭhituriyasahassāni paṭibodhaṃ karonti me
āḷambo gaggaro bhīmo sādhuvādī ca saṃsayo
|50.616| pokkharo ca suphasso ca vīṇā mokkhā ca nāriyo
nandā ceva sunandā ca soṇadinnā sucimhitā 3-
|50.617| alambusā missakesī ca puṇḍarīkātidāruṇī
eṇipassā supassā ca subhaddā mudukāvadī
|50.618| etā caññā ca seyyāse accharānaṃ pabodhiyā
tā maṃ kālenupāgantvā abhibhāsanti devatā
|50.619| handa naccāma gāyāma handa taṃ ramayāmase
nayidaṃ akatapuññānaṃ katapuññānamevidaṃ
@Footnote: 1 Yu. avaṭṭhitā . 2 Ma. madhumaddavaṃ . 3 Yu. suvimhitā.
|50.620| Asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ
sukhaṃ akatapuññānaṃ idha natthi parattha ca
|50.621| sukhañca katapuññānaṃ idha ceva parattha ca
tesaṃ sahabyakāmānaṃ kātabbaṃ kusalaṃ bahuṃ
katapuññā hi modanti sagge bhogasamaṅgino
|50.622| bahunnaṃ vata atthāya uppajjanti tathāgatā
dakkhiṇeyyā manussānaṃ puññakkhettānamākarā
yattha kāraṃ karitvāna sagge modanti dāyakāti.
Rajjumālāvimānaṃ dvādasamaṃ.
Uddānaṃ
mañjiṭṭhā pabhassarā nāgā alomā kañjikadāyikā
vihāracaturitthambā pītā ucchuvandanarajjumālā ca
vaggo tena pavuccatīti.
Itthivimāne vaggo catuttho.
Pañcamo mahārathavaggo
[51] |51.623| 1 Ko me vandati pādāni iddhiyā yasasā jalaṃ
abhikkantena vaṇṇena sabbā obhāsayaṃ disāti.
|51.624| Maṇḍukohaṃ pure āsiṃ udake vārigocaro
tava dhammaṃ suṇantassa avadhi vacchapālako
|51.625| Muhuttaṃ cittapasādassa iddhiṃ passa yasañca me
ānubhāvañca me passa vaṇṇaṃ passa jutiñca me
|51.626| ye ca te dīghamaddhānaṃ dhammaṃ assosuṃ gotama
pattā te acalaṭṭhānaṃ yattha gantvā na socareti.
Maṇḍukadevaputtavimānaṃ paṭhamaṃ.
[52] |52.627| 2 Cirappavāsiṃ purisaṃ dūrato sotthimāgataṃ
ñātī mittā suhajjā ca abhinandanti āgataṃ
|52.628| tatheva katapuññaṃpi asmā lokā paraṃ gataṃ
puññāni paṭiggaṇhanti piyaṃ ñātīva āgataṃ
|52.629| uṭṭhehi revate supāpadhamme
apārutaṃ dvāraṃ adānasīle
nessāma taṃ yattha thunanti duggatā
samappitā nerayikā dukkhenāti
|52.630| iccevaṃ vatvāna yamassa dūtā
te dve yakkhā lohitakkhā brahantā
paccekabāhāsu gahetvā revatiṃ
pakkāmayiṃsu devagaṇassa santike
|52.631| ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ
byamhaṃ subhaṃ kañcanajālachannaṃ
Kassetaṃ ākiṇṇajanaṃ vimānaṃ
suriyassa raṃsīriva jotamānaṃ
|52.632| nārīgaṇā candanasārānulittā 1-
ubhato vimānaṃ upasobhayanti
tandissati suriyasamānavaṇṇaṃ
ko modati saggappatto vimāneti.
|52.633| Bārāṇasiyaṃ nandiyo nāmāsi upāsako
amaccharī dānapatī vadaññū
tassetaṃ ākiṇṇajanaṃ vimānaṃ
suriyassa raṃsīriva jotamānaṃ
|52.634| nārīgaṇā candanasārānulittā 2-
ubhato vimānaṃ upasobhayanti
tandissati suriyasamānavaṇṇaṃ
so modati saggappatto vimāne
|52.635| nandiyassāhaṃ bhariyā
agārinī sabbakulassa issarā
bhattuvimāne ramissāmi dānihaṃ
na patthaye nirayaṃ dassanāya
|52.636| eseva te nirayo supāpadhamme
@Footnote: 1-2 Yu. candanasāralittā.
Puññaṃ tayā akataṃ jīvaloke
na hi macchariyo rosako pāpadhammo
saggūpagānaṃ labhati sahabyataṃ
|52.637| kiṃ nu gūthañca muttañca asuci paṭidissati
duggandhaṃ kimidaṃ miḷhaṃ kimetaṃ upavāyati
|52.638| esa saṃsavako nāma nirayo 1- gambhīro sataporiso
yattha vassasahassāni tuvaṃ paccasi revateti.
|52.639| Kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kena saṃsavako laddho nirayo 1- gambhīro sataporiso (iti).
|52.640| Samaṇe brāhmaṇe cāpi aññe cāpi 2- vaṇibbake
musāvādena vañcesi taṃ pāpaṃ pakataṃ tayā
|52.641| tena saṃsavako laddho nirayo 1- gambhīro sataporiso
tattha vassasahassāni tuvaṃ paccasi revate
|52.642| hatthepi chindanti athopi pāde
kaṇṇepi chindanti athopi nāsaṃ
athopi kākolagaṇā samecca
saṅgamma khādanti viphandamānanti.
|52.643| Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ
dānena samacariyāya saññamena damena ca
yaṃ katvā sukhitā honti na ca pacchānutappareti.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. vāpi.
|52.644| Pure tvaṃ pamajjitvā idāni paridevasi
sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasi
|52.645| ko devalokato manussalokaṃ
gantvāna puṭṭho me evaṃ vadeyya
nikkhittadaṇḍesu dadātha dānaṃ
acchādanaṃ sayanamathannapānaṃ 1-
na hi macchariyo rosako pāpadhammo
saggūpagānaṃ labhati sahabyataṃ (iti).
|52.646| Sāhaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ
vadaññū sīlasampannā kāhāmi kusalaṃ bahuṃ
dānena samacariyāya saññamena damena ca
|52.647| ārāmāni ca ropissaṃ dugge saṅkamanāni ca
papañca udapānañca vippasannena cetasā
|52.648| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ
|52.649| uposathaṃ upavasissaṃ sadā sīlesu saṃvutā
na ca dāne pamajjissaṃ sāmaṃ diṭṭhamidaṃ mayāti.
|52.650| Iccevaṃ vilapantiñca 2- phandamānaṃ tato tato
khipiṃsu niraye ghore uddhapādaṃ avaṃsiraṃ
|52.651| ahaṃ pure maccharinī ahosiṃ
@Footnote: 1 Ma. seyyamathannapānaṃ . 2 Ma. Yu. vippalapantiṃ . Po. vippalapantiñca.
Paribhāsikā samaṇabrāhmaṇānaṃ
vitathena ca sāmikaṃ vañcayitvā
paccāmahaṃ niraye ghorarūpeti.
Revativimānaṃ dutiyaṃ.
[53] |53.652| 3 Yo vadataṃ pavaro manujesu
sakyamunī bhagavā katakicco
pāragato balaviriyasamaṅgī
taṃ sugataṃ saraṇatthamupehi
|53.653| rāgavirāgamaneñjamasokaṃ
dhammasaṅkhatamappaṭikūlaṃ
madhuramimaṃ paguṇaṃ suvibhattaṃ
dhammamimaṃ saraṇatthamupehi
|53.654| yattha ca dinnamahapphalamāhu
catūsu sucīsu purisayugesu
aṭṭha ca puggaladhammaddasā te
saṅghamimaṃ saraṇatthamupehīti 1-.
|53.655| Na tathā tapati nabhasmiṃ suriyo
cando na bhāsati na phusso
yathā tulamidaṃ mahappabhāsaṃ
@Footnote: 1 Ma. Yu. saraṇatthamupehi.
Ko nu tvaṃ tidivāmahimupāgami
|53.656| chindati ca raṃsi pabhākarassa
sādhikavīsati yojanāni ābhā
rattimpi ca yathā divaṃ karoti
parisuddhaṃ vimalaṃ subhaṃ vimānaṃ
|53.657| bahūpadumavicitrapuṇḍarīkaṃ
vokiṇṇaṃ kusumehi nekavicittaṃ 1-
arajavirajahemajālacchannaṃ
ākāse tapati yathāpi suriyo
|53.658| rattakambalapītavāsasāhi 2-
agalūpiyaṅgukacandanussadāhi
kañcanatanusannibhattacāhi
paripūraṅgagaṇaṃva tārakāhi
|53.659| naranāriyo bahukettha nekavaṇṇā
kusumavibhūsitābharaṇettha sumanā
anilapamuñcitā pavanti surabhi 3-
tapanīyacittattā suvaṇṇachadanā
|53.660| kissa kammassa 4- ayaṃ vipāko
kenāsi kammaphalenidhūpapanno
@Footnote: 1 Ma. nekacittaṃ . 2 Ma. Yu. rattambarapita ... . 3 Ma. surabhiṃ.
@4 Ma. saṃyamassa.
Yathā ca te adhigatamidaṃ vimānaṃ
tadanurūpaṃ avacāsi iṅgha puṭṭhoti.
|53.661| Sayamidha pathe samecca māṇavena
satthānusāsi anukampamāno
tava ratanavarassa dhammaṃ sutvā
karissāmīti ca iti bravittha chatto
|53.662| jinapavaraṃ upemi saraṇaṃ
dhammañcāpi tatheva bhikkhusaṅghaṃ
noti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tathevakāsiṃ
|53.663| mā ca pāṇavadhaṃ vividhamācarassu asuciṃ
na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā
noti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tathevakāsiṃ
|53.664| mā ca parajanassa rakkhitāyo 1- [2]-
parabhariyāyo agamā anariyametaṃ
noti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tathevakāsiṃ
|53.665| mā ca vitathaṃ aññathā abhaṇi
@Footnote: 1 Ma. rakkhitampi. Yu. rakkhitamhi . 2 Po. Yu. ādātabbamamaññittho adinnaṃ
@noti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tathevakāsiṃ mā ca parajanassa rakkhitāyo.
Na hi musāvādaṃ avaṇṇayiṃsu sappaññā
noti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tathevakāsiṃ
|53.666| yena ca purisassa apeti saññā
taṃ majjaṃ parivajjayassu sabbaṃ
noti paṭhamaṃ avocāhaṃ bhante
pacchā te vacanaṃ tathevakāsiṃ
|53.667| svāhaṃ idha pañcasikkhā karitvā
paṭipajjitvā tathāgatassa dhamme
dvepathamagamāsiṃ coramajjhe
te maṃ tattha vadhiṃsu bhogahetu
|53.668| ettakamidaṃ anussarāmi kusalaṃ
tato paraṃ na me vijjati aññaṃ
tena sucaritena kammunāhaṃ
upapanno tidivesu kāmakāmī
|53.669| passa khaṇamuhuttasaññamassa
anudhammapaṭipattiyā vipākaṃ
jalamiva yasasā pekkhamānā
bahukā maṃ pihayanti hīnadhammā 1-
|53.670| passa katipayāya desanāya
@Footnote: 1 hīnakāmātipi dissati.
Sugatiñcamhi gato sukhañca patto
ye ca te sattañca suṇanti dhammaṃ
maññe te amataṃ phusanti khemaṃ
|53.671| appakampi kataṃ mahāvipākaṃ
vipulaṃ hoti tathāgatassa dhamme
passa katapuññatāya chatto
obhāseti paṭhaviṃ yathāpi suriyo
|53.672| kimidaṃ kusalaṃ kimācarema
icceke hi samecca mantayanti
te mayaṃ punadeva laddhā mānussattaṃ
paṭipannā vicāremu 1- sīlavanto
|53.673| bahukāro anukampako ca me satthā
iti me sati agamā divādivassa
svāhaṃ upagatomhi saccanāmaṃ
anukampassu punapi suṇomi 2- dhammaṃ
|53.674| yedha pajahanti kāmarāgaṃ
bhavarāgānussayañca pahāya mohaṃ
na ca te upenti 3- gabbhaseyyaṃ
parinibbānagatā hi sītibhūtāti.
Chattamāṇavakavimānaṃ tatiyaṃ.
@Footnote: 1 viharemu itipi dissati . 2 Sī. suṇoma. Ma. suṇemu . 3 Po. Yu. punamupenti.
[54] |54.675| 4 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā 1- ruciratthatā 2- subhā
|54.676| tatthacchasi pivasi khādasi ca
dibbā ca vīṇā pavadanti vaggū
dibbā rasā kāmaguṇettha pañca
nāriyo ca naccanti suvaṇṇachannā
|54.677| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|54.678| pucchāmi taṃ deva mahānubhāva
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|54.679| So devaputto attamano moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
|54.680| satisamuppādakaro dvāre kakkaṭako ṭhito
niṭṭhito jātarūpassa sobhati dasapādako
|54.681| tena metādiso vaṇṇo tena me idhamijjhati
@Footnote: 1 yu veḷuriyatthambā . 2 Po. Yu. rucikatthatā. Ma. rucakatthatā.
Uppajjanti ca me bhogā ye keci manaso piyā
|54.682| tenamhi evañjalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatīti.
Kakkaṭarasadāyakavimānaṃ catutthaṃ
itaraṃ 1- pañcavimānaṃ yathā kakkaṭavimānaṃ tathā vitthāretabbaṃ.
[55] |55.683| 5 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|55.684| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|55.685| dibbaṃ mama vassasahassamāyu
vācābhigītaṃ manasā pavattitaṃ
ettāvatā ṭhassati puññakammo
dibbehi kāmehi samaṅgibhūto
|55.686| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti. (1)
Dvārapālakavimānaṃ pañcamaṃ.
[56] |56.687| 6 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
@Footnote: 1 Ma. anantaraṃ.
... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|56.688| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|56.689| karaṇīyāni puññāni paṇḍitena vijānatā
samaggatesu buddhesu yattha dinnaṃ mahapphalaṃ
|56.690| atthāya vata me buddho araññā gāmamāgato
tattha cittaṃ pasādetvā tāvatiṃsūpago ahaṃ
|56.691| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti. (2)
Karaṇīyavimānaṃ chaṭṭhaṃ.
[57] |57.692| 7 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|57.693| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|57.694| karaṇīyāni puññāni paṇḍitena vijānatā
samaggatesu bhikkhūsu yattha dinnaṃ mahapphalaṃ
|57.695| atthāya vata me bhikkhū araññā gāmamāgatā
Tattha cittaṃ pasādetvā tāvatiṃsūpago ahaṃ
|57.696| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti. (3)
Dutiyakaraṇīyavimānaṃ sattamaṃ.
[58] |58.697| 8 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|58.698| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|58.699| yaṃ dadāti na taṃ hoti
yañceva dajjā tañceva seyyo
sūci dinnā sūcimeva seyyo
|58.700| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti. (4)
Sūcivimānaṃ aṭṭhamaṃ.
[59] |59.701| 9 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|59.702| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|59.703| ahaṃ manussesu manussabhūto
purimāya jātiyā manussaloke
|59.704| addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ
tassa adāsihaṃ sūciṃ pasanno sakehi pāṇihi
|59.705| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti. (5)
Dutiyasūcivimānaṃ navamaṃ.
[60] |60.706| 10 Susukkakhandhaṃ abhiruyha nāgaṃ
akācinaṃ dantibaliṃ mahājavaṃ
āruyha gajaṃ pavaraṃ sukappitaṃ
idhāgamā vehāsayamantalikkhe
|60.707| nāgassa dantesu duvesu nimmitā
acchodakā paduminiyo suphullā
padumesu ca turiyagaṇā pavajjare
imā ca naccanti manoharāyo
|60.708| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
Vaṇṇo ca te sabbadisā pabhāsatīti.
|60.709| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|60.710| aṭṭheva muṭṭhipupphāni 1- kassapassa bhagavato 2-
thūpasmiṃ abhiropayiṃ 3- pasanno sakehi pāṇihi
|60.711| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Nāgavimānaṃ dasamaṃ.
[61] |61.712| 11 Mahantaṃ nāgaṃ abhiruyha sabbasetaṃ gajuttamaṃ
vanā vanaṃ anupariyāsi nārīgaṇapurakkhito
obhāsento disā sabbā osadhī viya tārakā
|61.713| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|61.714| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|61.715| ahaṃ manussesu manussabhūto
upāsako cakkhumato ahosiṃ
pāṇātipātā virato ahosiṃ
loke adinnaṃ parivajjayissaṃ
@Footnote: 1 Ma. Yu. muttapupphāni . 2 Ma. Yu. mahesino . 3 Ma. Yu. abhiropesiṃ.
|61.716| Amajjapo no ca musā abhāṇiṃ
sakena dārena ca tuṭṭho ahosiṃ
annañca pānañca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ
|61.717| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Dutiyanāgavimānaṃ ekādasamaṃ.
[62] |62.718| 12 Ko nu dibbena yānena sabbasetena hatthinā
turiyatāḷitanigghoso antalikkhe mahiyyati
|62.719| devatā nusi gandhabbo ādū sakko purindado
ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayanti.
|62.720| Namhi devo na gandhabbo nāpi sakko purindado
sudhammā nāma ye devā tesaṃ aññataro ahanti.
|62.721| Pucchāma deva sudhamma puthuṃ katvāna añjaliṃ
kiṃ katvā mānuse kammaṃ sudhammaṃ upapajjasīti.
|62.722| Ucchāgāraṃ tiṇāgāraṃ vatthāgārañca yo dade
tiṇṇamaññataraṃ datvā sudhammaṃ upapajjatīti.
Tatiyanāgavimānaṃ dvādasamaṃ.
[63] |63.723| 13 Daḷhadhammanisārassa dhanuṃ olubbha tiṭṭhasi
khattiyo nusi rājañño ādū luddho vanācaroti.
|63.724| Assakādhipatissāhaṃ bhante putto vanecaro
nāmaṃ me bhikkhu te brūmi sujāto iti maṃ vidū
|63.725| mige gavesamānohaṃ ogāhanto brahāvanaṃ
migaṃ gantveva nādakkhiṃ tañca disvā ahaṃ ṭhito (iti).
|63.726| Svāgatante mahāpuñña atho te adūrāgataṃ
ito udakamādāya pāde pakkhālayassu te
|63.727| idaṃpi pāniyaṃ sītaṃ ābhataṃ girigabbharā
rājaputta tato pitvā santhatasmiṃ upāvisāti.
|63.728| Kalyāṇī vata te vācā savanīyā mahāmuni
nelā 1- atthavatī vaggū mantā atthañca bhāsasi
|63.729| kā te rati vane viharato
isinisabha vadehi puṭṭho
tava vacanapathaṃ nisāmayitvā
atthadhammapadaṃ samācaremaseti.
|63.730| Ahiṃsā sabbapāṇinaṃ kumāramhākaṃ 2- ruccati
theyyā ca aticārā ca majjapānā ca ārati
|63.731| arati samacariyā ca bāhusaccaṃ kataññutā
diṭṭheva dhamme pasaṃsā 3- dhammā ete pasaṃsiyāti
|63.732| santike maraṇaṃ tuyhaṃ oraṃ māsehi pañcahi
@Footnote: 1 Yu. neḷā . 2 Ma. kumāramhāka . 3 Ma. pāsaṃsā.
Rājaputta vijānāhi attānaṃ parimocayāti.
|63.733| Katamaṃ svāhaṃ janapadaṃ gantvā kiṃ kammaṃ kiñci porisaṃ
kāya vā pana vijjāya bhaveyyaṃ ajarāmaroti.
|63.734| Na vijjate so padeso 1- kammaṃ vijjā ca porisaṃ
yattha gantvā bhave macco rājaputtājarāmaro
|63.735| mahaddhanā mahābhogā raṭṭhavantopi khattiyā
pahūtadhanadhaññāse na tepi ajarāmarā
|63.736| yadi te sutā andhakaveṇḍaputtā 2-
sūrā vīrā vikkantappahārino
tepi āyukkhayaṃ pattā
viddhastā sassatīsamā
|63.737| khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā
ete caññe ca jātiyā tepi na ajarāmarā
|63.738| ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ
ete caññe ca vijjāya tepi na ajarāmarā
|63.739| isayo cāpi ye santā saññatattā tapassino
sarīraṃ tepi kālena vijahanti tapassino
|63.740| bhāvitattāpi arahanto katakiccā anāsavā
nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā (iti).
|63.741| Subhāsitā atthavatī gāthāyo te mahāmuni
@Footnote: 1 Yu. na. vijjate hi deso . 2 Sī. andhakaveṇhuputtā. Ma. andhakaveṇḍuputtā.
Nijjhattomhi subhaṭṭhena tvañca me saraṇaṃ bhavāti.
|63.742| Mā maṃ tvaṃ saraṇaṃ gaccha tameva saraṇaṃ vaja
sakyaputtaṃ mahāvīraṃ yamahaṃ saraṇaṃ gatoti.
|63.743| Katarasmiṃ so janapade satthā tumhāka mārisa
ahampi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalanti.
|63.744| Puratthimasmiṃ janapade okkākakulasambhavo
satthāpi purisājañño so ca kho parinibbutoti.
|63.745| Sace hi buddho tiṭṭheyya satthā tumhāka mārisa
yojanāni sahassāni gacche 1- payirupāsituṃ
|63.746| yato ca kho parinibbuto satthā tumhāka mārisa
parinibbutaṃ mahāvīraṃ gacchāmi saraṇaṃ ahaṃ
|63.747| upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ
saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ
|63.748| pāṇātipātā viramāmi khippaṃ
loke adinnaṃ parivajjayāmi
amajjapo no ca musā bhaṇāmi
sakena dārena ca homi tuṭṭhoti.
|63.749| Sahassaraṃsīva yathā mahappabho
disaṃ yathā bhāti nabhe anukkamaṃ
tathappakāro 2- tavāyaṃ 3- mahāratho
@Footnote: 1 Ma. Yu. gaccheyyaṃ . 2 Ma. tathāpakāro . 3 Sī. Yu. tavayaṃ.
Samantato yojanasataṃ āyato 1-
|63.750| suvaṇṇapaṭṭehi samantamonaṭo 2-
urassa muttāhi maṇīhi cittito
lekhā suvaṇṇassa ca rūpiyassa ca
sobhanti veḷuriyamayā sunimmitā
|63.751| sīsañcidaṃ veḷuriyassa nimmitaṃ
yugañcidaṃ lohitakāya cittitaṃ
yuttā suvaṇṇassa ca rūpiyassa ca
sobhanti assāpi cime manojavā
|63.752| so tiṭṭhasi hemarathe adhiṭṭhito
devānamindova sahassavāhano
pucchāmi tāhaṃ yasavantakovidaṃ
kathaṃ tayā laddho ayaṃ uḷāroti.
|63.753| Sujāto nāmahaṃ bhante rājaputto pure ahuṃ
tañca 3- maṃ anukampāya saññamasmiṃ nivesayi
|63.754| khīṇāyukañca maṃ ñatvā sarīraṃ pādāsi satthuno (iti).
Imaṃ sujāta pūjehi tante atthāya hohīti
|63.755| tāhaṃ gandhehi mālehi pūjayitvā samuyyuko 4-
pahāya mānusaṃ dehaṃ upapannomhi nandane
@Footnote: 1 Ma. yojanasattamāyato . 2 Ma. samantamotthato . 3 Ma. tvañca . 4 Ma. Yu. samuyyuto.
|63.756| Nandane pavare 1- ramme nānādijagaṇāyute
ramāmi naccagītehi accharāhi purakkhitoti.
Cūḷarathavimānaṃ terasamaṃ.
[64] |64.757| 14 Sahassayuttaṃ hayavāhanaṃ subhaṃ
āruyhimaṃ sandananekacittaṃ
uyyānabhūmiṃ abhito anukkamaṃ
purindado bhūtapatīva vāsavo
|64.758| sovaṇṇamayā te rathakubbarā ubho
phalehi aṃsehi atīva saṅgatā
sujātagumbā naravīraniṭṭhitā
virocati paṇṇaraseva cando
|64.759| suvaṇṇajālāvitato 2- ratho ayaṃ
bahūhi nānāratanehi cittito
sunandighoso ca subhassaro ca
virocati cāmarahatthabāhuhi
|64.760| imā ca nābhyo manasāhi 3- nimmitā
rathassa pādantaramajjhabhūsitā
imā ca nābhyo satarājicittitā
sateritā 4- vijjurivappabhāsare
@Footnote: 1 Ma. nandane ca vane. Yu. pavane . 2 suvaṇṇajālāvatatotipi dissati.
@3 Ma. Yu. manasābhinimmitā . 4 Ma. sateratā.
|64.761| Anekacittāvitato 1- ratho ayaṃ
puthū ca nemī ca sahassaraṃsiyo 2-
tesaṃ saro suyyati vaggurūpo
pañcaṅgikaṃ turiyamivappavāditaṃ
|64.762| sirasmiṃ cittaṃ maṇisandakappitaṃ 3-
sadā visuddhaṃ ruciraṃ pabhassaraṃ
suvaṇṇarājīhi atīva saṅgataṃ
veḷuriyarājīhi atīva sobhati
|64.763| ime ca vāḷī maṇisandakappitā 3-
ārohakambū sujavā brahmūpamā
brahā mahantā balino mahājavā
mano tavaññāya tatheva siṃsare
|64.764| ime ca sabbe sahitā catukkamā
mano tavaññāya tatheva siṃsare
samaṃ vahanti mudukā anuddhatā
āmodamānā turagānamuttamā
|64.765| dhunanti vagganti pavattanti ambare
abbhuddhunantā sukate pilandhane
tesaṃ saro suyyati vaggurūpo
@Footnote: 1 anekacittāvatatotipi dissati . 2 Ma. sahassaraṃsiko.
@3 ...canda... itipi dissati.
Pañcaṅgikaṃ turiyamivappavāditaṃ
|64.766| rathassa ghoso apilandhanāni 1-
khurassa nādi abhihiṃsanāya ca
ghoso suvaggū samitassa suyyati
gandhabbaturiyāni vicitrasavane
|64.767| rathe ṭhitā tā migamandalocanā
āḷārapamhā hasitā piyaṃvadā
veḷuriyajālā vinatā 2- tanucchavā
sadeva gandhabbasuraggapūjitā
|64.768| rattā rattambarapītavāsasā
visālanettā abhirattalocanā
kulesu jātā sutanū suvimhitā 3-
rathe ṭhitā pañjalikā upaṭṭhitā
|64.769| tā kambukāyuradharā suvāsasā
sumajjhimā ūruthanopapannā
vaṭṭaṅguliyo sumukhā sudassanā
rathe ṭhitā pañjalikā upaṭṭhitā
|64.770| aññāsu veṇīsu sumissakesiyo 4-
samaṃ vibhattāhi pabhassarāhi ca
@Footnote: 1 apilandhanānañca itipi dissati . 2 veḷuriyajālāvitatātipi dissati.
@3 sucimhitātipi dissati . 4 aññā suveṇī sus missakesiyotipi dissati.
Anupubbatā tā tava mānase ratā
rathe ṭhitā pañjalikā upaṭṭhitā
|64.771| āveḷiniyo padumuppalacchadā
alaṅkatā candanasāravositā 1-
anupubbatā tā tava mānase ratā
rathe ṭhitā pañjalikā upaṭṭhitā
|64.772| tā māliniyo padumuppalacchadā
alaṅkatā candanasāravositā
anupubbatā tā tava mānase ratā
rathe ṭhitā pañjalikā upaṭṭhitā
|64.773| kaṇṭhesu te 2- yāni pilandhanāni ca
hatthesu pādesu tatheva sīse
obhāsayanti dasa sabbato 3- disā
abbhuddayaṃ sāradikova bhāṇumā
|64.774| vātassa vegena ca sampakampitā
bhujesu mālā apilandhanāni ca
muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ
sabbehi viññūhi susattarūpaṃ 4-
|64.775| uyyānabhumyā ca duvaṭṭhito 5- ṭhitā
@Footnote: 1 ma ... vāsitā . 2 Yu. tava . 3 Ma. sabbaso.
@4 Po. sutaggarūpaṃ. Ma. sutabbarūpaṃ . 5 Ma. duvaddhato . Yu. duhaṭṭhato.
Rathā ca nāgā turiyāni vāsaro 1-
tameva devinda pamodayanti
vīṇā yathā pokkharapattabāhuhi
|64.776| imāsu vīṇāsu bahūsu vaggūsu
manuññarūpāsu hadayeritampi taṃ
pavajjamānāsu atīva accharā
bhamanti kaññā padumesu sikkhitā
|64.777| yathā ca gītāni ca vāditāni ca
naccāni cimāni samenti ekato
athettha naccanti athettha accharā
obhāsayanti ubhato va rattiyā
|64.778| so modasi turiyagaṇappabodhano
mahīyamāno vajirāvudhoriva
imāsu vīṇāsu bahūsu vaggūsu
manuññarūpāsu hadayeritampi taṃ
|64.779| kiṃ tvaṃ pure kammamakāsi attanā
manussabhūto purimāya jātiyā
uposathaṃ kiṃ va tuvaṃ upāvisi
kiṃ dhammacariyaṃ vatamābhirocasi
|64.780| nayidaṃ appassa katassa kammuno
pubbe suciṇṇassa uposathassa vā
@Footnote: 1 ca sarotipi dissati.
Iddhānubhāvo vipulo ayaṃ tava
yaṃ devasaṅghaṃ abhirocase bhusaṃ
|64.781| dānassa te idaṃ phalaṃ atho sīlassa vā pana
atho añjalikammassa tamme akkhāhi pucchito (iti).
|64.782| So devaputto attamano moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
|64.783| jitindriyaṃ buddhamanomanikkamaṃ
naruttamaṃ kassapamaggapuggalaṃ
apāpurantaṃ amatassa dvāraṃ
devātidevaṃ satapuññalakkhaṇaṃ
|64.784| tamaddasaṃ kuñjaramoghatiṇṇaṃ
suvaṇṇasiṅginadabimbasādisaṃ
disvāna taṃ khippamahuṃ sucimano
tameva disvāna subhāsitaddhajaṃ
|64.785| tamannapānaṃ atha vāpi cīvaraṃ
suciṃ paṇītaṃ rasasā upetaṃ
pupphābhikiṇṇamhi sake nivāsane
patiṭṭhapesiṃ sa asaṅgamānaso
|64.786| tamannapānena ca cīvarena ca
khajjena bhojjena ca sāyanena ca
Santappayitvā dipadānamuttamaṃ
so saggaso devapure ramāmahaṃ
|64.787| etenupāyena imaṃ niraggalaṃ
yaññaṃ yajitvā tividhaṃ visuddhaṃ
pahāyahaṃ mānussakaṃ samussayaṃ
indasamo devapure ramāmahaṃ
|64.788| āyuñca vaṇṇañca sukhaṃ balañca
paṇītarūpaṃ abhikaṅkhatā muni
annañca pānañca bahuṃ susaṅkhataṃ
patiṭṭhapetabbamasaṅgamānaso
|64.789| imasmiṃ loke parasmiṃ vā pana
buddhena seṭṭho ca samo na vijjati
āhuneyyānaṃ paramāhutaṃ 1- gato
puññatthikānaṃ vipulapphalesinanti.
Mahārathavimānaṃ cuddasamaṃ.
Uddānaṃ
maṇḍūko revatī chatto kakkaṭako 2- dvārapālako
dve karaṇīyā dve sūcī tayo nāgā ca dve rathā
purisānaṃ pañcamo vaggoti paṭhamo vaggo 3- pavuccatīti.
Bhāṇavāraṃ tatiyaṃ.
@Footnote: 1 Ma. Yu. paramāhtiṃ. 2 Ma. Yu. kakkaṭo. 3 Yu. paṭhamo vaggoti ime pāṭhā natthi.
Chaṭṭho pāyāsikavaggo
[65] |65.790| 1 Yathā vanaṃ cittalataṃ pabhāsati
uyyānaseṭṭhaṃ tidasānamuttamaṃ
tathūpamaṃ tuyhamidaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe
|65.791| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|65.792| So devaputto attamano moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
|65.793| ahañca bhariyā ca manussaloke
opānabhūtā gharamāvasimhā
annañca pānañca pasannacittā
sakkacca dānaṃ vipulaṃ adamha
|65.794| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Agāriyavimānaṃ paṭhamaṃ.
[66] |66.795| 2 Yathā vanaṃ cittalataṃ pabhāsati
uyyānaseṭṭhaṃ tidasānamuttamaṃ
Tathūpamaṃ tuyhamidaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe
|66.796| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|66.797| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|66.798| ahañca bhariyā ca manussaloke
opānabhūtā gharamāvasimhā
annañca pānañca pasannacittā
sakkacca dānaṃ vipulaṃ adamha
|66.799| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Agāriyavimānaṃ dutiyaṃ.
[67] |67.800| 3 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa 1- yojanāni
kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā ruciratthatā 2- subhā
|67.801| tatthacchasi pivasi khādasi ca
@Footnote: 1 Po. Ma. Yu. soḷasa . 2 Ma. rucakatthatā.
Dibbā ca vīṇā pavadanti vaggū 1-
aṭṭhaṭṭhakā sikkhitā sādhurūpā
dibbā ca kaññā tidasacarā 2- uḷārā
naccanti gāyanti pamodayanti
|67.802| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|67.803| So devaputto attamano moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
|67.804| phaladāyī phalaṃ vipulaṃ labhati
dadamujugatesu pasannamānaso
so hi modati saggappatto tidive
anubhoti ca puññaphalaṃ vipulaṃ
|67.805| tathevāhaṃ 3- mahāmuni adāsiṃ caturo phale
|67.806| tasmā hi phalaṃ alameva dātuṃ
niccaṃ manussena sukhatthikena
dibbāni vā patthayatā sukhāni
manussasobhāgyatamicchitā 4- vāti.
@Footnote: 1 Ma. vagguṃ . 2 Yu. tidasā varā . 3 Ma. tavevāhaṃ.
@4 Ma. Yu. manussasobhāguyatamicchatā.
|67.807| Tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Phaladāyakavimānaṃ tatiyaṃ.
[68] |68.808| 4 Cando yathā viggatavalāhake nabhe
obhāsayaṃ tiṭṭhati antalikkhe
tathūpamaṃ tuyhamidaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe
|68.809| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|68.810| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|68.811| ahañca bhariyā ca manussaloke
upassayaṃ arahato adamha
annañca pānañca pasannacittā
sakkacca dānaṃ vipulaṃ adamha
|68.812| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Upassayadāyakavimānaṃ catutthaṃ.
[69] |69.813| 5 Suriyo yathā viggatavalāhake nabhe
... Pe ...
(yathā heṭṭhāvimānaṃ tathā vitthāretabbaṃ)
vaṇṇo ca me sabbadisā pabhāsatīti.
Dutiyaupassayadāyakavimānaṃ pañcamaṃ.
[70] |70.814| 6 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
kūṭāgārā sattasatā 1- uḷārā
veḷuriyatthambhā ruciratthatā subhā
|70.815| deviddhipattosi mahānubhāvo
... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|70.816| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|70.817| ahaṃ manussesu manussabhūto
disvāna bhikkhuṃ tasitaṃ kilantaṃ
ekāhaṃ bhikkhaṃ paṭipādayissaṃ
samaṅgibhattena tadā akāsiṃ 2-
@Footnote: 1 Yu. sattarasā . 2 Yu. adāsiṃ.
|70.818| Tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Bhikkhādāyakavimānaṃ chaṭṭhaṃ.
[71] |71.819| 7 Uccamidaṃ maṇithūṇaṃ vimānaṃ
... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|71.820| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|71.821| ahaṃ manussesu manussabhūto
ahosiṃ yavapālako
addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ
|71.822| tassa adāsahaṃ 1- bhāgaṃ 2- pasanno sakehi pāṇihi
kummāsapiṇḍaṃ datvāna modāmi nandane vane
|71.823| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Yavapālakavimānaṃ sattamaṃ.
[72] |72.824| 8 Alaṅkato mālyadharo suvattho
sukuṇḍalī kappitakesamassu
āmuttahatthābharaṇo yasassī
@Footnote: 1 Po. Yu. adāsiṃ . 2 Po. Yu. kummāsaṃ.
Dibbe vimānamhi yathāpi candimā
|72.825| dibbā ca vīṇā pavadanti vaggū
aṭṭhaṭṭhakā sikkhitā sādhurūpā
dibbā ca kaññā tidasacarā uḷārā
naccanti gāyanti pamodayanti
|72.826| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|72.827| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|72.828| ahaṃ manussesu manussabhūto
disvāna samaṇe sīlavante
sampannavijjācaraṇe yasassī
bahussute taṇhakkhayūpapanne
annañca pānañca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ
|72.829| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Kuṇḍalīvimānaṃ aṭṭhamaṃ.
[73] |73.830| 9 Alaṅkato mālyadharo suvattho
sukuṇḍalī kappitakesamassu
āmuttahatthābharaṇo yasassī
dibbe vimānamhi yathāpi candimā
|73.831| dibbā ca vīṇā pavadanti vaggū
aṭṭhaṭṭhakā sikkhitā sādhurūpā
dibbā ca kaññā tidasacarā uḷārā
naccanti gāyanti pamodayanti
|73.832| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|73.833| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|73.834| ahaṃ manussesu manussabhūto
disvāna samaṇe sādhurūpe 1-
sampannavijjācaraṇe yasassī
bahussute sīlavante 2- pasanne
annañca pānañca pasannacitto
@Footnote: 1 Yu. sāravante . 2 Yu. taṇhakkhayūpapanne.
Sakkacca dānaṃ vipulaṃ adāsiṃ
|73.835| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Dutiyakuṇḍalīvimānaṃ navamaṃ.
[74] |74.836| 10 Yā devarājassa sabhā sudhammā
yatthacchasi 1- devasaṅgho samaggo
tathūpamaṃ tuyhamidaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe
|74.837| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|74.838| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|74.839| ahaṃ manussesu manussabhūto
rañño pāyāsissa ahosi māṇavo
laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ
piyā ca me sīlavanto ahesuṃ
annañca pānañca pasannacitto
@Footnote: 1 Po. Yu. yatthacchati.
Sakkacca dānaṃ vipulaṃ adāsiṃ
|74.840| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Uttaravimānaṃ dasamaṃ.
Uddānaṃ
dve agārino phaladāyī dve upassayadāyī
bhikkhāya dāyī yavapālako ceva dve kuṇḍalino pāyāsīti.
Vaggo chaṭṭho.
---------------
Sattamo sunikkhittavaggo
[75] |75.841| 1 Yathā vanaṃ cittalataṃ pabhāsati
uyyānaseṭṭhaṃ tidasānamuttamaṃ
tathūpamaṃ tuyhamidaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe
|75.842| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|75.843| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|75.844| ahaṃ manussesu manussabhūto
daliddo atāṇo kapaṇo kammakaro ahosiṃ
jiṇṇe ca mātāpitaro abhariṃ
piyā ca me sīlavanto ahesuṃ
annañca pānañca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ
|75.845| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Cittalatāvimānaṃ paṭhamaṃ.
[76] |76.846| 2 Yathā vanaṃ 1- cittalataṃ pabhāsati
uyyānaseṭṭhaṃ tidasānamuttamaṃ
tathūpamaṃ tuyhamidaṃ vimānaṃ
obhāsayaṃ tiṭṭhati antalikkhe
|76.847| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|76.848| So devaputto attamano moggallānena pucchito
@Footnote: 1 Yu. nandanaṃ.
... Pe ... yassa kammassidaṃ phalaṃ
|76.849| ahaṃ manussesu manussabhūto
daliddo atāṇo kapaṇo kammakaro ahosiṃ
jiṇṇe ca mātāpitaro abhariṃ
piyā ca me sīlavanto ahesuṃ
annañca pānañca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ
|76.850| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Nandanavimānaṃ dutiyaṃ.
[77] |77.851| 3 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
kūṭāgārā sattasatā urāḷā
veḷuriyatthambhā ruciratthatā subhā
|77.852| tatthacchasi pivasi khādasi ca
dibbā ca vīṇā pavadanti vaggū
dibbā rasā kāmaguṇettha pañca
nāriyo ca naccanti suvaṇṇachannā
|77.853| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|77.854| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|77.855| ahaṃ manussesu manussabhūto
vivane pathe caṅkamaṃ akāsiṃ
ārāmarukkhāni ca ropayissaṃ
piyā ca me sīlavanto ahesuṃ
annañca pānañca pasannacitto
sakkacca dānaṃ vipulaṃ adāsiṃ
|77.856| tena metādiso vaṇṇo ... Pe ...
Vaṇṇo ca me sabbadisā pabhāsatīti.
Maṇithūṇavimānaṃ tatiyaṃ.
[78] |78.857| 4 Sovaṇṇamaye pabbatasmiṃ vimānaṃ sabbato pabhaṃ
hemajālapaṭicchannaṃ kiṃkaṇikajālakappitaṃ
|78.858| aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā
ekamekāya aṃsiyā ratanā satta nimmitā
|78.859| veḷuriyasuvaṇṇassa phalikārūpiyassa ca
masāragallamuttāhi lohitaṅgamaṇīhi ca
|78.860| citrā manoramā bhūmi na tatthuddhaṃsate rajo
gopāṇase 1- gaṇāpītā kūṭaṃ dhārenti nimmitā
|78.861| sopāṇāni ca cattāri nimmitā caturo disā
@Footnote: 1 Po. Ma. Yu. gopāṇasī.
Nānāratanagabbhehi ādiccova virocati
|78.862| vedikā 1- catasso tattha vibhattā bhāgaso mitā
daddallamānā ābhenti 2- samantā caturo disā
|78.863| tasmiṃ vimāne pavare devaputtā mahappabhā
atirocasi vaṇṇena udayantova bhāṇumā
|78.864| dānassa te idaṃ phalaṃ atho sīlassa vā pana
atho añjalikammassa taṃ me akkhāhi pucchitoti.
|78.865| So devaputto attamano moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
|78.866| ahaṃ andhakavindasmiṃ buddhassādiccabandhuno
vihāraṃ satthuno 3- kāresiṃ pasanno sakehi pāṇihi
|78.867| tattha gandhañca mālañca paccayañca vilepanaṃ
vihāraṃ satthunodāsiṃ 4- vippasannena cetasā
tena mayhaṃ idaṃ laddhaṃ vasaṃ vattemi nandane
|78.868| nandane pavare ramme nānādijagaṇāyute
ramāmi naccagītehi accharāhi purakkhitoti.
Suvaṇṇavimānaṃ catutthaṃ.
[79] |79.869| 5 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
@Footnote: 1 Po. Ma. vediyā . 2 Ma. Yu. ābhanti . 3 Yu. satthu . 4 Yu. satthu pādāsiṃ.
Kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā ruciratthatā subhā
|79.870| tatthacchasi pivasi khādasi ca
dibbā ca vīṇā pavadanti vaggū
dibbā rasā kāmaguṇettha pañca
nāriyo ca naccanti suvaṇṇachannā
|79.871| kena tetādiso vaṇṇo ... Pe ...
Vaṇṇo ca te sabbadisā pabhāsatīti.
|79.872| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|79.873| gimhānaṃ pacchime māse patāpante divaṅkare
paresaṃ bhatako poso ambārāmaṃ asiñcahaṃ
|79.874| atha tenāgamā bhikkhu sārīputtoti vissuto
kilantarūpo kāyena akilantopi cetasā
|79.875| tañca disvāna āyantaṃ avoca ambasiñcako
sādhu taṃ bhante nhāpeyyaṃ yaṃ mamassa sukhāvahaṃ
|79.876| tassa me anukampāya nikkhipi pattacīvaraṃ
nisīdi rukkhamūlasmiṃ chāyāya ekacīvaro
|79.877| tañca acchena vārinā pasannamānaso theraṃ
nhāpayiṃ rukkhamūlasmiṃ chāyāya ekacīvaraṃ
|79.878| Ambo ca sitto samaṇo nahāpito
mayā ca puññaṃ pasutaṃ anappakaṃ
iti so pītiyā kāyaṃ sabbaṃ pharati attano
|79.879| tadeva ettakaṃ kammaṃ akāsiṃ tāya jātiyā
pahāya mānusaṃ dehaṃ upapannomhi nandanaṃ
|79.880| nandane pavare 1- ramme nānādijagaṇāyute
ramāmi naccagītehi accharāhi purakkhitoti.
Ambavimānaṃ pañcamaṃ.
[80] |80.881| 6 Disvāna devaṃ paṭipucchi bhikkhu
ucce vimānamhi ciraṭṭhitike
āmuttahatthābharaṇo yasassī [2]-
dibbe vimānamhi yathāpi candimā
|80.882| dibbā ca vīṇā pavadanti vaggū
aṭṭhaṭṭhakā sikkhitā sādhurūpā
dibbā ca kaññā tidasacarā 3- uḷārā
naccanti gāyanti pamodayanti
|80.883| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
@Footnote: 1 Po. Yu. pavane. Ma. ca vane . 2 Ma. Yu. dibbe vimānamhi yathāpi candimā
@alaṅkato māladhāri suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī.
@3 Po. Yu. tidasavarā.
|80.884| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|80.885| ahaṃ manussesu manussabhūto
saṅgamma rakkhissaṃ paresaṃ dhenuyo
tato ca āgā samaṇo mama 1- santike
gāvo ca māse agamaṃsu khādituṃ
|80.886| dvayajjakiccaṃ ubhayañca kārissaṃ 2-
iccevahaṃ bhante tadā vicintayaṃ 3-
tato ca saññaṃ paṭiladdhayoniso
adāsi 4- bhanteti khipiṃ anantakaṃ
|80.887| so māsakhettaṃ turito avāsariṃ
purāyaṃ bhañjati yassidaṃ dhanaṃ
tato ca kaṇho urago mahāviso
aḍaṃsi pāde turitassa me sato
|80.888| svāhaṃ aṭṭomhi dukkhena pīḷito
bhikkhu ca taṃ muñcitvā 5- anantakaṃ
adāsi 6- kummāsaṃ mamānukampāya
tato cuto kālamakatomhi devatā
@Footnote: 1 Ma. Yu. mamantike . 2 Ma. Yu. kāriyaṃ . 3 Po. Ma. Yu. vicintayiṃ.
@4 Yu. dadāhi. Ma. dadāmi . 5 Yu. sāmaṃ ... bhuñji canantakaṃ.
@Ma. sāmaṃ ... nantakaṃ . 6 Po. Yu. ahosi. Ma. ahāsi.
|80.889| Tadeva kammaṃ kusalaṃ kataṃ mayā
sukhañca kammaṃ anubhomi attanā
tayā hi bhante anukampito bhusaṃ
kataññutāya abhivādayāmi taṃ
|80.890| sadevake loke samārake ca
añño muni natthi tayānukampako
tayā hi bhante anukampito bhusaṃ
kataññutāya abhivādayāmi taṃ
|80.891| imasmiṃ loke parasmiṃ vā pana
añño muni natthi tayānukampako
tayā hi bhante anukampito bhusaṃ
kataññutāya abhivādayāmi tanti.
Gopālavimānaṃ chaṭṭhaṃ.
[81] |81.892| 7 Puṇṇamāye 1- yathā cando nakkhattaparivārito
samantā anupariyāti tārakādhipati sasī
|81.893| tathūpamaṃ idaṃ byamhaṃ dibbaṃ devapuramhi ca
atirocati vaṇṇena udayantova raṃsimā
|81.894| veḷuriyasuvaṇṇassa phalikārūpiyassa ca
masāragallamuttāhi lohitaṅgamaṇīhi ca
|81.895| citrā manoramā bhūmi veḷuriyassa santhatā 2-
@Footnote: 1 Po. puṇṇamāyo. Ma. puṇṇamāse . 2 Po. Yu. santhitā.
Kūṭāgārā subhā rammā pāsādo te sumāpito
|81.896| rammā ca te pokkharaṇī puthulā macchasevitā 1-
acchodakā vippasannā sovaṇṇavālukasanthatā
|81.897| nānāpadumasañchannā puṇḍarīkasamogatā
surabhi sampavāyanti manuññā māluteritā
|81.898| tassā te ubhato passe vanagumbā sumāpitā
upetā puppharukkhehi phalarukkhehi cūbhayaṃ
|81.899| sovaṇṇapāde pallaṅke muduke goṇasanthate
nisinnaṃ devarājaṃva upatiṭṭhanti accharā
|81.900| sabbābharaṇasañchannā nānāmālāvibhūsitā
ramenti taṃ mahiddhikaṃ vasavattīva modasi
|81.901| bherisaṅkhamudiṅgāhi vīṇāhi paṇavehi ca
ramasi ratisampanno naccagītesu vādite
|81.902| dibbā te vividhā rūpā dibbā saddā atho rasā
gandhā ca te adhippetā phoṭṭhabbā ca manoramā
|81.903| tasmiṃ vimāne pavare devaputtā mahappabhā
abhirocasi vaṇṇena udayantova bhāṇumā
|81.904| dānassa te idaṃ phalaṃ atho sīlassa vā pana
atho añjalikammassa taṃ me akkhāhi pucchitoti.
@Footnote: 1 Yu. puthulomanisevitātipi dissati.
|81.905| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|81.906| ahaṃ kapilavatthusmiṃ sākiyānaṃ puruttame
suddhodanassa puttassa kaṇṭhako sahajo ahuṃ
|81.907| yadā so aḍḍharattāyaṃ sambodhāya abhinikkhami
so maṃ mudūhi pāṇīhi jālitambanakhehi ca
|81.908| saṭṭhiṃ ākoṭayitvāna vaha sammātimabravi
ahaṃ lokaṃ tārayissaṃ patto sambodhimuttamaṃ
|81.909| taṃ me giraṃ suṇantassa hāso me vipulo ahu
udaggacitto sumano abhisiṃsiṃ tadā ahaṃ
|81.910| abhirūḷhañca maṃ ñatvā sākyaputtaṃ mahāyasaṃ
udaggacitto mudito vāhissaṃ purisuttamaṃ
|81.911| paresaṃ vijitaṃ gantvā uggatasmiṃ divaṅkare 1-
mamaṃ channañca ohāya anāpekkho apakkami
|81.912| tassa tambanakhe pāde jivhāya parilehisaṃ 2-
gacchantañca mahāvīraṃ rudamāno udikkhissaṃ
|81.913| adassanenahaṃ tassa sākyaputtassa sirīmato
alatthaṃ garukābādhaṃ khippaṃ me maraṇaṃ ahu
|81.914| tasseva ānubhāvena vimānaṃ āvasāmidaṃ 3-
@Footnote: 1 Po. Ma. Yu. divākare . 2 Po. Ma. parilehasiṃ . 3 Po. āvasamihaṃ. Ma. āvasāmahaṃ.
Sabbakāmaguṇūpetaṃ dibbaṃ devapuramhi ca
|81.915| yañca me ahu vāhāso saddaṃ sutvāna bodhiyā
teneva kusalamūlena phusissaṃ āsavakkhayaṃ
|81.916| sace hi bhante gaccheyyāsi satthu buddhassa santike
mamāpi taṃ vacanena sirasā vajjāsi vandanaṃ
|81.917| ahampi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalaṃ
dullabhaṃ dassanaṃ hoti lokanāthāna tādinanti.
|81.918| So ca kataññū katavedī satthāraṃ upasaṅkami
sutvā giraṃ cakkhumato dhammacakkhuṃ visodhayi
|81.919| visodhayitvā diṭṭhigataṃ vicikicchā vatāni ca
vanditvā satthuno pāde tatthevantaradhāyathāti.
Kaṇṭhakavimānaṃ sattamaṃ.
[82] |82.920| 8 Anekavaṇṇaṃ darasokanāsanaṃ
vimānamāruyha anekacittaṃ
parivārito accharānaṃ 1- gaṇena
sunimmito bhūtapatīva modasi
|82.921| samassamo 2- natthi kutopanuttaro
yasena puññena ca iddhiyā ca
sabbe ca devā tidasā gaṇā samecca
@Footnote: 1 Po. Yu. accharāsaṃ . 2 Yu. samāsamo.
Taṃ taṃ namassanti sasiṃva devā
imā ca te accharāyo samantato
naccanti gāyanti pamodayanti
|82.922| deviddhipattosi mahānubhāvo
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|82.923| So devaputto attamano moggallānena pucchito
... Pe ... yassa kammassidaṃ phalaṃ
|82.924| sohaṃpi bhante 1- ahuvāsi pubbe
sumedhanāmassa jinassa sāvako
puthujjano anubodhohamasmi
so sattavassāni pabbajissahaṃ
|82.925| sohaṃ sumedhassa jinassa satthuno
parinibbutassoghotiṇṇassa tādino
ratanuccayaṃ hemajālena channaṃ
vanditvā thūpasmiṃ manaṃ pasādayiṃ
|82.926| na māsi dānaṃ na ca pana matthi dātuṃ
pare ca kho tattha samādapesiṃ
pūjetha naṃ pūjaneyyassa dhātuṃ
@Footnote: 1 Ma. ahaṃ bhadante.
Evaṃ kira saggamito gamissatha
|82.927| tadeva kammaṃ kusalaṃ kataṃ mayā
sukhañca [1]- dibbaṃ anubhomi attanā 2-
modāmahaṃ tidasagaṇassa majjhe
na tassa puññassa khayamhi ajjhagāti.
Anekavaṇṇavimānaṃ aṭṭhamaṃ.
[83] |83.928| 9 Alaṅkato maṭṭhakuṇḍalī
mālādhārī 3- haricandanussado
bāhā paggayha kandasi
vanamajjhe kiṃ dukkhito tuvanti.
|83.929| Sovaṇṇamayo pabhassaro
uppanno rathapañjaro mama
tassa cakkayugaṃ na vindāmi
tena dukkhena jahissāmi 4- jīvitanti.
|83.930| Sovaṇṇamayaṃ maṇimayaṃ
lohitaṅgamayaṃ 5- atha rūpiyamayaṃ
ācikkha me tuvaṃ bhaddamāṇava
cakkayugaṃ paṭilābhayāmi teti.
@Footnote: 1 Po. Yu. kammaṃ . 2 Po. Yu. ayaṃ pāṭho natthi . 3 dhammapadaṭṭhakathāya mālābhārīti
@pāṭho dissati . 4 Ma. jahāmi . 5 Ma. lohitakamayaṃ.
|83.931| So māṇavo tassa pāvadi
candimasuriyā 1- ubhayettha dissare
sovaṇṇamayo ratho mama
tena cakkayugena sobhatīti.
|83.932| Bālo kho tvamasi māṇava
yo [2]- tvaṃ patthayasi apatthiyaṃ
maññāmi tuvaṃ marissasi
na hi tuvaṃ lacchasi candimasuriyeti 3-.
|83.933| Gamanāgamanaṃpi dissati
vaṇṇadhātu ubhayattha vīthiyā
peto pana 4- kālakato na dissati
ko nīdha kandataṃ bālyataroti.
|83.934| Saccaṃ kho vadesi māṇava
ahameva kandataṃ bālyataro
candaṃ viya dārako rudaṃ
petaṃ kālakatābhipatthayanti
|83.935| ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ
vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ
@Footnote: 1 dhammapadaṭṭhakathāya candasūriyā ubhayattha bhātaroti dissati . 2 Yu. khosaddo atthi.
@3 Ma. candasūriye . 4 Ma. panasaddo na dissati.
|83.936| Abbūḷhaṃ 1- vata me sallaṃ sokaṃ hadayanissitaṃ
yo me sokaparetassa puttasokaṃ apānudi
|83.937| svāhaṃ abbūḷhasallosmi sītabhūtosmi 2- nibbuto
na socāmi na rodāmi tava sutvāna māṇavāti
|83.938| devatā nusi gandhabbo ādū sakko purindado
ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayanti.
|83.939| Yañca kandasi yañca rodasi
puttaṃ āḷāhane sayaṃ ḍahitvā
svāhaṃ kusalaṃ karitvāna kammaṃ
tidasānaṃ sahabyataṃ pattoti.
|83.940| Appaṃ vā bahuṃ vā na addasāmi
dānaṃ dadantassa sake agāre
uposathakammaṃ vā tādisaṃ
kena kammena gatosi devalokanti.
|83.941| Ābādhikohaṃ dukkhito gilāno
ātūrarūpomhi saka nivesane
buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ
addakkhiṃ sugataṃ anomapaññaṃ
|83.942| svāhaṃ muditamano pasannacitto
@Footnote: 1 dhammapadaṭṭhakathāya abbuhīti dissati. Ma. abbahī . 2 Yu. sīti ....
Añjaliṃ akariṃ tathāgatassa
tāhaṃ kusalaṃ karitvāna kammaṃ
tidasānaṃ sahabyataṃ pattoti 1-.
|83.943| Acchariyaṃ vata abbhūtaṃ vata
añjalīkammassa ayamīdiso vipāko
ahaṃpi muditamano pasannacitto
ajjeva buddhaṃ saraṇaṃ vajāmīti.
|83.944| Ajjeva buddhaṃ saraṇaṃ vajāhi
dhammañca saṅghañca pasannacitto
tatheva sikkhāya padāni pañca
akhaṇḍaphullāni samādiyassu
|83.945| pāṇātipātā viramassu khippaṃ
loke adinnaṃ parivajjayassu
amajjapo no ca musā bhaṇāhi
sakena dārena na hohi tuṭṭhoti.
|83.946| Atthakāmosi me yakkha hitakāmosi devate
karomi tuyhaṃ vacanaṃ tvamasi ācariyo mama
|83.947| upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ
saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ
|83.948| pāṇātipātā viramāmi khippaṃ
@Footnote: 1 Ma. gatoti.
Loke adinnaṃ parivajjayāmi
amajjapo no ca musā bhaṇāmi
sakena dārena ca homi tuṭṭhoti.
Maṭṭhakuṇḍalivimānaṃ navamaṃ.
[84] |84.949| 10 Suṇotha yakkhassa ca vāṇijāna ca
samāgamo yattha tadā ahosi
yathā kathaṃ itarītarena cāpi
subhāsitaṃ tañca suṇātha sabbe
|84.950| yo so ahu rājā pāyāsi nāma
bhummānaṃ sahabyagato yasassī
so modamāno va sake vimāne
amānuso mānuse ajjhabhāsīti.
|84.951| Saṅke 1- araññe amanussaṭhāne
kantāre appodake appabhakkhe
suduggame vanapathassa 2- majjhe
vaṅkambhayā naṭṭhamanā manussā
|84.952| nayidha phalā mūlamayā ca santi
upādānaṃ natthi kutodha bhikkhā
aññatra paṃsūhi ca vālukāhi ca
@Footnote: 1 Ma. Yu. vaṅke . 2 Ma. Yu. vaṇṇupathassa ....
Tattāhi uṇhāhi ca dāruṇāhi
|84.953| ujjaṅgalaṃ tattamidaṃ 1- kapālaṃ
anāyasaṃ paralokena tulyaṃ
luddānamāvāsamidaṃ purāṇaṃ
bhūmippadeso abhilattarūpo
|84.954| atha tumhe kena nu vaṇṇena
kimāsamānā 2- imaṃ padesaṃ hi
anupaviṭṭhā sahasā samecca
lobhā bhayā atha vā sampamūḷhāti.
|84.955| Magadhesu aṅgesu ca satthavāhā
āropiyamha 3- paṇiyaṃ pahūtaṃ
te yāmase sindhusovīrabhūmiṃ
dhanatthikā udayaṃ patthayānā
|84.956| divā pipāsaṃnadhivāsayantā
yoggānukampañca 4- samekkhamānā
etena vegena āyāma sabbe
rattiṃ maggaṃ paṭipannā vikāle
|84.957| te duppayātā aparaddhamaggā
andhākulā vippanaṭṭhā araññe
@Footnote: 1 Ma. tattamiva . 2 Yu. kāya āsiṃsanāya . 3 Ma. āropayitvā . 4 Ma.
@yoggānukammañca.
Suduggame vanapathassa 1- majjhe
disaṃ na jānāma pamūḷhacittā
|84.958| idañca disvāna adiṭṭhapubbaṃ
vimānaseṭṭhañca tuvañca yakkha
tatuttariṃ jīvitamāsiṃsanā
disvā patītā sumanā udaggāti.
|84.959| Pāraṃ samuddassa imañca vanaṃ 2-
vettaṃ paraṃ 3- sakupathañca maggaṃ
nadiyo pana pabbatānañca duggā
puthu disā gacchatha bhogahetu
|84.960| pakkhandiyāna vijitaṃ paresaṃ
verajjake mānuse pekkhamānā
yaṃ vo sutaṃ atha vāpi diṭṭhaṃ
accherakaṃ taṃ vo suṇoma tātāti.
|84.961| Itopi accherataraṃ kumāra
na no sutaṃ vā atha vāpi diṭṭhaṃ
atītamānussakameva sabbaṃ
disvāna tappāma anomavaṇṇaṃ
|84.962| vehāsayaṃ pokkharañño savanti
@Footnote: 1 Yu. vaṇṇupathassa . 2 Yu. vaṇṇuṃ . 3 Yu. vettācaraṃ.
Pahūtamālyā bahupuṇḍarīkā
dumā ca te niccaphalūpapannā
atīva gandhā surabhī pavāyanti
|84.963| veḷuriyatthambhā satamussitāse
silappavāḷassa ca āyataṃsā
masāragallā sahalohitakā
thambhā ime jotirasāmayāse
|84.964| sahassatthambhaṃ atulānubhāvaṃ
tesuppari sādhumidaṃ vimānaṃ
ratanantaraṃ 1- kañcanavedimissaṃ
tapanīyapaṭṭehi ca sādhu channaṃ
|84.965| jambonaduttamidaṃ sumaṭṭho
pāsādasopāṇaphalūpapanno
daḷho ca vaggū ca susaṅgato ca
atīva nijjhānakhamo manuñño
|84.966| ratanantarasmiṃ 2- bahu annapānaṃ
parivārito accharāsaṅgaṇena
murajaālambaraturiyasaṅghuṭṭho
abhivanditosi thūtivandanāya
@Footnote: 1 Yu. ratanattaraṃ . 2 Yu. ratanattarasmiṃ.
|84.967| So modasi nārigaṇappabodhano
vimānapāsādavare manorame
acintiyo sabbaguṇūpapanno
rājā yathā vessavaṇo nalinyā 1-
|84.968| devo nu āsi uda vāsi yakkho
udāhu devindo manussabhūto
pucchanti taṃ vāṇijasatthavāhā
ācikkha ko nāma tuvaṃsi yakkhoti.
|84.969| Serissako nāma ahamhi yakkho
kantāriyo vanapathamhi 2- gutto
imaṃ padesaṃ abhipālayāmi
vacanakaro vessavaṇassa raññoti.
|84.970| Adhiccaladdhaṃ pariṇāmajante
sayaṃ kataṃ udāhu devehi dinnaṃ
pucchanti taṃ vāṇijasatthavāhā
kathaṃ tayā laddhamidaṃ manuññaṃ
|84.971| nādhiccaladdhaṃ na pariṇāmajante 3-
na sayaṃ kataṃ na hi devehi dinnaṃ
sakehi kammehi apāpakehi
@Footnote: 1 Ma. nalindā . 2 Yu. vaṇṇupathamhi . 3 Po. Ma. Yu. pariṇāmajamme.
Puññehi me laddhamidaṃ manuññaṃ
|84.972| kiṃ te vataṃ kiṃ pana brahmacariyaṃ
kissa suciṇṇassa ayaṃ vipāko
pucchanti taṃ vāṇijasatthavāhā
kathaṃ tayā laddhamidaṃ vimānaṃ
|84.973| mama pāyāsīti ahu samaññā
rajjaṃ yadā kārayiṃ kosalānaṃ
natthi kudiṭṭhi kadariyo pāpadhammo
ucchedavādī ca tadā ahosiṃ
|84.974| samaṇo ca kho āsi kumārakassapo
bahussuto cittakathī uḷāro
so me tadā dhammakathaṃ akāsi
diṭṭhivisūkāni vinodayi me
|84.975| tāhaṃ tassa dhammakathaṃ suṇitvā
upāsakattaṃ paṭivedayissaṃ
pāṇātipātā virato ahosiṃ
loke adinnaṃ parivajjayissaṃ
amajjapo no ca musā abhāṇiṃ
sakena dārena ca homi tuṭṭho
|84.976| Taṃ me vataṃ taṃ pana brahmacariyaṃ
tassa suciṇṇassa ayaṃ vipāko
teheva kammehi apāpakehi
puññehi me laddhamidaṃ vimānaṃ
|84.977| saccaṃ kirāhaṃsu narā sapaññā
anaññathā vacanaṃ paṇḍitānaṃ
yahiṃ yahiṃ gacchati puññakammo
tahiṃ tahiṃ modati kāmakāmī 1-
|84.978| yahiṃ yahiṃ sokapariddavo ca
vadho ca bandho ca parikkileso
tahiṃ tahiṃ gacchati pāpakammo
na muccati duggatiyā kadāci
|84.979| sammūḷharūpo va jano ahosi
asmiṃ muhutte kalalīkato ca
janassimassa tuyhañca kumāra
apaccayo kena nu kho ahosi
|84.980| ime [2]- sirisapavanā [3]- tātā
dibbā [4]- gandhā surabhī pavanti
te sampavāyanti idaṃ vimānaṃ
@Footnote: 1 Po. Yu. kāmakāmi . 2 Yu. pisaddo dissati . 3-4 Yu. casaddo dissati.
Divā ca ratto ca tamaṃ nihantvā 1-
|84.981| imesañca kho vassasataccayena
sipāṭikā phalanti ekamekā
mānussakaṃ vassasataṃ atītaṃ
yadagge kāyamhi idhūpapanno
|84.982| dibbānahaṃ vassasatāni pañca
asmiṃ vimānamhi ṭhatvāna tātā
āyukkhayā puññakkhayā cavissaṃ
teneva sokena pamucchitosmi
|84.983| kathaṃ nu soceyya tathāvidho so
laddhā vimānaṃ atulaṃ cirāyaṃ
ye cāpi kho ittaraṃ upapanno
ye nūna soceyya parittapuññāti.
|84.984| Anucchaviṃ ovadiyañca me taṃ
yaṃ maṃ tumhe peyyavācaṃ vadetha
tumheva kho tāta mayānuguttā
yenicchakaṃ tena paletha sotthinti.
|84.985| Gantvā mayaṃ sindhusovīrabhūmiṃ
dhanatthikā uddayapatthayānā
yathā payogā paripuṇṇacāgā
@Footnote: 1 Ma. Yu. nihantā.
Kāhāma serissa mahaṃ uḷāranti.
|84.986| Mā heva serissa mahaṃ akattha
sabbañca vo bhavissati yaṃ vadetha
pāpāni kammāni vivajjayātha
dhammānuyogañca adhiṭṭhahāthāti.
|84.987| Upāsako atthi imamhi saṅghe
bahussuto sīlavatūpapanno
saddho ca cāgī ca supesalo ca
vicakkhaṇo santusito mutīmā
|84.988| sañjānamāno na musā bhaṇeyya
parūpaghātāya na cetayeyya
vebhūtikaṃ pisuṇaṃ no kareyya
saṇhañca vācaṃ sakhilaṃ bhaṇeyya
|84.989| sagāravo sappatisso vinīto
apāpako adhisīle visuddho
so mātaraṃ pitarañcāpi jantu
dhammena poseti ariyavutti
|84.990| maññe so mātāpitūnaṃ hi kāraṇā
bhogāni pariyesati na attahetu
mātāpitūnañca yo accayena
Nekkhammapoṇo carissati brahmacariyaṃ
|84.991| ujū avaṅko asaṭho amāyo
na lesakappena ca vohareyya
so tādiso sukatakammakārī
dhamme ṭhito kinti labhetha dukkhaṃ
|84.992| taṃkāraṇā 1- pātukatomhi attanā
tasmā ca maṃ passatha vāṇijā se
aññatra te na hi bhasmi bhavetha
addhākulā 2- vippanaṭṭhā araññe
taṃ khippamānena lahuṃ parena
sukho have sappurisena saṅgamoti.
|84.993| Kinnāma so kiñca karoti kammaṃ
kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ
mayampi maṃ daṭṭhukāmamha yakkha
yassānukampāya idhāgatosi
lābhā hi tassa yassa tuvaṃ pihesīti.
|84.994| Yo kappako sambhavanāmadheyyo
upāsako kocchabhaṇḍūpajīvī
jānātha naṃ tumhākaṃ pesiyo so
@Footnote: 1 Yu. kāruṇā . 2 Yu. andhākulā.
Mā ca kho naṃ hīḷittha supesalo soti.
|84.995| Jānāmase yaṃ tvaṃ vadesi yakkha
na kho taṃ jānāmase edisoti
mayampi naṃ pūjayissāma yakkha
sutvāna tuyhaṃ vacanaṃ uḷāranti.
|84.996| Ye kecimasmiṃ sabbe manussā
daharā mahantā atha vāpi majjhimā
sabbeva te ālabhantu vimānaṃ
passantu puññānaṃ phalaṃ kadariyāti.
|84.997| Te tattha sabbeva ahaṃ pureti
taṃ kappakaṃ tattha purakkhitvā
sabbeva te ālabhiṃsu 1- vimānaṃ
masakkasāraṃ viya vāsavassa
|84.998| te tattha sabbeva ahaṃ pureti
upāsakattaṃ paṭidesayiṃsu 2-
pāṇātipātā viratā ahesuṃ
loke adinnaṃ parivajjayiṃsu
amajjapā no ca musā bhaṇiṃsu
sakena dārena ahesuṃ tuṭṭhā
@Footnote: 1 Yu. ālambiṃsu . 2 Po. Yu. paṭidesayitvā.
|84.999| Te tattha sabbeva ahaṃ pureti
upāsakattaṃ paṭidesayitvā
pakkāmi satthā anumodamāno
yakkhiddhiyā anumato punappunaṃ
|84.1000| gantvāna te sindhusovīrabhūmiṃ
dhanatthikā uddayaṃ patthayānā
yathā payogā paripuṇṇalābhā
paccāgamuṃ pātaliputtamakkhataṃ
|84.1001| gantvāna te saṃ gharaṃ sotthivanto
puttehi dārehi samaṅgibhūtā
ānandacittā sumanā patītā
akaṃsu serissa mahaṃ uḷāraṃ
serissakaṃ pariveṇaṃ māpayiṃsu
|84.1002| etādisā sappurisāna sevanā
mahiddhiyā dhammaguṇāna sevanā
ekassa atthāya upāsakassa
sabbeva sattā sukhitā ahesunti.
Serissakavimānaṃ dasamaṃ.
[85] |85.1003| 11 Uccamidaṃ maṇithūṇaṃ vimānaṃ
samantato dvādasa yojanāni
Kūṭāgārā sattasatā uḷārā
veḷuriyatthambhā ruciratthatā subhā
|85.1004| tatthacchasi pivasi khādasi ca
dibbā ca vīṇā pavadanti vaggū
dibbā rasā kāmaguṇettha pañca
nāriyo ca naccanti suvaṇṇachannā
|85.1005| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|85.1006| pucchāmi taṃ deva mahānubhāva
manussabhūto kimakāsi puññaṃ
kenāsi evañjalitānubhāvo
vaṇṇo ca te sabbadisā pabhāsatīti.
|85.1007| So devaputto attamano moggallānena pucchito
pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ
|85.1008| dunnikkhittaṃ mālaṃ sunikkhipitvā
patiṭṭhapetvā sugatassa thūpe
mahiddhiko camhi mahānubhāvo
dibbehi kāmehi samaṅgibhūto
|85.1009| tena metādiso vaṇṇo tena me idhamijjhati
uppajjanti ca me bhogā ye keci manaso piyā
|85.1010| Tenamhi evañjalitānubhāvo
vaṇṇo ca me sabbadisā pabhāsatīti.
Sunikkhittavimānaṃ ekādasamaṃ.
Uddānaṃ
dve daliddā dve vihārā bhaṭako gopālakaṇṭhako
anekavaṇṇamaṭṭhakuṇḍalī serissako sunikkhittaṃ
purisānaṃ sattamo vaggoti.
Bhāṇavāraṃ catutthaṃ.
------------------
Suttantapiṭake khuddakanikāyassa
petavatthu
-------
namo tassa bhagavato arahato sammāsambuddhassa.
[86] /peta./ |86.1| 1 Khettūpamā arahanto dāyakā kassakūpamā
bījūpamaṃ deyyadhammaṃ etto 1- nibbattate phalaṃ
|86.2| etaṃ bījaṃ 2- kasikhettaṃ petānaṃ dāyakassa ca
taṃ petā paribhuñjanti dātā puññena vaḍḍhati
|86.3| idheva kusalaṃ katvā pete ca paṭipūjiya
saggañca kamati ṭhānaṃ kammaṃ katvāna bhaddakanti.
Khettūpamāpetavatthu paṭhamaṃ.
[87] |87.4| 2 Kāyo te sabbaso vaṇṇo sabbā obhāsate disā
mukhaṃ te sūkarasseva kiṃ kammamakarā 3- pureti 4-.
|87.5| Kāyena saññato āsiṃ vācāyāsiṃ asaññato
tena metādiso vaṇṇo yathā passasi nārada
|87.6| tantyāhaṃ nārada brūmi sāmaṃ diṭṭhamidantayā
@Footnote: 1 Yu. ogho . 2 Yu. oghabījaṃ . 3 Ma. Yu. kammamakārī . 4 Ma. itisaddo natthi.
Mākāsi mukhasā pāpaṃ mā kho sūkaramukho ahūti.
Sūkarapetavatthu dutiyaṃ.
[88] |88.7| 3 Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ
vehāyasaṃ tiṭṭhasi antalikkhe
mukhañca te kimiyo pūtigandhaṃ
khādanti kiṃ kammamakāsi pubbeti 1-.
|88.8| Samaṇo ahaṃ pāpo 2- dukkhavāco
tapassirūpo mukhasā asaññato
laddhā ca me tapasā vaṇṇadhātu
mukhañca me pesuniyena pūti.
|88.9| Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ
anukampakā ye kusalā vadeyyuṃ
mā pesunaṃ mā ca musā abhāṇi
yakkho tuvaṃ hohisi kāmakāmīti.
Pūtimukhapetvatthu tatiyaṃ.
[89] |89.10| 4 Yaṅkiñcārammaṇaṃ katvā dajjā dānamamaccharī
pubbe peteva 3- ārabbha atha vā vatthudevatā
|89.11| cattāro va 4- mahārāje lokapāle yasassino 5-
kuveraṃ dhataraṭṭhañca virūpakkhaṃ 6- virūḷhakaṃ
@Footnote: 1 Ma. itisaddo natthi . 2 Ma. pāpoti duṭṭhavāco. Sī. pāpo duṭṭhavāco.
@3 Ma. pete ca . 4 Ma. Yu. ca . 5 Yu. yasassine . 6 Yu. virūpakkhañca.
Te ceva 1- pūjitā honti dāyakā ca anipphalā.
|89.12| Na hi ruṇṇaṃ vā soko vā yāvaññā paridevanā
na taṃ petassa atthāya evaṃ tiṭṭhanti ñātayo 2-.
|89.13| Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā
dīgharattaṃ hitāyassa ṭhānaso upakappatīti.
Piṭṭhadhītalikapetavatthu catutthaṃ.
[90] |90.14| 5 Tirokuḍḍesu 3- tiṭṭhanti sandhisiṅghāṭakesu ca
dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ.
|90.15| Pahūte annapānamhi khajjabhojje upaṭṭhite
na tesaṃ koci sarati sattānaṃ kammapaccayā.
|90.16| Evaṃ dadanti ñātīnaṃ ye honti anukampakā
suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ
idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo.
|90.17| Te ca tattha samāgantvā ñātipetā samāgatā
pahūte annapānamhi sakkaccaṃ anumodare
|90.18| ciraṃ jīvantu no ñātī yesaṃ hetu labhāmase
amhākañca katā pūjā dāyakā ca anipphalā.
|90.19| Na hi tattha kasi atthi gorakkhettha na vijjati
vaṇijjā tādisī natthi hiraññena kayākayaṃ.
@Footnote: 1 Yu. tameva . 2 Ma. ñātakā . 3 Ma. tirokuṭṭesu.
Ito dinnena yāpenti petā kālakatā tahiṃ
|90.20| unname 1- udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati
evameva ito dinnaṃ petānaṃ upakappati.
|90.21| Yathā vārivahā pūrā paripūrenti sāgaraṃ
evameva ito dinnaṃ petānaṃ upakappati.
|90.22| Adāsi me akāsi me ñātimittā sakhā ca me
petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ
|90.23| na hi ruṇṇaṃ vā soko vā yāvaññā paridevanā
na taṃ petassa 2- atthāya evaṃ tiṭṭhanti ñātayo.
|90.24| Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā
dīgharattaṃ hitāyassa ṭhānaso upakappati.
|90.25| So ñātidhammo ca ayaṃ nidassito
petāna pūjā ca katā uḷārā
balañca bhikkhūnamanuppadinnaṃ
tumhehi puññaṃ pasutaṃ anappakanti.
Tirokuḍḍapetavatthu pañcamaṃ.
[91] |91.26| 6 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi
makkhikāhi parikiṇṇā kā nu tvaṃ idha tiṭṭhasīti.
|91.27| Ahaṃ bhadante petīmhi duggatā yamalokikā
@Footnote: 1 maṅgalatthadīpaniyā unnateti dissati . 2 Ma. Yu. petānamatthāya.
Pāpakammaṃ karitvāna petalokaṃ ito gatā 1-
|91.28| kālena pañca puttāni sāyaṃ pañca punāpare
vijāyitvāna khādāmi tepi na honti me alaṃ.
|91.29| Pariḍayhati dhūmāyati khudāya hadayaṃ mama
pānīyaṃ na labhe pātuṃ passa maṃ byasanaṃ gatanti.
|91.30| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena puttamaṃsāni khādasīti.
|91.31| Sapatī me gabbhinī āsi tassā pāpaṃ acetayiṃ
sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ.
|91.32| Tassā dvemāsiko gabbho lohitaññeva pagghari
tadassā mātā kupitā mayhaṃ ñātī samānayi
sapathañca maṃ akāresi paribhāsāpayi ca maṃ.
|91.33| Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsiyaṃ 2-
puttamaṃsāni khādāmi sacetaṃ pakataṃ 3- mayā.
|91.34| Tassa kammavipākena musāvādassa cūbhayaṃ
puttamaṃsāni khādāmi pubbalohitamakkhitāti 4-.
Pañcaputtakhādikapetavatthu 5- chaṭṭhaṃ.
[92] |92.35| 7 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyati
@Footnote: 1 Yu. gatāti . 2 Yu. abhāsissaṃ . 3 Yu. sapathañca kataṃ . 4 Yu. ...kāti.
@5 Ma. pañcaputtakhādapetivatthu.
Makkhikāhi parikiṇṇā kā nu tvaṃ idha tiṭṭhasīti.
|92.36| Ahaṃ bhadante petīmhi duggatā yamalokikā
pāpakammaṃ karitvāna petalokamito gatā
|92.37| kālena satta puttāni sāyaṃ satta punāpare
vijāyitvāna khādāmi tepi na honti me alaṃ.
|92.38| Pariḍayhati dhūmāyati khudāya hadayaṃ mama
nibbutiṃ nādhigacchāmi aggidaḍḍheva 1- ātapeti.
|92.39| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena puttamaṃsāni khādasīti.
|92.40| Ahu mayhaṃ duve puttā ubho sampattayobbanā
sāhaṃ puttabalūpetā sāmikaṃ atimaññissaṃ 2-.
|92.41| Tato me sāmiko kuddho sapatimaññamānayi 3-
sā ca gabbhaṃ alabhittha tassā pāpaṃ acetayiṃ
|92.42| sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ.
Tassā temāsiko gabbho pubbalohitako 4- pati
|92.43| tadassā mātā kupitā mayhaṃ ñātī samānayi
sapathañca maṃ akāresi paribhāsāpayi ca maṃ.
|92.44| Sāhaṃ ghorañca sapathaṃ musāvādañca 5- bhāsissaṃ
puttamaṃsāni khādāmi sacetaṃ pakataṃ mayā.
@Footnote: 1 Ma. aggidaḍḍhāva . 2 Yu. atimaññasiṃ . 3 Ma. sapattiṃ mayhamānayi.
@4 Sī. Yu. pūtilohitako . 5 Ma. musāvādaṃ abhāsisaṃ.
|92.45| Tassa kammavipākena musāvādassa cūbhayaṃ
puttamaṃsāni khādāmi pubbalohitamakkhitāti.
Sattaputtakhādikapetavatthu sattamaṃ.
[93] |93.46| 8 Kinnu ummattarūpova lāyitvā haritaṃ tiṇaṃ
khāda khādāti lapasi gatasattaṃ jaraggavaṃ.
|93.47| Na hi annena pānena mato goṇo samuṭṭhahe
tvaṃpi 1- bālo ca dummedho yathā añño 2- ca dummatīti.
|93.48| Ime pādā idaṃ sīsaṃ ayaṃ kāyo savāladhi
nettā tatheva tiṭṭhanti ayaṃ goṇo samuṭṭhahe
|93.49| nayyakassa hatthapādā kāyo sīsañca dissati
rudaṃ mattikathūpasmiṃ nanu tvaññeva dummatīti.
|93.50| Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ
vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
|93.51| Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ
yo me sokaparetassa pitusokaṃ apānudi
|93.52| svāhaṃ abbūḷhasallosmiṃ 4- sītibhūtosmi nibbuto
na socāmi na rodāmi tava sutvāna māṇava.
|93.53| Evaṃ karonti sappaññā ye honti anukampakā
nivattayanti 5- sokamhā sujāto pitaraṃ yathāti.
Goṇapetavatthu aṭṭhamaṃ.
@Footnote: 1 Yu. tvaṃsi . 2 Ma. taññova. Yu. taññeva . 3 Ma. abbahī.
@4 Ma. abbūḷhasallosmi . 5 Yu. vinivattayanti.
[94] |94.54| 9 Gūthañca muttaṃ rudhirañca 1- pubbaṃ
paribhuñjati kissa ayaṃ vipāko
ayaṃ nu kiṃ kammamakāsi nārī
yā sabbadā lohitapubbabhakkhā
|94.55| navāni vatthāni subhāni ceva
mudūni suddhāni ca lomasāni
dinnāni missā kiṭakā bhavanti
ayaṃ nu kiṃ kammamakāsi nārīti.
|94.56| Bhariyā mamesā ahu bhadante
adāyikā maccharinī kadariyā
sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ
akkosati paribhāsati ca
|94.57| gūthañca muttaṃ rudhirañca 1- pubbaṃ
paribhuñja tvaṃ asuciṃ sabbakālaṃ.
Etaṃ te paralokasmiṃ hotu
vatthā ca te kiṭakā 2- bhavantu
etādisaṃ duccaritaṃ caritvā
idhāgatā cirarattāya khādatīti.
Mahāpesakārapetavatthu navamaṃ.
@Footnote: 1 Ma. ruhirañca . 2 Ma. kiṭakasamā.
[95] |95.58| 10 Kā nu antovimānasmiṃ tiṭṭhantī nūpanikkhami
upanikkhamassu bhadde passāmi 1- taṃ mahiddhikanti 2-.
|95.59| Aṭṭiyāmi harāyāmi naggā nikkhamituṃ bahi
kesehamhi paṭicchannā puññaṃ me appakaṃ katanti.
|95.60| Handuttarīyaṃ dāmi 3- te imaṃ dussaṃ nivāsaya
imaṃ dussaṃ nivāsetvā bahi 4- nikkhama sobhaṇe
upanikkhamassu bhadde passāmi taṃ mahiddhikanti 2-.
|95.61| Hatthena hatthe te dinnaṃ na mayhaṃ upakappati
esetthupāsako saddho sammā sambuddhasāvako
|95.62| etaṃ acchādayitvāna mama dakkhiṇamādisa
tathāhaṃ 5- sukhitā hessaṃ sabbakāmasamiddhinīti.
|95.63| Tañca te nahāpayitvāna vilimpitvāna vāṇijā
vatthehacchādayitvāna tassā dakkhiṇamādisuṃ
|95.64| samanantarānudiṭṭhe vipāko upapajjatha 6-
bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ
|95.65| tato suddhā sucivasanā kāsikuttamadhārinī
hasantī vimānā nikkhami dakkhiṇāya idaṃ phalanti.
|95.66| Sucittarūpaṃ ruciraṃ vimānaṃ te ca bhāsati 7-
devate pucchitācikkha kissa kammassidaṃ phalanti.
@Footnote: 1 Ma. passāma . 2 Ma. mahiṭṭhitanti . 3 Ma. dadāmi . 4 Ma. ehi . 5 Yu. tadāhaṃ.
@6 Ma. udapajjatha . 7 Ma. pabhāsati.
|95.67| Bhikkhuno caramānassa doṇinimmujjanī 1- ahaṃ
adāsiṃ ujubhūtassa vippasannena cetasā
|95.68| tassa kammassa kusalassa vipākaṃ dīghamantaraṃ
anubhomi vimānasmiṃ tañca dāni parittakaṃ.
|95.69| Uddhaṃ catūhi māsehi kālakiriyā bhavissati
ekantaṃ kaṭukaṃ ghoraṃ nirayūpapatissahaṃ 2-
|95.70| catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ
ayopākārapariyantaṃ ayasā paṭikujjitaṃ.
|95.71| Tassa ayomayā bhūmi jalitā tejasā yuttā
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā
|95.72| tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ 3- vedanaṃ
phalañca pāpakammassa tasmā socāmidaṃ 4- bhūtanti.
Khalātiyapetavatthu 5- dasamaṃ.
[96] |96.73| 11 Purato ca 6- setena paleti hatthinā
majjhe pana assatarīrathena
pacchā ca kaññā sivikāyaṃ niyyāti
obhāsayantī dasa sabbato disā.
|96.74| Tumhe pana muggarahatthapāṇino
rudammukhā bhinnapabhinnagattā
@Footnote: 1 Ma. doṇinimmajjaniṃ . Yu. doṇinimmiñjanaṃ . 2 Ma. nirayaṃ papatissahaṃ.
@3 Ma. vedissa . 4 Ma. socāmahaṃ bhusanti . 5 Ma. khallāṭiyapetivatku.
@6 Ma. Yu. va.
Manussabhūtā kimakattha pāpaṃ
yenaññamaññassa pivātha lohitaṃ (iti).
|96.75| Purato va yo gacchati kuñjarena
setena nāgena catukkamena
amhākaṃ putto ahu so pajeṭṭhako 1-
dānāni datvāna sukhiṃ 2- pamodati.
|96.76| Yo so majjhe assatarīrathena
catubbhi yuttena suvaggitena
amhākaṃ putto ahu majjhimo so
amaccharī dānapati 3- virocati.
|96.77| Yā sā [4]- pacchā sivikāya niyyāti
nārī 5- sapaññā migamandalocanā
amhākaṃ dhītā ahu sā kaniṭṭhā 6-
bhāgaḍḍhabhāgena sukhī pamodati.
|96.78| Ete ca dānāni adaṃsu pubbe
pasannacittā samaṇabrāhmaṇānaṃ
mayaṃ pana maccharino ahumhā 7-
paribhāsakā samaṇabrāhmaṇānaṃ
ete ca datvā paricārayanti
@Footnote: 1 Ma. jeṭṭhaposo. Yu. jeṭṭhako . 2 Ma. sukhī . 3 Ma. dānavatī.
@4 Ma. ca . 5 Yu. dārī . 6 Ma. kaniṭṭhikā . 7 Ma. ahumha.
Mayañca sussāma naḷova dittoti 1-.
|96.79| Kiṃ tumhākaṃ bhojanaṃ kiṃ sayanaṃ
kathañca yāpetha supāpadhammino
pahūtabhogesu anappakesu
sukhaṃ virāgāya 2- dukkhajja pattā 3-.
|96.80| Aññamaññaṃ vadhitvāna pivāma pubbalohitaṃ
bahuṃ pitvā na dātā homa nacchādimhamhase 4- mayaṃ.
|96.81| Icceva maccā paridevayanti
adāyikā 5- pecca yamassa ṭhāyino
ye te viriccā 6- adhigamma bhoge
na bhuñjare nāpi karonti puññaṃ.
|96.82| Te khuppipāsupagatā parattha
pacchā ciraṃ jhāyire 7- ḍayhamānā
kammāni katvāna dukkhudrayāni 8-
anubhonti dukkhaṃ kaṭukapphalāni.
|96.83| Ittaraṃ hi dhanadhaññaṃ ittaraṃ idha jīvitaṃ
ittaraṃ ittarato ñatvā dīpaṃ kayirātha paṇḍito.
|96.84| Ye te evaṃ pajānanti narā dhammassa kovidā
te dāne nappamajjanti sutvā arahataṃ vacoti.
Nāgapetavatthu ekādasamaṃ.
@Footnote: 1 Ma. chinnoti . 2. Ma. virādhāya . 3 Ma. pattāti . 4 Ma. nacchādimhase.
@5 Ma. adāyakā . 6 Sī. viditvā. Ma. vidicca. Yu. viviccā . 7 Ma. jhāyare.
@8 Ma. dukhudrāni. Yu. dukkhandriyāni.
[97] |97.85| 12 Uragova tacaṃ jiṇṇaṃ hitvā gacchati santanuṃ
evaṃ sarīre nibbhoge pete kālakate sati
|97.86| ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
tasmā etaṃ na socāmi 1- gato so tassa yā gati 2-
|97.87| anabbhito tato āgā nānuññāto ito gato
yathāgato tathā gato tattha kā paridevanā
|97.88| ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
tasmā etaṃ na rodāmi gato so tassa yā gati 2-.
|97.89| Sace rode kisā assaṃ tattha me kiṃ phalaṃ siyā
ñātimittasuhajjānaṃ 3- bhiyyo no aratī siyā
|97.90| ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
tasmā etaṃ na rodāmi gato so tassa yā gati 2-.
|97.91| Yathāpi dārako candaṃ gacchantaṃ anurodati
evaṃ sampadamevetaṃ yo petaṃ anusocati
|97.92| ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
tasmā etaṃ na rodāmi gato so tassa yā gati 2-.
|97.93| Yathāpi brahme udakumbho bhinno appaṭisandhiyo
evaṃ sampadamevetaṃ yo petaṃ anusocati
|97.94| ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
@Footnote: 1 Ma. na rodāmi . 2 Yu. gatīti . 3 Yu. ñātimittā ....
Tasmā etaṃ na rodāmi gato so tassa yā gatīti.
Uragapetavatthu dvādasamaṃ.
Uddānaṃ 1-
khettūpamā 2- vaṇṇā duve dhītalīkaṃ tirokuḍḍaṃ
puttakhādikā goṇagūthaṃ pāsādaṃ nāgoraga dvādasā
te vatthūni vagge paṭhame uddānaṃ 3-.
Uragavaggo paṭhamo.
[98] |98.95| 1 Naggā dubbaṇṇarūpāsi kīsā dhamanisaṇṭhitā 4-
upphāsuḷike kīsike kā nu tvaṃ idha tiṭṭhasīti.
|98.96| Ahaṃ bhadante petīmhi duggatā yamalokikā
pāpakammaṃ karitvāna petalokamito gatāti.
|98.97| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokaṃ ito gatāti.
|98.98| Anukkampakā mayhaṃ nāhesuṃ bhante
pitā mātā ca atha vāpi ñātakā
ye maṃ niyojeyyuṃ dadāhi dānaṃ
pasannacittā samaṇabrāhmaṇānaṃ.
|98.99| Ito ahaṃ vassasatāni pañca
yaṃ evarūpā vicarāmi naggā
@Footnote: 1 tassuddānaṃ.
@2 Ma. khettaṃ ca sūkaraṃ pūti piṭṭhaṃ cāpi tirokuṭṭaṃ
@ pañcāpi sattaputtañca goṇaṃ pesakārakañca
@ tathā khallāṭiyaṃ nāgaṃ dvādasaṃ udagañcevāti.
@3 Yu. idaṃ uddānaṃ na dissati . 4 Ma. dhamanisanthatā. evamuparipi.
Khudāya taṇhāya ca khajjamānā
pāpassa kammassa phalaṃ mamedaṃ.
|98.100| Vandāmi taṃ ayya pasannacittā
anukampa maṃ vīra mahānubhāva
datvā ca me ādisa yāhi 1- kiñci
mocehi maṃ duggatiyā bhadanteti.
|98.101| Sādhūti so tassā 2- paṭisuṇitvā sārīputto anukampako
bhikkhūnaṃ ālopaṃ datvā pāṇimattañca colakaṃ
thālakassa ca pānīyaṃ tassā dakkhiṇamādisi
|98.102| samanantarā anudiṭṭhe vipāko upapajjatha.
Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ
|98.103| tato suddhā sucivasanā kāsikuttamadhārinī
vicittavatthābharaṇā sārīputtaṃ upasaṅkami.
|98.104| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā.
|98.105| Kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|98.106| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāpi 3- evaṃ jalitānubhāvā
@Footnote: 1 Ma. yaṃ hi . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. kenāsi. evamuparipi.
Vaṇṇo ca te sabbadisā pabhāsatīti.
|98.107| Uppaṇḍukiṃ 1- kisaṃ chātaṃ naggasamuṭitacchaviṃ 2-
muni kāruṇiko loke taṃ maṃ adakkhi dukkhitaṃ 3-
|98.108| bhikkhūnaṃ ālopaṃ datvā pāṇimattañca colakaṃ
thālakassa ca pānīyaṃ mama dakkhiṇamādisi.
|98.109| Ālopassa phalaṃ passa bhattaṃ vassasataṃ dasa
bhuñjāmi kāmakāminī anekarasabyañjanaṃ.
|98.110| Pāṇimattassa colassa vipākaṃ passa yādisaṃ
yāvatā nandarājassa vijitasmiṃ paṭicchadā
|98.111| tato bahutarā bhante vatthānicchādanāni me
koseyyakambalīyāni khomakappāsikāni ca
|98.112| vipulā ca mahagghā ca tepākāseva lambare
sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ
|98.113| thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ.
Gambhīrā caturassā ca pokkharaññā 4- sunimmitā
|98.114| setodakā supatitthā sītā appaṭigandhiyā
padumuppalasañchannā vārikiñjakkhapūritā
|98.115| sāhaṃ ramāmi kīḷāmi modāmi akutobhayā
muniṃ kāruṇikaṃ loke bhante vanditumāgatāti.
Saṃsāramocakapetavatthu paṭhamaṃ.
@Footnote: 1 Yu. upakaṇḍakiṃ . 2 Sī. āpatitacchaviṃ. Ma. naggaṃ sampatitacchaviṃ. Yu. naggaṃ
@appaṭicchaviṃ . 3 Ma. duggataṃ . 4 Ma. pokkharañño.
[99] |99.116| 2 Naggā dubbaṇṇarūpāsi kīsā dhamanisaṇṭhitā
upphāsuḷike kīsike kā nu tvaṃ idha tiṭṭhasīti.
|99.117| Ahante sakiyā mātā pubbe aññāsu jātīsu
uppannā pittivisayaṃ khuppipāsā samappitā
|99.118| chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghāṇikaṃ silesumaṃ
vasañca ḍayhamānānaṃ vijātānañca lohitaṃ
|99.119| vaṇitānañca 1- yaṃ ghānaṃ sīsacchinnañca 2- lohitaṃ
khudāparetā bhuñjāmi itthīpurisanissitaṃ
|99.120| pubbalohitaṃ bhakkhāmi 3- pasūnaṃ manussānañca
aleṇā ca anagārā ca nīlamañcaparāyanā
|99.121| dehi puttaka me dānaṃ datvā uddisāhi 4- me
appeva nāma muñceyyaṃ pubbalohitabhojanāti.
|99.122| Mātuyā vacanaṃ sutvā upatissonukampako
āmantayi moggallānaṃ anuruddhañca kappinaṃ
|99.123| catasso kuṭiyo katvā saṅghe catuddise adā
kuṭiyo annapānañca mātu dakkhiṇamādisi.
|99.124| Samanantarānudiṭṭhe vipāko upapajjatha
bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ
|99.125| tato suddhā sucivasanā kāsikuttamadhārinī
vicittavatthābharaṇā kolitaṃ upasaṅkami.
@Footnote: 1 Ma. vaṇikānañca . 2 Ma. ghāna-sīsacchinnāna lohitaṃ . 3 Sī. --lohitabhakkhāsmi.
@4 Ma. anvādisāhi me.
|99.126| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|99.127| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|99.128| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāpi 1- evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|99.129| Sārīputtassāhaṃ mātā pubbe aññāsu jātīsu
uppannā pittivisayaṃ khuppipāsā samappitā
|99.130| chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghāṇikaṃ kilesumaṃ
vasañca ḍayhamānānaṃ vijātānañca lohitaṃ
|99.131| vaṇitānañca yaṃ ghānaṃ sīsacchinnañca lohitaṃ
khudāparetā bhuñjissaṃ 2- itthīpurisanissitaṃ
|99.132| pubbalohitaṃ bhakkhissaṃ pasūnaṃ manussānañca
aleṇā ca anagārā ca nīlamañcaparāyanā.
|99.133| Sārīputtassa dānena modāmi akutobhayā
muniṃ kāruṇikaṃ loke taṃ 3- bhante vanditumāgatāti.
Sārīputtattherassa mātupetivatthu dutiyaṃ.
[100] |100.134| 3 Naggā dubbaṇṇarūpāsi kīsā dhamanisaṇṭhitā
@Footnote: 1 Ma. kenāsi . 2 Ma. bhuñjāmi . 3 Ma. ayaṃ pāṭho natthi.
Upphāsuḷike kīsike kā nu tvaṃ idha tiṭṭhasīti.
|100.135| Sāhaṃ mattā tuvaṃ tissā sapattī 1- te pure ahuṃ
pāpakammaṃ karitvāna petalokaṃ ito gatāti.
|100.136| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokaṃ ito gatāti.
|100.137| Caṇḍī ca pharusā cāsiṃ issukī maccharī saṭhā 2-
tāhaṃ duruttaṃ vatvāna petalokaṃ ito gatāti.
|100.138| Saccaṃ 3- ahaṃpi jānāmi yathā tvaṃ caṇḍikā ahu
aññañca kho taṃ pucchāmi kenāsi paṃsukuṭṭhitā 4-.
|100.139| Sīsaṃ nahātā tuvaṃ āsi sucivatthā alaṅkatā
ahañca kho [5]- adhimattaṃ samalaṅkatarā 6- tayā
|100.140| tassā me pekkhamānāya sāmikena samantayi
tato me issā vipulā kodho me samajāyatha
|100.141| tato paṃsuṃ gahetvāna paṃsunā taṃ vikīrihaṃ 7-
tassa kammavipākena tenamhi paṃsukuṭṭhitāti 4-.
|100.142| Saccaṃ ahaṃpi jānāmi paṃsunā maṃ tvaṃ okiri
aññañca kho taṃ pucchāmi kena khajjāsi kacchuyāti.
|100.143| Bhesajjahārī ubhayo vanantaṃ agamimhase
tvaṃ ca bhesajjamāhāri ahañca kapikacchuno
|100.144| tassā tyājānamānāya seyyaṃ tyāhaṃ samokiri 8-
@Footnote: 1 Yu. sapatī . 2 Sī. saṭhī . 3 Sī. Yu. sabbaṃ .pe. 4 Ma. paṃsukunthitāti.
@[5] Sī. Yu. taṃ . 6 Ma. samalaṅkatatarā . 7 Ma. hi okiriṃ . 8 Ma. samokiriṃ.
Tassa kammavipākena tena khajjāmi kacchuyāti.
|100.145| Saccaṃ ahaṃpi jānāmi seyyaṃ me tvaṃ samokiri
aññañca kho taṃ pucchāmi kenāsi naggiyā tuvanti.
|100.146| Sahāyānaṃ samayo āsi ñātīnaṃ samitiṃ ahu
tavañca āmantitā āsi sasāmī 1- no ca kho ahaṃ
|100.147| tassā tyājānamānāya dussaṃ tyāhaṃ apānudiṃ
tassa kammavipākena tenamhi naggiyā ahanti.
|100.148| Saccaṃ ahaṃpi jānāmi dussaṃ me tvaṃ apānudi
aññañca kho taṃ pucchāmi kenāsi gūthagandhinīti.
|100.149| Tava gandhañca mālañca paccagghañca vilepanaṃ
gūthakūpe adhāresiṃ 2- taṃ pāpaṃ pakataṃ mayā
tassa kammavipākena tenamhi gūthagandhinīti.
|100.150| Saccaṃ ahaṃpi jānāmi taṃ pāpaṃ pakataṃ tayā
aññañca kho taṃ pucchāmi kenāsi duggatā tuvanti.
|100.151| Ubhinnaṃ samakaṃ āsi yaṃ gehe vijjate dhanaṃ
santesu deyyadhammesu dīpaṃ nākāsimattano
tassa kammavipākena tenamhi duggatā ahanti.
|100.152| Tadeva maṃ tvaṃ avaca pāpakammaṃ nisevasi
na hi pāpehi kammehi sulabhā hosi suggatiṃ 3-
|100.153| vāmato maṃ tvaṃ paccesi athopi maṃ ussuyyati 4-
@Footnote: 1 Ma. sasāminī . 2 Sī. Yu. atāresiṃ . 3 Ma. hoti suggatīti . 4 Ma. usūyasi.
Passa pāpānaṃ kammānaṃ vipāko hoti yādiso.
|100.154| Te gharadāsiyo 1- āsuṃ tānevābharaṇānime
te aññe parivārenti na bhogā honti sassatā
|100.155| idāni bhūtassa pitā āpaṇā gehamehiti
appeva te dade kiñci mā su tāva ito gatā 2-.
|100.156| Naggā dubbaṇṇarūpāmhi kīsā dhamanisaṇṭhitā
kopīnaṃ etaṃ itthīnaṃ mā maṃ bhūtapitāddasa.
|100.157| Handa kiṃ [3]- tyāhaṃ 4- dammi kiṃ vā ca te 5- karomahaṃ
yena tvaṃ sukhitā assa sabbakāmasamiddhinī.
|100.158| Cattāro bhikkhū saṅghato cattāro pana puggalā
aṭṭha bhikkhū bhojayitvā mama dakkhiṇamādisi
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī.
|100.159| Sādhūti sā paṭisutvā bhojayitvā aṭṭha bhikkhavo
vatthehicchādayitvāna tassā dakkhiṇamādisi.
|100.160| Samanantarānudiṭṭhe vipāko upapajjatha
bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ
|100.161| tato suddhā sucivasanā kāsikuttamadhārinī
vicittavatthābharaṇā sapattiṃ 6- upasaṅkami.
|100.162| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhati devate
@Footnote: 1 Ma. te gharā tā ca dāsiyo . 2 Ma. Yu. agā . 3 Ma. vā . 4 Yu. kintāhaṃ.
@5 Ma. kiṃ vā tedha ... . 6 Yu. sapatiṃ.
Obhāsentī disā sabbā osadhī viya tārakā
|100.163| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|100.164| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|100.165| Ahaṃ mattā tuvaṃ tissā sapattī te pure ahuṃ
pāpakammaṃ karitvāna petalokaṃ ito gatā
|100.166| tava dānena dinnena 1- modāmi akutobhayā.
Ciraṃ jīvāhi bhagini saha sabbehi ñātibhi
asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattīnaṃ
|100.167| idha dhammaṃ caritvāna dānaṃ datvāna sobhaṇe.
Vineyya maccheramalaṃ samūlaṃ
aninditā saggamupesi 2- ṭhānanti.
Mattāpetivatthu tatiyaṃ.
[101] |101.168| 4 Kālī dubbaṇṇarūpāsi pharusā bhīrudassanā
piṅgalāsi kaḷārāsi na taṃ maññāmi mānusinti.
|101.169| Ahaṃ nandā nandasena bhariyā te pure ahuṃ
pāpakammaṃ karitvāna petalokaṃ ito gatāti.
@Footnote: 1 Ma. tava dinnena dānena . 2 Ma. saggamupehi.
|101.170| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokaṃ ito gatāti.
|101.171| Caṇḍī ca pharusā cāsi 1- tayi cāsi 2- agāravā
tāhaṃ duruttaṃ vatvāna petalokaṃ ito gatāti.
|101.172| Handuttarīyaṃ dadāmi te imaṃ dussaṃ nivāsaya
imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ
|101.173| vatthañca annapānañca lacchasi tvaṃ gharaṃ gatā
putte ca te passissasi suṇisāye 3- ca dakkhasi.
|101.174| Hatthena hatthe te dinnaṃ na mayhaṃ upakappati
bhikkhū ca sīlasampanne vītarāge bahussute
|101.175| tappehi annapānena mamaṃ dakkhiṇamādisi
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinīti.
|101.176| Tato 4- sādhūti so paṭisuṇitvā dānaṃ vipulamākiri
annapānaṃ khādanīyaṃ vatthaṃ senāsanāni ca
chattaṃ gandhañca mālañca vividhā ca 5- upāhanā.
|101.177| Bhikkhū ca sīlasampanne vītarāge bahussute
tappetvā annapānena tassā dakkhiṇamādisi.
|101.178| Samanantarānudiṭṭhe vipāko upapajjatha
bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ
@Footnote: 1 Sī. caṇḍī pharusavācā ca. 2 Ma. cāpi. 3 Ma. suṇisāyo. Yu. sūtisāye.
@4 Ma. ayaṃ pāṭho na dissati. 5 Yu. vividhāni.
|101.179| Tato suddhā sucivasanā kāsikuttamadhārinī
vicittavatthābharaṇā sāmikaṃ upasaṅkami.
|101.180| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā
|101.181| kena tetādiso vaṇṇo kena te idhamijjhati
uppajjanti ca te bhogā ye keci manaso piyā
|101.182| pucchāmi taṃ devi mahānubhāve
manussabhūtā kimakāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatīti.
|101.183| Ahaṃ nandā nandasena bhariyā te pure ahuṃ
pāpakammaṃ karitvāna petalokaṃ ito gatā
|101.184| tava dinnena dānena modāmi akutobhayā.
Ciraṃ jīva gahapati saha sabbehi ñātibhi
asokaṃ virajaṃ ṭhānaṃ 1- āvāsaṃ vasavattīnaṃ
|101.185| idha dhammaṃ caritvāna dānaṃ datvā gahapati.
Vineyya maccheralamalaṃ samūlaṃ
anindito saggamupesi 2- ṭhānanti.
Nandāpetavatthu catutthaṃ.
@Footnote: 1 Ma. khemaṃ . 2 Ma. saggamupehi.
[102] |102.186| 5 Alaṅkato maṭṭhakuṇḍalī
.pe.
(vimānavatthusmiṃ sattamassa sunikkhittavaggassa navamavatthusmiṃ daṭṭhabbaṃ)
maṭṭhakuṇḍalipetavatthu pañcamaṃ.
[103] |103.187| 6 Uṭṭhehi kaṇha kiṃ 1- sesi ko attho supanena te
yo ca tuyhaṃ sako bhātā hadayaṃ cakkhuñca dakkhiṇaṃ
tassa vātā balīyanti ghaṭo jappati kesavāti.
|103.188| Tassa taṃ vacanaṃ sutvā rohiṇeyyassa kesavo
taramānarūpo 2- vuṭṭhāsi bhātu sokena addhitoti.
|103.189| Kiṃ nu ummattarūpova kevalaṃ dvārakaṃ imaṃ
saso sasoti lapasi kīdisaṃ sasamicchasi
|103.190| sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyamayaṃ
saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ
|103.191| santi aññepi sasakā araññavanagocarā
tepi te ānayissāmi kīdisaṃ sasamicchasīti.
|103.192| Nāhaṃ me te sase icche ye sasā paṭhavīnissitā 3-
candato sasamicchāmi taṃ me ohara kesavāti.
|103.193| So nūna 4- madhuraṃ ñāti jīvitaṃ vijahissasi
apatthayaṃ patthayasi candato sasamicchasīti.
|103.194| Evañce kaṇha jānāsi yathaññamanusasāsi
@Footnote: 1 Yu. kaṇhe kiṃ . 2 Yu. vuṭṭhāyi . 3 Ma. paṭhavissitā . 4 Yu. nanda.
Kasmā pure mataṃ puttaṃ ajjāpi 1- manusocasi.
|103.195| Na taṃ 2- labbhā manussena amanussena vā pana
jāto me māmarī putto kuto labbhā alabbhiyaṃ
|103.196| na mantā mūlabhesajjā osathehi dhanena vā
sakkā ānayituṃ kaṇha yaṃ petamanusocasi.
|103.197| Mahaddhanā mahābhogā raṭṭhavantopi khattiyā
pahūtadhanadhaññāse 3- tepi no ajarāmarā.
|103.198| Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā
ete caññe ca jātiyā tepi no ajarāmarā.
|103.199| Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ
ete caññe ca vijjāya tepi no ajarāmarā.
|103.200| Isayo vāpi ye santā saññatattā tapassino
sarīraṃ tepi kālena vijahanti tapassino.
|103.201| Bhāvitattā arahanto katakiccā anāsavā
nikkhipanti imaṃ dehaṃ puññapāpaparikkhayāti.
|103.202| Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ
vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
|103.203| Abbūḷhi 4- vata me sallaṃ sokaṃ hadayanissitaṃ
yo me sokaparetassa puttasokaṃ apānudi
@Footnote: 1 Yu. ajāpi . 2 Ma. yaṃ . 3 Yu. pahūtadhanadhaññāso . 4 Ma. abbahī.
|103.204| Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbu.
Na socāmi na rodāmi tava sutvāna bhāsitaṃ 1-
|103.205| evaṃ karonti sappaññā ye honti anukampakā
nivattayanti 2- sokamhā ghaṭo jeṭṭhaṃva bhātaraṃ
|103.206| yassa etādisā honti amaccā 3- paricārikā
subhāsitena anevanti 4- ghaṭo jeṭṭhaṃva bhātaranti.
Kaṇhapetavatthu chaṭṭhaṃ.
[104] |104.207| 7 Naggo dubbaṇṇarūposi kīso dhamanisaṇṭhito
upphāsuliko kīsiko ko nu tvaṃ asi mārisāti.
|104.208| Ahaṃ bhadante petomhi duggato yamalokiko
pāpakammaṃ karitvāna petalokaṃ ito gatoti.
|104.209| Kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokaṃ ito gatoti.
|104.210| Nagaraṃ atthi dasannānaṃ 5- erakacchanti vissutaṃ
tattha seṭṭhī pure āsiṃ dhanapāloti maṃ vidū.
|104.211| Asīti sakaṭavāhānaṃ hiraññassa ahosi me
pahūtaṃ me jātarūpaṃ muttāveḷuriyā bahū.
|104.212| Tāva mahādhanassāpi 6- na me dātuṃ piyaṃ ahu
@Footnote: 1 Ma. bhātika . 2 Yu. vinivattayati . 3 Yu. amaccaparicārikā . 4 Yu. anvesi.
@5 Ma. paṇṇānaṃ . 6 Yu. mahaddhanassāmi.
Pidahitvā dvāraṃ bhuñjāmi 1- mā maṃ yācanakāddasuṃ.
|104.213| Asaddho maccharī vāsiṃ 2- kadariyo paribhāsako
dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ 3-.
|104.214| Vipāko natthi dānassa saṃyamassa kuto phalaṃ
pokkharaññodapānāni ārāmāni ca ropite
papāyo ca vināsesiṃ dugge saṅkamanāni ca.
|104.215| Svāhaṃ akatakalyāṇo katapāpo tato cuto
uppanno pittivisayaṃ 4- khuppipāsasamappito
|104.216| pañcapaññāsavassāni tato kālakato ahaṃ.
Nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ
|104.217| yo saṃyamo so vināso yo vināso so saṃyamo
petā hi kira jānanti yo 5- saṃyamo so vināso.
|104.218| Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane
santesu deyyadhammesu dīpaṃ nākāsimattano.
Svāhaṃ pacchānutappāmi attakammaphalūpago
|104.219| uddhaṃ catūhi māsehi kālakiriyā bhavissati.
Ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ
|104.220| catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ
ayopākārapariyantaṃ ayasā paṭikujjitaṃ.
@Footnote: 1 Ma. bhuñjiṃ . 2 Ma. cāsiṃ . 3 Ma. bahūjane . 4 Yu. petavisayaṃ . 5 Yu. so.
|104.221| Tassa ayomayā bhūmi jalitā tejasā yuttā
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.
|104.222| Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissa vedanaṃ
phalaṃ pāpassa kammassa tasmā socāmahaṃ bhusaṃ.
|104.223| Taṃ vo vadāmi bhaddaṃ 1- vo yāvantettha samāgatā
mā kattha pāpakaṃ kammaṃ āviṃ 2- vā yadi vā raho.
|104.224| Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā
na vo dukkhā pamuttatthi 3- upacchāpi palāyitaṃ 4-
|104.225| matteyyā hotha petteyyā kule jeṭṭhāpacāyikā
sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathāti.
|104.226| Na 5- antalikkhe na samuddamajjhe
na pabbatānaṃ vivaraṃ pavissa
na vijjatī so jagatippadeso
yatraṭṭhito muñceyya pāpakammāti.
Dhanapālapetavatthu sattamaṃ.
[105] |105.227| 8 Naggo kīso pabbajitosi bhante
rattiṃ kuhiṃ gacchasi kissa hetu
ācikkha me taṃ api sakkuṇemu
sabbena vittaṃ paṭipādaye tuvanti.
@Footnote: 1 Ma. bhaddante . 2 Ma. āvi . 3 Ma. pamutyatthi . 4 Ma. upaccāpi palāyataṃ.
@5 Ma. na antalikkhe .pe. pāpakammātīti ime pāṭhā natthi.
|105.228| Bārāṇasinagaraṃ dūraghuṭṭhaṃ
tatthāhaṃ gahapati aḍḍhako ahu 1- dinno
adātā gedhitamano āmisasmiṃ
dussīlyena yamavisayamhi patto.
|105.229| So sūcikāya kilamito tehi teneva
ñātīsu yāmi āmisakiñcihetu 2-
adānasīlā na ca saddahanti
dānaṃ phalaṃ hoti paramhi loke.
|105.230| Dhītā ca mayhaṃ lapate abhikkhaṇaṃ
dassāmi dānaṃ pitunnaṃ pitāmahānaṃ
upaṭṭhitaṃ 3- parivisayanti brāhmaṇā
yāmihaṃ andhakāvindaṃ bhuttuṃ 4-.
|105.231| Tamavoca rājā tavamanubhaviyāna 5- tampi
eyyāsi khippaṃ ahampi karissa pūjaṃ
ācikkha me taṃ yadi atthi hetu
saddhāyitaṃ hetuvaco 6- suṇoma.
|105.232| Tathāti vatvā agamāsi tattha
bhuñjiṃsu bhattaṃ na padakkhiṇārahā
@Footnote: 1 Ma. Yu. dīno . 2 Ma. āmisakiñcikkhahetu . 3 Ma. tamupakkhataṃ.
@4 Ma. bhottuntīti. 5 Ma. tavanti natthi . 6 Yu. hetuvahe.
Pacchā 1- gamī rājagahaṃ punāparaṃ
pāturahosi purato janādhipassa.
|105.233| Disvāna petaṃ punadeva 2- āgataṃ
rājā avoca ahaṃpi kiṃ dadāmi
ācikkha me taṃ yadi atthi hetu
yena tuvaṃ cirataraṃ pīṇito siyā.
|105.234| Buddhañca saṅghaṃ parivisiyāna rāja
annena pānenapi cīvarena
taṃ dakkhiṇaṃ ādisa me hitāya
evaṃ ahaṃ cirataraṃ pīṇito siyā.
|105.235| Tato ca rājā nipatitvā tāvadeva 3-
dānaṃ sahatthā atulañca datvā 4-
saṅghe ca ārocayi pakatiṃ 5- gatāgatassa
petassa padakkhiṇaṃ ādisittha.
|105.236| So pūjito ativiya sobhamāno
pāturahosi purato janādhipassa
yakkhohamasmiṃ paramiddhipatto
na mayhaṃ iddhisamasadisā 6- manussā.
|105.237| Passānubhāvaṃ aparimitaṃ mamayidaṃ
@Footnote: 1 Ma. paccā . 2 Yu. punareva . 3 Ma. tāvade . 4 Ma. daditvā saṅghe.
@5 Ma. ārocesi pakataṃ . 6 Ma. atthi samā sadisā.
Tayānudiṭṭhaṃ atulaṃ daditvā saṅghe
saṃtappito sasataṃ sadā bahūhi
yāmi ahaṃ sukhito manussadevāti.
Cūḷaseṭṭhīpetavatthu aṭṭhamaṃ.
[106] |106.238| 9 Yassa atthāya gacchāma kambojaṃ dhanahārakā
ayaṃ kāmadado yakkho imaṃ yakkhaṃ niyāmase
|106.239| imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā
yānaṃ āropayitvāna khippaṃ gacchāma dvārakanti.
|106.240| Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
na tassa sākhaṃ bhañjeyya mittadubbho hi pāpakoti.
|106.241| Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
khandhampi tassa chindeyya attho ce tādiso siyāti.
|106.242| Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
na tassa 1- pattaṃ bhindeyya mittadubbho hi pāpakoti.
|106.243| Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
samūlaṃpi taṃ abbuyha 1- atthopetādiso siyāti.
|106.244| Yassekarattiṃ hi 2- ghare vaseyya
yatthannapānaṃ puriso labhetha
na tassa pāpaṃ manasāpi cetaye 3-
@Footnote: 1 Ma. abbuhe . 2 Ma. pi . 3 Ma. cintaye.
Kataññutā sappurisehi vaṇṇitā.
|106.245| Yassekarattiṃpi ghare vaseyya
annena pānena upaṭṭhito siyā
na tassa pāpaṃ manasāpi cetaye 1-
adubbhapāṇī dahate mittadubbhiṃ.
|106.246| Yo pubbe katakalyāṇo pacchā pāpena hiṃsati
allapāṇihato poso na so bhadrāni passatīti.
|106.247| Yo 2- appaduṭṭhassa narassa dussati
suddhassa posassa anaṅgaṇassa
tameva bālaṃ pacceti pāpaṃ
sukhumo rajo pativātaṃva khittoti 2-.
|106.248| Nāhaṃ devena vā manussena vā
issariyena vāhaṃ suppasayho
yakkhohamasmi paramiddhipatto
dūraṅgamo vaṇṇabalūpapannoti.
|106.249| Pāṇi te sabbaso vaṇṇo pañcadhāro madhussavo
nānārasā paggharanti maññehantaṃ purindadaṃ.
|106.250| Namhi devo na gandhabbo napi sakko purindado
petaṃ aṅkura jānāhi roruvamhā 3- idhāgataṃ.
@Footnote: 1 Ma. cintaye . 2 Ma. yo appaduṭṭhassa .pe. khittotīti ime pāṭhā natthi.
@3 Sī. Yu. bheruvamhā.
|106.251| Kiṃsīlo kiṃsamācāro roruvamhi 1- pure tvaṃ
kena te brahmacariyena puññaṃ pāṇimhi ijjhati.
|106.252| Tantavāyo pure āsiṃ roruvasmiṃ 2- tadā ahaṃ
sukicchavutti kapaṇo na me vijjati dātave.
|106.253| Nivesanañca 3- me āsi asayhassa upantike
saddhassa dānapatino katapuññassa lajjino.
|106.254| Tattha yācanakā yanti nānāgottā vaṇibbakā
te ca maṃ tattha pucchanti asayhassa nivesanaṃ.
|106.255| Kattha gacchāma 4- bhaddaṃ vo tattha 5- dānaṃ padīyati
tesāhaṃ 6- puṭṭho 7- akkhāmi asayhassa nivesanaṃ.
|106.256| Paggayha dakkhiṇaṃ bāhuṃ ettha gacchatha bhaddaṃ vo
ettha dānaṃ padīyati [8]- tena pāṇi kāmadado
|106.257| tena pāṇi madhussavo tena me brahmacariyena
puññaṃ pāṇimhi ijjhati.
|106.258| Na kira tvaṃ adā dānaṃ sakapāṇīhi kassaci
parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi.
|106.259| Tena pāṇi kāmadado tena pāṇi madhussavo
tena me brahmacariyena puññaṃ pāṇimhi ijjhati.
@Footnote: 1 Ma. roruvasmiṃ . 2 Yu. bheruvasmiṃ . 3 Sī. Yu. āvesanañca.
@4 Yu. tattha gacchāmi . 5 Ma. Yu. kattha . 6 Yu. tenāhaṃ . 7 Yu. vakkhāmi.
@[8] Ma. asayhassa nivesane.
|106.260| Yo so dānamadā bhante pasanno sakapāṇīhi
so hitvā mānusaṃ dehaṃ kinnu so disataṃ gato.
|106.261| Nāhaṃ jānāmi asayhāsāhino
aṅgīrasassa gatiṃ āgatiṃ vā
sutaṃ ca me vessavaṇassa santike
sakkassa sahabyataṃ gato asayho.
|106.262| Alameva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ
pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati.
|106.263| So hi nūna ito gantvā anuppatvāna dvārakaṃ
dānaṃ taṃ 1- paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ.
|106.264| Dassāmi annapānañca vatthasenāsanāni ca
papañca udapānañca dugge saṅkamanāni cāti.
|106.265| Kena te aṅgulī kuṇḍā 2- mukhañca kuṇḍalīkataṃ
akkhīni ca paggharanti kiṃ pāpaṃ pakataṃ tayāti.
|106.266| Aṅgīrasassa gahapatino saddhassa gharamesino
tassāhaṃ dānavissagge dāne adhikato ahu.
|106.267| Tattha yācanake disvā āgate bhojanatthike
ekamantaṃ apakkamma akāsiṃ kuṇḍalīmukhaṃ.
|106.268| Tena me aṅgulī kuṇḍā mukhañca kuṇḍalīkataṃ
akkhīni ca 3- paggharanti taṃ pāpaṃ pakataṃ mayāti.
@Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. kuṇā . 3 Ma. me.
|106.269| Dhammena te kāpurisa mukhañca kuṇḍalīkataṃ
akkhīni ca paggharanti yaṃ tvaṃ parassa dānassa
akāsi kuṇḍalīmukhanti.
|106.270| Kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ
annapānaṃ khādanīyaṃ vatthasenāsanāni cāti.
|106.271| So hi nūna ito gantvā anuppatvāna dvārakaṃ
dānaṃ taṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ.
|106.272| Dassāmannañca pānañca vatthasenāsanāni ca
papañca udapānañca dugge saṅkammanāni cāti.
|106.273| Tato hi so nivattitvā anuppatvāna dvārakaṃ
dānaṃ paṭṭhayi aṅkuro yantaṃ 1- assa sukhāvahaṃ.
|106.274| Adā annañca pānañca vatthasenāsanāni ca
papañca udapānañca vippasannena cetasā.
|106.275| Ko chāto ko ca tasito ko vatthaṃ paridahissati 2-
kassa santāni yoggāni ito yojentu vāhanaṃ.
|106.276| Ko chatticchati gandhañca ko mālaṃ ko upāhanaṃ
iti su tattha ghosenti kappakā sūdamāgadhā
sadā sāyañca pāto ca aṅkurassa nivesaneti.
|106.277| Sukhaṃ supati aṅkuro iti jānāti maṃ jano
@Footnote: 1 Ma. yaṃ tumassa . 2 Yu. parivassati.
Dukkhaṃ supāmi sindhuka 1- yaṃ na passāmi yācake.
|106.278| Sukhaṃ supati aṅkuro iti jānāti maṃ jano
dukkhaṃ sindhuka 1- supāmi appake su vaṇibbaketi.
|106.279| Sakko ce te varaṃ dajjā tāvatiṃsānamissaro
kissa sabbassa lokassa varamāno varaṃ vareti.
|106.280| Sakko ce me varaṃ dajjā tāvatiṃsānamissaro
kāluṭṭhitassa me sato suriyuggamanaṃ pati.
Dibbā bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā
|106.281| dadato me na khīyetha datvā nānutappeyyāhaṃ
dadaṃ cittaṃ pasādeyya evaṃ sakka 2- varaṃ vareti.
|106.282| Na sabbavittāni pare pavecche
dadeyya dānañca dhanañca rakkhe
tasmā hi dānā dhanameva seyyo
atippadānena kulā na honti.
|106.283| Idānamatidānañca na pasaṃsanti paṇḍitā
tasmā hi dānā dhanameva seyyo
samena vatteyya sa dhīradhammoti.
|106.284| Aho vatāre ahameva dajjaṃ
santo hi maṃ sappurisā bhajeyyuṃ
@Footnote: 1 Ma. Yu. sindhaka . 2 Ma. etaṃ sakkaṃ . sakkavarantipi disati.
Meghova ninnāni hi 1- pūrayanto
santappaye sabbavaṇibbakānaṃ.
|106.285| Yassa yācanake disvā mukhavaṇṇo pasīdati
datvā attamano hoti taṃ gharaṃ vasato sukhaṃ.
|106.286| Yassa yācanake disvā mukhavaṇṇo pasīdati.
Datvā attamano hoti esā yaññassa 2- sampadā.
|106.287| Pubbeva dānā sumano dadaṃ cittaṃ pasādaye 3-
datvā attamano hoti esā 4- yaññassa sampadāti.
|106.288| Saṭṭhivāhasahassāni aṅkurassa nivesane
bhojanaṃ dīyate niccaṃ puññapekkhassa jantuno.
|106.289| Tisahassāni sūdāni 5- āmuttamaṇikuṇḍalā
aṅkuraṃ upajīvanti dāne yaññassa pāvaṭā.
|106.290| Saṭṭhipurisasahassāni āmuttamaṇikuṇḍalā
aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā.
|106.291| Soḷasitthisahassāni sabbālaṅkārabhūsitā
aṅkurassa mahādāne vidhā piṇḍenti nāriyo.
|106.292| Soḷasitthisahassāni sabbālaṅkārabhūsitā
aṅkurassa mahādāne dabbiggāhā upaṭṭhitā.
@Footnote: 1 Ma. paripūrayanto . 2 Sī. Yu. puññassa . 3 Yu. pasādeyya . 4 Yu. eso.
@5 Yu. janā tisahassā sūdā.
|106.293| Bahuṃ bahūnaṃ pādāsi ciraṃ pādāsi khattiyo
sakkaccañca sahatthā ca vittiṃ katvā punappunaṃ.
|106.294| Bahumāse ca pakkhe ca utusaṃvaccharāni ca
mahādānaṃ pavattesi aṅkuro dīghamantaraṃ.
|106.295| Evaṃ datvā yajitvā ca aṅkuro dīghamantaraṃ
so hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahūti.
|106.296| Kaṭacchubhikkhaṃ datvāna anuruddhassa indako
so hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahu.
|106.297| Dasahi ṭhānehi aṅkuraṃ indako atirocati
rūpe sadde rase gandhe phoṭṭhabbe ca manorame
|106.298| āyunā yasasā ceva vaṇṇena ca sukhena ca
ādhipaccena aṅkuraṃ indako atirocatīti.
|106.299| Mahādānaṃ tayā dinnaṃ aṅkura dīghanantaraṃ
avidūre nisinnosi āgaccha mama santiketi 1-.
|106.300| Tāvatiṃse yadā buddho silāyaṃ paṇḍukambale
pārichattakamūlamhi vihāsi purisuttamo.
|106.301| Dasasu lokadhātūsu sannipatitvāna devatā
payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani.
|106.302| Na koci devo vaṇṇena sambuddhaṃ atirocati
sabbe deve atikkamma 2- sambuddhova virocati.
@Footnote: 1 Ma. mahādānaṃ .pe. santiketīti ime pāṭhā natthi . 2 Sī. Yu. adhigayha.
|106.303| Yojanāni dasa ceva aṅkuroyaṃ tadā ahu
avidūreva buddhassa indako atirocati.
|106.304| Oloketvāna sambuddho aṅkurañcāpi indakaṃ
dakkhiṇeyyaṃ sambhāvento 1- idaṃ vacanamabrūvi 2-
|106.305| mahādānaṃ tayā dinnaṃ aṅkura dīghamantaraṃ
atidūre nisinnosi āgaccha mama santikaṃ 3- (iti).
|106.306| Codito bhāvitattena aṅkuro idamabrūvi
kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ.
|106.307| Ayaṃ so indako yakkho dajjā dānaṃ parittakaṃ
atirocati amhehi cando tāragaṇe yathā (iti).
|106.308| Ujjaṅgale 4- yathā khette bījaṃ bahuṃpi ropitaṃ
na phalaṃ vipulaṃ hoti 5- napi toseti kassakaṃ
|106.309| tatheva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ
na phalaṃ vipulaṃ hoti 5- napi toseti dāyakaṃ.
|106.310| Yathāpi bhaddake khette bījaṃ appampi ropitaṃ
sammādhāraṃ pavecchante phalaṃ toseti kassakaṃ
|106.311| tatheva sīlavantesu guṇavantesu tādisu
appakaṃpi kataṃ kāraṃ puññaṃ hoti mahapphalanti.
|106.312| Viceyya dānaṃ dātabbaṃ yattha dinnaṃ mahapphalaṃ
@Footnote: 1 Yu. pabhāvento . 2 Ma. vacanamabravi . 3 Ma. santiketi . 4 Yu. ujjhaṅgale.
@5 Ma. na vipulaphalaṃ hoti. Yu. na vipulaṃ na phalaṃ hoti.
Viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā.
|106.313| Viceyya dānaṃ sugatappasaṭṭhaṃ
ye dakkhiṇeyyā idha jīvaloke
etesu dinnāni mahapphalāni
bījāni vuttāni yathā sukhetteti.
Aṅkurapetavatthu navamaṃ.
[107] |107.314| 10 Divāvihāragataṃ bhikkhuṃ gaṅgātīre nisinnakaṃ
taṃ petī upasaṅkamma dubbaṇṇā bhīrudassanā
|107.315| kesā cassā atidīghā yāva bhummāvalambare
kesehi sā paṭicchannā samaṇaṃ etamabrūvīti.
|107.316| Pañcapaṇṇāsavassāni yato kālakatā ahaṃ
nābhijānāmi bhuttaṃ vā pītaṃ vā pana pānīyaṃ
dehi tvaṃ pānīyaṃ bhante tasitā pānīyāya meti.
|107.317| Ayaṃ sītodakā gaṅgā himavantato sandati
piva etto gahetvāna kiṃ maṃ yācasi pānīyaṃ (iti).
|107.318| Sacāhaṃ bhante gaṅgāya sayaṃ gaṇhāmi pānīyaṃ
lohitaṃ me parivattati tasmā yācāmi pānīyaṃ (iti).
|107.319| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena gaṅgā te hoti lohitaṃ (iti).
|107.320| Putto me uttaro nāma saddho āsi upāsako
So ca mayhaṃ akāmāya samaṇānaṃ pavecchati
|107.321| cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ.
Tamahaṃ paribhāsāmi maccherena upaddutā
|107.322| yantaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi
cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ.
|107.323| Etante paralokasmiṃ lohitaṃ hotu uttara
tassa kammavipākena gaṅgā me hoti lohitanti.
Uttaramātupetivatthu dasamaṃ.
[108] |108.324| 11 Ahaṃ pure pabbajitassa bhikkhuno
suttaṃ adāsi upagamma yācitā tassa
vipāko vipulaṃ phalūpalabbhati
bahū 1- ca me uppajjare vatthakoṭiyo.
|108.325| Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ
anekacittaṃ naranārisevitaṃ
sāhaṃ bhuñjāmi ca pārupāmi ca
pahūtavittā na ca tāva khīyati.
|108.326| Tasseva kammassa vipākamanvyā 2-
sukhañca sātañca idhūpalabbhati
sāhaṃ gantvā punadeva mānusaṃ
@Footnote: 1 Ma. bahukā . 2 anvāyātipi dissati.
Kāhāmi puññāni nayayyaputta manti.
|108.327| Satta tuvaṃ vassasatā idhāgatā
jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi
sabbeva te kālakatā ca ñātakā
tvaṃ 1- tattha gantvāna ito karissasīti.
|108.328| Satteva vassāni idhāgatāya me
dibbañca sukhañca samappitāya
sāhaṃ gantvā punareva mānusaṃ
kāhāmi puññāni nayayyaputta manti.
|108.329| So taṃ gahetvāna pasayha bāhāyaṃ
paccānayitvāna punareva 2- theriṃ sudubbalaṃ
vajjesi aññaṃpi janaṃ idhāgataṃ
karotha puññāni sukhūpalabbhatīti.
|108.330| Diṭṭhā mayā akatena sādhunā
petā vihaññanti tatheva mānusā
kammañca katvā sukhavedanīyaṃ
devā manussā ca sukhe ṭhitā pajāti.
Suttapetavatthu ekādasamaṃ.
@Footnote: 1 Ma. kiṃ . 2 Ma. ayaṃ pāṭho natthi.
[109] |109.331| 12 Sovaṇṇasopāṇaphalakā sovaṇṇavālukasanthatā 1-
tattha sogandhiyā vaggū sucigandhā manoramā
|109.332| nānārukkhehi sañchannā nānāgandhasameritā
nānāpadumasañchannā puṇḍarīkasamohatā 2-.
|109.333| Surabhī sampavāyanti manuññā māluteritā
haṃsakoñcābhirudā ca cakkavākābhikujitā
|109.334| nānādijagaṇākiṇṇā nānāsaragaṇāyutā
nānāphaladharā rukkhā nānāmāladharā 3- vanā.
|109.335| Na manussesu īdisaṃ nagaraṃ yādisaṃ idaṃ
pāsādā ca bahukā tuyhaṃ sovaṇṇarūpiyamayā
daddallamānā ābhenti samantā caturo disā.
|109.336| Pañca dāsīsatā tuyhaṃ yā temā paricārikā
tā kambukāyūradharā kañcanācelabhūsitā 4-.
|109.337| Pallaṅkā bahukā tuyhaṃ sovaṇṇarūpiyamayā 5-
kadalīmigasañchannā sajjā 6- goṇakasanthatā
|109.338| yattha tuvaṃ vāsupagatā sabbakāmasamiddhinī.
Sampattāya aḍḍharattāya tato uṭṭhāya gacchasi
|109.339| uyyānabhūmiṃ gantvāna pokkharaññā samantato.
@Footnote: 1 Yu. ... saṇṭhitā . 2 Yu. ... samāgatā . 3 Ma. nānāpupphadhārā.
@4 Ma. kañcanāveḷabhūsitā 5 Yu. ruciyāmayā . 6 Yu. sañjāto
@goṇakasaṇṭhitā.
Tassā tīre tuvaṃṭhāsi harite saddale subhe
|109.340| tato te kaṇṇamuṇḍo ca sunakho aṅgamaṅgāni khādati.
Yadā ca khāyitā āsi aṭṭhisaṅkhalikā katā
ogāhasi pokkharaṇiṃ hoti kāyo yathā pure.
|109.341| Tato tvaṃ aṅgapaccaṅgī 1- sucārū piyadassanā
vatthena pārupitvāna āyāsi mama santikaṃ.
|109.342| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena kaṇṇamuṇḍo ca sunakho
aṅgamaṅgāni khādatīti.
|109.343| Kimbilāyaṃ gahapati saddho āsi upāsako
tassāhaṃ bhariyā āsi dussīlā aticārinī.
|109.344| Evamāticaramānāya 2- sāmiko etadabrūvi 3-
netaṃ channaṃ paṭirūpaṃ yaṃ tvaṃ aticarāsi maṃ.
|109.345| Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsissaṃ
nāhantaṃ aticarāmi kāyena uda cetasā
|109.346| sacāhantaṃ aticarāmi kāyena uda cetasā
ayaṃ kaṇṇamuṇḍo sunakho aṅgamaṅgāni khādatu.
|109.347| Tassa kammassa vipākaṃ musāvādassa cūbhayaṃ
sattavassasatāni 4- ca anubhataṃ yatopi me
@Footnote: 1 uggacchantī. Ma. aṅgapaccaṅgā . 2 Ma. so maṃ aticaramānāya.
@3 Ma. etadabravi . 4 Ma. satteva.
Kaṇṇamuṇḍo ca sunakho aṅgamaṅgāni khādatīti.
|109.348| Tvañca deva bahūpakāro atthāya me idhāgato
sumuttāhaṃ kaṇṇamuṇḍassa asokā akutobhayā
|109.349| nāhaṃ deva namassāmi yācāmi añjalīkatā
bhuñja amānuse kāme rama deva mayā sahāti.
|109.350| Bhuttā 1- amānusā kāmā ramitomhi tayā saha
tāhaṃ subhage yācāmi khippaṃ paṭinayāhi manti.
Kaṇṇamuṇḍapetavatthu dvādasamaṃ.
[110] |110.351| 13 Ahu rājā brahmadatto pañcālānaṃ rathesabho
ahorattānamaccayā rājā kālamakrubbatha 2-.
|110.352| Tassa āḷāhanaṃ gantvā bhariyā kandati ubbarī
brahmadattaṃ apassantī brahmadattāti kandati.
|110.353| Isi ca tattha āgacchi sampannacaraṇamuni
so ca tattha apucchittha ye tattha su samāgatā
|110.354| kassa cidaṃ āḷāhanaṃ nānāgandhasameritaṃ
kassāyaṃ kandati bhariyā ito dūragataṃ patiṃ
brahmadattaṃ apassantī brahmadattāti kandati.
|110.355| Te ca tattha viyākaṃsu ye tattha su samāgatā
brahmadattassa bhadante brahmadattassa mārisa
@Footnote: 1 Yu. bhutvā . 2 Sī. Yu. kālaṃ kari tadā.
|110.356| Tassa idaṃ āḷāhanaṃ nānāgandhasameritaṃ
tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ
brahmadattaṃ apassantī brahmadattāti kandatīti.
|110.357| Chaḷāsītisahassāni brahmadattassa nāmakā
imasmiṃ āḷāhane daḍḍhā tesaṃ kaṃ anusocasīti.
|110.358| Yo rājā cūḷanīputto pañcālānaṃ rathesabho
taṃ bhante anusocāmi bhattāraṃ sabbakāmadanti.
|110.359| Sabbevahesuṃ rājāno brahmadattassa nāmakā
sabbeva cūḷanīputtā pañcālānaṃ rathesabhā
|110.360| sabbesaṃ anupubbena mahesittaṃ akārayi
kasmā purimake hitvā pacchimaṃ anusocasīti.
|110.361| Ātume itthibhūtāya dīgharattāya mārisa
yassā me itthibhūtāya saṃsāre bahu bhāsasīti.
|110.362| Ahu itthī ahu puriso pasuyoniṃpi 1- āgamā
evametaṃ atītānaṃ pariyanto na dissatīti.
|110.363| Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ
vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ
|110.364| abbūḷhi 2- vata me sallaṃ sokaṃ hadayanissitaṃ
yo me sokaparetāya patisokaṃ apānudi.
@Footnote: 1 Yu. pasuṃ yoniṃpi agamā . 2 Ma. abḷahī . Yu. abbūḷhaṃ.
|110.365| Sāhaṃ abbūḷhasallāsmi sītibhūtāsmi nibbutā
na socāmi na rodāmi tava sutvā mahāmunīti.
|110.366| Tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ
pattacīvaramādāya pabbaji anagāriyaṃ
|110.367| sā ca pabbajitā santā agārasmā anagāriyaṃ
mettaṃ cittaṃ abhāvesi brahmalokupapattiyā
|110.368| gāmā gāmaṃ vicarantī nigame rājadhāniyo.
Uruvelaṃ 1- nāma so gāmo yattha kālamakrubbatha
|110.369| mettacittaṃ ābhāvetvā 2- brahmalokupapattiyā
itthīcittaṃ virājetvā brahmalokupagā ahūti.
Ubbarīpetavatthu terasamaṃ.
Uddānaṃ.
Paṇḍumātā 3- patiyā ca nandi kuṇḍalinā ghato
dveseṭṭhī tantavāyo 4- vihārasuttasovānaubbarīti 5-.
Ubbarīvaggo dutiyo.
-------------
Tatiyo cūḷavaggo
[111] |111.370| 1 Abhijjamāne vārimhi gaṅgāya idha gacchasi
naggo pubbaḍḍhapetova mālādhārī alaṅkato
kuhiṃ gamissasi peto 6- kattha vāso bhavissatīti.
@Footnote: 1 Ma. uruveḷā . 2 Yu. abhāvetvā . 3 Ma. mocakaṃ mātā mattā ca nandā.
@4 Ma. tunnavāyo ca uttarasuttakaṇṇaubbarīti . 5 idaṃ uddānaṃ na dissati.
@6 Ma. peta.
|111.371| Cundaṭṭhilaṃ 1- gamissāmi peto so iti bhāsati 2-
antare vāsabhagāmaṃ bārāṇasiyā 3- va santike.
|111.372| Tañca disvā mahāmatto koliyo iti vissuto
sattubhattañca petassa pītakañca yugaṃ adā.
|111.373| Nāvāya tiṭṭhamānāya kappakassa adāpayi
kappakassa padinnamhi ṭhāne petassa dissatha.
|111.374| Tato suvatthavasano mālādhārī alaṅkato
ṭhāne ṭhitassa petassa dakkhiṇā upakappatha
tasmā dajjetha petānaṃ anukampāya punappunanti.
|111.375| Sāhunnavāsino 4- eke aññe kesanivāsino 5-
petā bhattāya gacchanti pakkamanti diso disaṃ.
|111.376| Dūrepeke 6- padhāvitvā aladdhā ca nivattare
chātā pamucchitā gantvā 7- bhūmiyaṃ paṭisumbhitā
|111.377| keci tattha ca patitā 8- bhūmiyaṃ paṭisumbhitā
pubbe akatakalyāṇā aggidaḍḍhāva ātape.
|111.378| Mayaṃ 9- pubbe pāpadhammā gharaṇī kulamātaro
santesu deyyadhammesu dīpaṃ nākamha attano.
@Footnote: 1 Yu. cundatthiyaṃ . 2 Yu. bhāsasi . 3 Ma. bārāṇasiṃ ca ... . 4 Ma. sātunna ....
@5 Ma. ... vāsinā . 6 Ma. Yu. dūre eke . 7 Ma. Yu. bhantā . 8 Ma. te ca tattha
@8 Ma. te ca tattha papatitā . 9 Yu. mayampi.
|111.379| Pahūtaṃ annapānaṃ hi apissu 1- avakirīyati
samaggate 2- pabbajite na ca kiñci adamhase.
|111.380| Akammakāmā alasā sādhukāmā mahagghasā
ālopapiṇḍadātāro paṭiggahe paribhāsitā 3-.
|111.381| Te gharā tā va dāsiyo tānevābharaṇāni no
te aññe paricārenti 4- mayaṃ dukkhassa bhāgino
|111.382| veṇiṃ vā avaññā honti rathakārī ca dubbhikā
caṇḍālī kapaṇā honti kappakā 6- ca punappunaṃ.
|111.383| Yāni yāni nihīnāni kulāni kapaṇāni ca
tesu tesveva jāyanti esā maccharino gati.
|111.384| Pubbe ca katakalyāṇā dāyakā vītamaccharā
saggante paripūrenti obhāsenti ca nandanaṃ.
|111.385| Vejayante ca pāsāde ramitvā kāmakāmino
uccākulesu jāyanti sabhogesu tato cutā.
|111.386| Kūṭāgāre ca pāsāde pallaṅke goṇakatthate 7-
vījitaṅgā morahatthehi kule jātā yasassino.
|111.387| Aṅgato aṅgaṃ 8- gacchanti mālādhārī alaṅkatā
jātiyo 9- upatiṭṭhanti sāyaṃ pātaṃ sukhesino.
@Footnote: 1 Yu. apisu . 2 Yu. samāgate . 3 Ma. Yu. paribhāsimhase . 4 Yu. parihārenti.
@5 Ma. veṇī . 6 Yu. nhāminī . 7 Yu. goṇasaṇṭhite . 8 Yu. aṅkato aṅkaṃ.
@9 Ma. bhātiyo.
|111.388| Nayidaṃ akatapuññānaṃ katapuññānamevidaṃ
asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ
|111.389| sukhaṃ akatapuññānaṃ idha natthi parattha ca
sukhañca katapuññānaṃ idha ceva parattha ca.
|111.390| Tesaṃ sahabyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ
katapuññā hi modanti sagge bhogasamaṅginoti.
Abhijjamānapetavatthu paṭhamaṃ.
[112] |112.391| 2 Kuṇḍinagariyo thero sānavāsinivāsiko 1-
poṭṭhapādoti nāmena samaṇo bhāvitindriyo.
|112.392| Tassa mātā pitā bhātā duggatā yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatā.
|112.393| Te duggatā sūcikaṭṭhā kilantā naggino kisā
ottappantā 2- mahattāsā na dessanti kurūrino.
|112.394| Tassa bhātā vitaritvā naggo ekapathekako
catukuṇḍiko bhavitvāna therassa dassayitumaṃ.
|112.395| Thero cāmanasikatvā tuṇhībhūto atikkami 3-
so ca viññāpayi theraṃ bhātā petaṃ 4- gato ahaṃ.
|112.396| Mātā pitā ca te bhante duggatā yamalokikā
@Footnote: 1 Yu. sānuvāsinivāsino . 2 Ma. Yu. uttasantā mahātāsā . 3 Yu. apakkami.
@3 Yu. apakkami. 4 Yu. petāgato.
Pāpakammaṃ karitvāna petalokaṃ ito gatā
|112.397| te duggatā sūcikaṭṭhā kilantā naggino kisā
ottappantā 1- mahattāsā na dessanti kurūrino.
|112.398| Anukampassu kāruṇiko datvā anvādisāhi no
tava dinnena dānena yāpessanti kurūrinoti.
|112.399| Thero caritvā piṇḍāya bhikkhū aññe ca dvādasa
ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā.
|112.400| Thero sabbepi te āha yathā laddhaṃ dadātha me
saṅghabhattaṃ karissāmi anukampāya ñātīnaṃ.
|112.401| Niyyādayiṃsu 2- therassa thero saṅghaṃ nimantayi
datvā anvādisi thero pitu mātu ca bhātuno
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.
|112.402| Samanantarānudiṭṭhe bhojanaṃ upapajjatha
suciṃ paṇītaṃ sampannaṃ anekarasabyañjanaṃ
|112.403| tato uddissati 3- bhātā vaṇṇavā balavā sukhī.
Pahūtaṃ bhojanaṃ bhante passa naggamhase mayaṃ
tathā bhante parakkamma 4- yathā vatthaṃ labhāmhase.
|112.404| Thero saṅkārakūṭato uccinitvāna nantake
@Footnote: 1 Yu. uttasantā mahātāsā . 2 Yu. niyyātayiṃsu . 3 Ma. uddassayī.
@4 Yu. parakkāma.
Pilotikaṃ paṭaṃ katvā saṅghe cātuddise adā.
|112.405| Datvā anvādisi thero pitu mātu ca bhātuno
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.
|112.406| Samanantarānudiṭṭhe vatthāni upapajjiṃsu 1-
tato suvatthavasano therassa dassayītumaṃ.
|112.407| Vaṇṇavā balavā sukhī 2- yāvatā nandarājassa
vijitasmiṃ paṭicchādā tato bahuttarā bhante.
|112.408| Vatthānicchādanāni no koseyyakambalīyāni
khomakappāsikāni ca vipulā ca mahagghā ca
|112.409| te cākāsevalambare 3- te mayaṃ paridahāma
yaṃ yaṃ hi manaso piyaṃ
tathā bhante parakkāma yathā gehaṃ labhāmase.
|112.410| Thero paṇṇakuṭiṃ katvā saṅghe cātuddise adā.
Datvā ca 4- uddisi thero pitu mātu ca bhātuno
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.
|112.411| Samanantarānudiṭṭhe gharāni upapajjiṃsu 1-
kūṭāgārā nivesanā vibhattā bhāgaso mitā.
|112.412| Na manussesu īdisā yādisā no gharā idha
api dibbesu yādisā tādisā no gharā idha
@Footnote: 1 Ma. udapajjisuṃ . 2 Ma. Yu. vaṇṇavā ... sukhīti ime pāṭhā natthi.
@3 Ma. pākāsevalambare. 4 Ma. Yu. anvādisi.
|112.413| Daddallamānā ābhenti samantā caturo disā.
Tathā bhante parakkama yathā pānaṃ labhāmase.
|112.414| Thero karakaṃ 1- pūretvā saṅghe cātuddise adā.
Datvā anvādisi thero pitu mātu ca bhātuno
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.
|112.415| Samanantarānudiṭṭhe pānīyaṃ upapajjatha 2-
gambhīrā caturassā ca pokkharaññā 3- sunimmitā
|112.416| sītudakā supatitthā ca sītā appaṭigandhiyā
padumuppalasañchannā vārikiñjakkhapūritā.
|112.417| Tattha nahātvā pivitvā therassa paṭidassayuṃ
pahūtaṃ pānīyaṃ bhante pāpā 4- dukkhaphalanti no
|112.418| āhiṇḍamānā khañjāma sakkhare kusakaṇṭake
tathā bhante parakkama yathā yānaṃ labhāmase.
|112.419| Thero sipāṭikaṃ laddhā saṅghe cātuddise adā.
Datvā anvādisi thero pitu mātu ca bhātuno
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.
|112.420| Samanantarānudiṭṭhe petā rathena māgamuṃ
anukampitamha bhadante bhattena chādanena ca
|112.421| gharena pānīyadānena yānadānena cūbhayaṃ
muniṃ kāruṇikaṃ loke taṃ 5- bhante vanditumāgatāti.
Sānuvāsittherapetavatthu 6- dutiyaṃ.
@Footnote: 1 Ma.karaṇaṃ. 2 Ma. udapajjatha . 3 pokkharañño. 4 Ma. pādā dukkhā.
@5 Ma. ayaṃ pāṭho natthi . 6 Ma. sāṇavāsītherapetavatthu.
[113] |113.422| 3 Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ
vimānamāruyha anekacittaṃ
tatthacchasi devi mahānubhāve
pathaddhani paṇṇaraseva cando.
|113.423| Vaṇṇo ca te kanakassa sannibho
uttamarūpo 1- bhusadassaneyyo
pallaṅkaseṭṭhe atule nisinnā
ekā tuvaṃ natthi tuyhaṃ sāmiko.
|113.424| Imā ca te pokkharaññā samantato 2-
pahūtamāsā 3- bahupuṇḍarīkā
sovaṇṇacuṇṇehi samantamotatā 4-
na tattha paṅko paṇṇako 5- ca vijjati.
|113.425| Haṃsāpime dassanīyā manoramā
udakasmiṃ anupariyanti sabbadā
samayya vaggūpanadanti sabbe
bindussarā 6- dundubhīnaṃ va ghoso.
|113.426| Daddallamānā yasasā yasassinī
nāvāya ca tvaṃ avalamba tiṭṭhasi
@Footnote: 1 Yu. uggatarūpo. Ma. uttatta rūpo . 2 Ma. pokkharaṇī samantā. Yu. samaṅgato.
@3 Ma. pahūtamalyā . 4 Ma. samantamotthatā. Yu. suvaṇṇacuṇṇehi samaṅgamotakā.
@5 Yu. palāko . 6 Yu. vindussarā.
Āḷārapamhe hasite piyaṃvade
sabbaṅgakalyāṇi bhusaṃ virocasi.
|113.427| Idaṃ vimānaṃ virajaṃ sameṭṭhitaṃ
uyyānavanaṃ 1- ratinandavaḍḍhanaṃ
icchāmi te 2- nāri anomadassane
tayā saha nandane idha moditunti.
|113.428| Karohi kammaṃ idha vedanīyaṃ
cittañca te idha nitañca 3- hotu
katvāna kammaṃ idha modanīyaṃ 4-
evaṃ mamaṃ lacchasi kāmakāmininti.
|113.429| Sādhūti so tassā paṭisuṇitvā
akāsi kammaṃ tahiṃ 5- vedanīyaṃ
katvāna kammaṃ tahiṃ vedanīyaṃ
uppajji 6- māṇavo tassā sahabyatanti.
Rathakārīpetavatthu tatiyaṃ.
Bhāṇavāraṃ dutiyaṃ.
[114] |114.430| 4 Bhūsāni eko 7- sāliṃ punāparo
ayañca 8- nārī sakamaṃsalohitaṃ
@Footnote: 1 Yu. uyyānavantaṃ . 2 Yu. icchāmahaṃ . 3 Ma. natañca. Yu. nītaṃ bhavatu.
@4 Ma. vedanīyaṃ . 5 Yu. sahavedanīyaṃ . 6 Ma. upapajji so ... . 7 Yu. eke ...
@punāpare . 8 Yu. aññā.
Tvañca gūthaṃ asuciṃ 1- akantaṃ
paribhuñjasi kissa ayaṃ vipākoti.
|114.431| Ayaṃ pure mātaraṃ hiṃsati ayaṃ pana kūṭavāṇijo
ayaṃ maṃsāni khāditvā musāvādena vañceti.
|114.432| Ahaṃ manussesu manussabhūtā
agārinī sabbakulassa issarā.
Santesu parigūyhāmi mā ca kiñci ito adaṃ
|114.433| musāvādena chādemi natthi etaṃ mama gehe
sace santaṃ parigūyhāmi gūthaṃ 2- me hotu bhojanaṃ.
|114.434| Tassa kammavipākena musāvādassa cūbhayaṃ
sugandhasālino bhattaṃ gūthaṃ me parivattati.
|114.435| Avajjāni 3- ca kammāni na hi kammaṃ vinassati
duggandhaṃ kimīnaṃ mīḷhaṃ bhuñjāmi ca pivāmi cāti.
Bhusapetavatthu catutthaṃ.
[115] |115.436| 5 Accherarūpaṃ sugatassa ñāṇaṃ
satthā yathā puggalaṃ byākāsi
ussannapuññāpi bhavanti heke
parittapuññāpi bhavanti heke.
|115.437| Ayaṃ kumāro sīvathikāya chaḍḍito
@Footnote: 1 Yu. asuciakantikaṃ . 2 Ma. Yu. gūtho . 3 Yu. avañjhāni.
Aṅguṭṭhasnehena yāpesi rattiṃ.
Na yakkhabhūtā na sirisapā 1- vā
viheṭhayeyyuṃ katapuññakumāraṃ
|115.438| sunakhāpi imassa palihiṃsu pāde
dhaṅkā siṅgālā parivattayanti.
Gabbhāsayaṃ pakkhigaṇā haranti
kākā pana akkhimalaṃ haranti
|115.439| na imassa rakkhaṃ vidahiṃsu keci
na osathaṃ sāsapadhūpanaṃ vā.
Nakkhattayogaṃ pana 2- uggahesuṃ
na sabbadhaññānipi ākiriṃsu
|115.440| etādisaṃ uttamakicchapattaṃ
rattābhataṃ sīvathikāya chaḍḍitaṃ.
Navanītapiṇḍaṃ 3- viya vedhamānaṃ
sasaṃsayaṃ jīvitasāvasesaṃ
|115.441| tamaddasa devamanussapūjito
disvā pana 4- byākari bhūripañño
ayaṃ kumāro nagarassimassa
aggakuliko bhavissati bhogavā 5- ca
@Footnote: 1 Yu. siriṃsapā. Ma. sarīsapā . 2 Yu. pi na . 3 Ma. nonītapiṇḍaṃva pavedhamānaṃ.
@Yu. nonītapiṇḍaṃ . 4 Yu. va taṃ . 5 Ma. bhogato.
|115.442| Kissa vataṃ kiṃ pana brahmacariyaṃ
kissa suciṇṇassa ayaṃ vipāko
etādisaṃ byasanaṃ pāpuṇitvā
taṃ tādisaṃ paccanubhossatiddhinti.
|115.443| Buddhappamukhassa bhikkhusaṅghassa
pūjaṃ akāsi janatā uḷāraṃ
tatrassa cittassa ahu aññathattaṃ
vācaṃ abhāsi pharusaṃ asabbhaṃ
|115.444| so taṃ vitakkaṃ paṭivinodayitvā
pītipasādaṃ paṭiladdhā pacchā
tathāgataṃ jetavane vasantaṃ
yāguyā upaṭṭhāsi so 1- sattarattaṃ.
|115.445| Tassa vataṃ taṃ pana brahmacariyaṃ
tassa suciṇṇassa ayaṃ vipāko
etādisaṃ byasanaṃ pāpuṇitvā
taṃ tādisaṃ paccanubhossatiddhiṃ.
|115.446| Ṭhatvāna so vassasataṃ idheva
sabbehi kāmehi samaṅgibhūto
kāyassa bhedā abhisamparāyaṃ
sahabyataṃ gacchati vāsavassāti 2-.
Kumārapetavatthu pañcamaṃ.
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
[116] |116.447| 6 Naggā dubbaṇṇarūpāsi kīsā dhamanisanthatā 1-
upphāsulike kīsike kā nu tvaṃ idha tiṭṭhasati.
|116.448| Ahaṃ bhadante petīmhi duggatā yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatā (ti).
|116.449| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokaṃ ito gatā (ti).
|116.450| Anavajjesu titthesu vicini aḍḍhamāsakaṃ
santesu deyyadhammesu dīpaṃ nākāsimattano.
|116.451| Nadiṃ upemi tasitā rittakā parivattati
chāyaṃ upemi uṇhesu ātapo parivattati.
|116.452| Aggivaṇṇo ca me vāto ḍahanto upavāyati
etañca bhante arahāmi aññañca pāpakaṃ tato.
|116.453| Gantvāna hatthinīpuraṃ 2- vajjesi mayhaṃ mātaraṃ
dhītā ca te mayā diṭṭhā duggatā yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatā.
|116.454| Atthi ca me ettha nikkhittaṃ anakkhātañca taṃ mayā
cattāri satasahassāni pallaṅkassa ca heṭṭhato.
|116.455| Tato me dānaṃ dadātu tassā ca hotu jīvikā
dānaṃ datvā ca me mātā dakkhiṇaṃ anvādissatu 3- me 4-
@Footnote: 1 Yu. ...saṇṭhitā . 2 Ma. hatthiniṃ puraṃ. evamuparipi. Yu. hastinīpuraṃ.
@3 Sī. Yu. anudissatu. Ma. anudicchatu . 4 Ma. mesaddo natthi.
Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinīti.
|116.456| Sādhūti so tassā 1- paṭisuṇitvā gantvāna hatthinīpuraṃ 2-
tassā avoca mātaraṃ dhītā ca te mayā diṭṭhā
duggatā yamalokikā pāpakammaṃ karitvāna
petalokaṃ ito gatā sā maṃ tattha samādapesi.
|116.457| Gantvāna hatthinīpuraṃ 2- vajjesi mayhaṃ mātaraṃ
dhītā ca te mayā diṭṭhā duggatā yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatā.
|116.458| Atthi ca me ettha nikkhittaṃ anakkhātañca taṃ mayā
cattāri satasahassāni pallaṅkassa ca heṭṭhato.
|116.459| Tato me dānaṃ dadātu tassā ca hotu jīvikā
dānaṃ datvā ca me mātā dakkhiṇaṃ anvādissatu me
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinīti.
|116.460| Tato hi sā dānaṃ adāsi 3- datvā ca 4- tassā dakkhiṇamādisi
petī ca sukhitā āsi tassā cāpi sujīvikāti.
Serinīpetavatthu chaṭṭhaṃ.
[117] |117.461| 7 Naranārīpurakkhato yuvā rajanīye kāmaguṇehi 5- sobhasi
divasaṃ anubhosi kāraṇaṃ kiṃ akāsi purimāya jātiyāti.
|117.462| Ahaṃ rājagahe ramme ramaṇīye giribbaje
@Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. gantvāna hatthinīpuranti dve pāṭhā natthi.
@Yu. hastinīpuraṃ . 3 ma dānamadā . 4 Ma. datvā cāti ayaṃ pāṭho natthi.
@5 Ma. rajanīyehi kāmehi.
Migaluddo pure āsiṃ lohitapāṇī dāruṇo.
|117.463| Avirodhakaresu pāṇīsu puthusattesu 1- paduṭṭhamānaso
vicari 2- atidāruṇo sadā parahiṃsāya rato asaññato.
|117.464| Tassa me sahāyo suhadayo saddho āsi upāsako
so hi 3- maṃ anukampanto nivāresi punappunaṃ
|117.465| mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā
sace icchasi pecca sukhaṃ virama pāṇavadhaṃ asaṃyamaṃ 4-.
|117.466| Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino
nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā.
|117.467| So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayi
sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo.
|117.468| Svāhaṃ divā hanitvāna pāṇino virato rattiṃ ahosi saṃyato
rattāhaṃ parihāremi 5- divā khajjāmi duggato.
|117.469| Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ
divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ
|117.470| ye ca te satatānuyogino dhuvaṃ payuttā sugatassa sāsane
maññāmi te amatameva kevalaṃ adhigacchanti
padaṃ asaṅkhatanti.
Migaluddapetavatthu sattamaṃ.
@Footnote: 1 Yu. puthusantesu . 2 Ma. vicariṃ . 3 Ma. pi. Yu. ca . 4 Ma. pāṇavadhā asaṃyamā.
@5 Ma. paricāremi.
[118] |118.471| 8 Kūṭāgāre ca pāsāde pallaṅke goṇasaṇṭhite 1-
pañcaṅgikena turiyena ramasi suppavādite.
|118.472| Tato ratyā vivasāne 2- suriyuggamanaṃ 3- pati
apaviṭṭho 4- susānasmiṃ bahuṃ dukkhaṃ nigacchasi.
|118.473| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena idaṃ dukkhaṃ nigacchasīti.
|118.474| Ahaṃ rājagahe ramme ramaṇīye giribbaje
migaluddo pure āsiṃ luddo āsiṃ asaññato.
|118.475| Tassa me sahāyo suhadayo saddho āsi upāsako
tassa kulupako bhikkhu āsi gotamasāvako.
|118.476| So hi maṃ anukampanto nivāresi punappunaṃ
mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā
sace icchasi pecca sukhaṃ virama pāṇavadhaṃ asaṃyamaṃ.
|118.477| Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino
nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā.
|118.478| So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayi
sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo.
|118.479| Svāhaṃ divā hanitvā pāṇino virato rattiṃ ahosi saṃyato
rattāhaṃ parihāremi divā khajjāmi duggato.
@Footnote: 1 Ma. gonakatthate . 2 Yu. vivāsanena . 3 Yu. suriyassuggamanaṃ . 4 Yu. apaviṭṭhe.
|118.480| Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ
divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ
|118.481| ye ca te satatānuyogino dhuvaṃ payuttā sugatassa sāsane
maññāmi te amatameva kevalaṃ adhigacchanti
padaṃ asaṅkhatanti.
Dutiyamigaluddapetavatthu aṭṭhamaṃ.
[119] |119.482| 9 Mālī kirīṭī 1- kāyūrī gattā te candanussadā
pasannamukhavaṇṇosi suriyavaṇṇova sobhasi.
|119.483| Amānusā parisajjā ye te me parivārikā
dasa kaññāsahassāni yā temā paricārikā.
|119.484| Tā kambukāyūradharā kañcanacelabhūsitā
mahānubhāvosi tuvaṃ lomahaṃsanarūpavā.
|119.485| Piṭṭhimaṃsāni attano sāmaṃ ukkacca 2- khādasi
kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena piṭṭhimaṃsāni attano
sāmaṃ ukkacca 2- khādasi.
|119.486| Attanohaṃ anatthāya jīvaloke acarissaṃ
pesuññamusāvādena nikativañcanāya ca.
|119.487| Tatthāhaṃ parisaṃ gantvā saccakāle upaṭṭhite
@Footnote: 1 Ma. kiriṭī . 2 Yu. ukkantvā.
Atthaṃ dhammaṃ nirakatvā 1- adhammamanuvattissaṃ 2-.
|119.488| Evaṃ so khādatattānaṃ yo hoti piṭṭhimaṃsiko
yathāhaṃ ajja khādāmi piṭṭhimaṃsāni attano.
|119.489| Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ
anukampakā ye kusalā vadeyyuṃ
mā pesuṇaṃ mā ca musā bhaṇi
mā khosi piṭṭhimaṃsiko tuvanti.
Kūṭavinicchayakapetavatthu 3- navamaṃ.
[120] |120.490| 10 Antalikkhasmiṃ tiṭṭhanto duggandho pūti vāyasi
mukhañca te kimiyo pūtigandhaṃ khādanti kiṃ kammamakāsi pubbe.
|120.491| Tato satthaṃ gahetvāna okkantanti 4- punappunaṃ
khārena paripphositvā okkantanti punappunaṃ.
|120.492| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena idaṃ dukkhaṃ nigacchasi.
|120.493| Ahaṃ rājagahe ramme ramaṇīye giribbaje
issaro dhanadhaññassa supahūtassa mārisa.
|120.494| Tassāyaṃ me bhariyā ca dhītā ca suṇisā ca me
tamālaṃ uppalañcāpi paccagghañca vilepanaṃ
thūpaṃ harantiyo vāresiṃ taṃ pāpaṃ pakataṃ mayā.
@Footnote: 1 Ma. nirākatvā. Yu. niraṃkatvā . 2 Yu. ...tiyaṃ.
@3 Ma. kūṭavinicchayikapetavatthu . 4 Yu. urena kantanti.
|120.495| Chaḷāsītisahassāni mayaṃ paccattavedanā
thūpapūjaṃ vivaṇṇetvā pacāma niraye bhusaṃ
|120.496| ye ca kho thūpapūjāya vattante arahato mahe.
Ādīnavaṃ pakāsenti vivecayetha no 1- tato
|120.497| imā ca passa āyantiyo māladhārī alaṅkatā.
Mālāvipākaṃ anubhontiyo samiddhā tā yasassiyo 2-
|120.498| tañca disvāna accheraṃ abbhūtaṃ lomahaṃsanaṃ.
Namo karonti sappaññā vandanti taṃ mahāmuniṃ
|120.499| sohaṃ nūna 3- ito gantvā yoniṃ laddhāna mānusiṃ
thūpapūjaṃ karissāmi appamatto punappunanti.
Dhātuvivaṇṇapetavatthu dasamaṃ.
Uddānaṃ
abhijjamāno koṇḍañño 4- rathakārī bhusena ca
kumāro bhaṇikā 5- ceva dve luddā piṭṭhipūjayo
vaggo tena vuccatīti 6-.
Cūḷavaggo tatiyo.
-------------
@Footnote: 1 Ma. ne . 2 Ma. Yu. yasassiniyo . 3 Yu. dāni . 4 Ma. kuṇḍiyo.
@5 Ma. gaṇikā . 6 Ma. pavuccatīti. Yu. idaṃ udadānaṃ na dissati.
Catuttho mahāvaggo
[121] |121.500| 1 Vesāli nāma nagaratthi vajjīnaṃ
tattha ahu licchavi ambasakkharo 1-
disvāna petaṃ nagarassa bāhiraṃ
tattheva pucchittha taṃ kāraṇatthiko.
|121.501| Seyyā 2- nisajjā nayimassa atthi
abhikkamo natthi paṭikkamo ca 3-
asītapītaṃ khāyitavatthabhogā
paricārikā 4- sāpi imassa natthi.
|121.502| Ye ñātakā diṭṭhasutā suhajjā
anukampakā yassa ahesuṃ pubbe
daṭṭhuṃpi dāni na labhanti 5- taṃpi
virājitatto hi janena tena.
|121.503| Na duggatassa 6- bhavanti mittā
jahanti mittā vikalaṃ viditvā
atthañca disvā parivārayanti
bahū ca mittā uggatassa honti.
|121.504| Nihīnattho 7- sabbabhogehi kiccho 8-
@Footnote: 1 Ma. ammasakkaro . 2 Yu. seyyo . 3 Yu. vā . 4 Ma. paricāraṇā.
@5 Ma. diṭṭhumpi te dāni na taṃ labhanti . 6 Ma. oggatattassa . 7 Ma. nihīnatto.
@7 Ma. nihīnatto. 8 Yu. ayaṃ pāṭho na dissati.
Sammakkhito saṃparibhinnagatto
ussāvabinduva palimpamāno
ajja suve jīvitassuparodho 1-.
|121.505| Etādisaṃ uttamakicchapattaṃ
uttāsitaṃ picumandassa 2- sūle
atha tvaṃ kena vaṇṇena vadesi
yakkha jīva bho jīvitameva seyyoti.
|121.506| Sālohito eso ahosi mayhaṃ
ahaṃ sarāmi purimāya jātiyā
disvā ca me kāruññaṃ ahosi
rāja mā pāpadhammo nirayaṃ patāyaṃ.
|121.507| Ito cuto licchavi esa poso
sattussadaṃ nīrayaṃ ghorarūpaṃ
uppajjati dukkaṭakammakārī
mahābhitāpaṃ kaṭukaṃ bhayānakaṃ.
|121.508| Anekabhāgena guṇena seyyo
ayameva sūlo nirayena tena
mā 3- ekantadukkhaṃ kaṭukaṃ bhayānakaṃ
ekantatippaṃ nirayaṃ patāyaṃ.
@Footnote: 1 Ma. jīvitassūparodho. Yu. jīvitassaparodho . 2 Ma. pucimandassa . 3 Ma. māsaddo
@3 Ma. māsaddo na dissati.
|121.509| Idañca sutvā vacanaṃ mameso
dukkhūpanīto vijaheyya pāpaṃ 1-
tasmā ahaṃ santike na bhaṇāmi
mā mekato jīvatassuparodhoti.
|121.510| Aññāto eso purisassa attho
aññaṃpi icchāmase pucchituṃ tuvaṃ
okāsakammaṃ mama no sace karosi 2-
pucchāmihaṃ 3- na ca no kujjhitabbaṃ.
|121.511| Addhā paṭiññā me tadā ahu
acikkhanā appasannassa hoti
akāmā saddheyyavacoti 4- katvā
pucchassu maṃ kāmaṃ yathā visayhanti.
|121.512| Yaṃ kiñcāhaṃ cakkhunā passissāmi
sabbaṃpi tāhaṃ abhisaddaheyyaṃ
disvāpi taṃ nopi ce saddaheyya
kareyyāsi me yakkha niyassakammanti.
|121.513| Saccappaṭiññā tava me sā hotu
sutvāna dhammaṃ labhassu pasādaṃ
@Footnote: 1 Yu. pāṇaṃ . 2 Ma. okāsakammaṃ sace no karosi . 3 pucchāma taṃ.
@4 Ma. akāmāsaddheyyavaheti.
Aññatthiko no ca paduṭṭhacitto
yante sutaṃ asutaṃ vāpi dhammaṃ.
Sabbaṃ akkhissaṃ yathā pajānaṃ
|121.514| setena assena alaṅkatena
upayāsi sūlāvutakassa santike
yānaṃ idaṃ abbhūtaṃ dassaneyyaṃ
kissetaṃ kammassa ayaṃ vipāko.
|121.515| Vesāliyā tassa 1- nagarassa majjhe
cikkhallamagge nagaraṃ 2- ahosi
gosīsamekāhaṃ pasannacitto
setuṃ 3- gahetvā nagarasmiṃ 4- nikkhipiṃ.
|121.516| Etasmiṃ pādāni patiṭṭhapetvā
mayañca aññe ca atikkamimha 5-
yānaṃ idaṃ abbhūtaṃ dassaneyyaṃ
tasseva kammassa ayaṃ vipāko.
|121.517| Vaṇṇo ca te sabbadisā pabhāsati
gandho ca te sabbadisā pavāyati
yakkhiddhipattosi mahānubhāvo
naggo cāsi kissa ayaṃ vipāko.
@Footnote: 1 Ma. ayaṃ pāṭho na dissati . 2 Yu. cikkhalapabbe narakaṃ . 3 Ma. setaṃ . 4 Yu.
@4 Yu. narakasmiṃ . 5 Yu. añño ca atikkameyya.
|121.518| Akkodhano niccapasannacitto
saṇhāhi vācāhi janaṃ upemi
tasseva kammassa ayaṃ vipāko
dibbo me vaṇṇo satataṃ pabhāsati.
|121.519| Yasañca kittiñca dhamme ṭhitānaṃ
disvāna mantemi pasannacitto
tasseva kammassa ayaṃ vipāko
dibbo me gandho satataṃ pavāyati.
|121.520| Sahāyānaṃ titthasmiṃ nahāyantānaṃ
thale gahetvā nidahissa dussaṃ
khiḍḍatthiko no ca paduṭṭhitto
tenamhi naggo kasirā pavutti.
|121.521| Yo kīḷamāno ca karoti pāpaṃ
tassīdisaṃ kammavipākamāhu
akīḷamāno pana yo karoti
kiṃ tassa kammassa vipākamāhu.
|121.522| Ye duṭṭhasaṅkappamanā manussā
kāyena vācāya ca saṅkiliṭṭhā
kāyassa bhedā abhisamparāyaṃ
asaṃsayaṃ te nirayaṃ upenti.
|121.523| Apare pana sugatiṃ 1- āsisamānā
dāne ratā saṅgahitattabhāvā
kāyassa bhedā abhisamparāyaṃ
asaṃsayaṃ te sugatiṃ upentīti.
|121.524| Taṃ kinti jāneyyaṃ ahaṃ avecca
kalyāṇapāpassa ayaṃ vipāko
kiṃ vāhaṃ disvā abhisaddaheyyaṃ
ko vāpi maṃ saddahāpeyya etanti.
|121.525| Disvā ca sutvā abhisaddahassu
kalyāṇapāpassa ayaṃ vipāko
kalyāṇapāpe ubhaye asante
siyā nu sattā sugatā duggatā vā.
|121.526| No cettha kammāni kareyyuṃ maccā
kalyāṇapāpāni manussaloke
nāhesuṃ sattā sugatā duggatā vā
hīnā paṇītā ca manussaloke.
|121.527| Yasmā ca kammāni karonti maccā
kalyāṇapāpāni manussaloke
tasmā [3]- sattā sugatā duggatā vā
@Footnote: 1 Yu. āsamānā . 2 Ma. hi.
Hīnā paṇītā ca manussaloke.
|121.528| Dvayañca 1- kammānaṃ vipākamāhu
sukhassa dukkhassa ca vedanīyaṃ
tā devatā 2- parivārayanti
paccanti bālā dvayataṃ apassinoti.
|121.529| Na matthi kammāni sayaṃ katāni
datvāpi me natthi so 3- ādiseyya
acchādanaṃ sayanamathannapānaṃ
tenamhi naggo kasirā pavuttīti.
|121.530| Siyā nu kho kāraṇaṃ kiñci yakkha
acchādanaṃ yena tuvaṃ labhetha
ācikkha me tvaṃ yadatthi hetu
saddhāyitaṃ hetuvaco suṇomāti.
|121.531| Kappitako nāma idhatthi bhikkhu
jhāyī susīlo arahā vimutto
guttindriyo saṃvutapātimokkho
sītibhūto uttamadiṭṭhipatto
|121.532| sakhilo vadaññū suvaco sumukho
svāgamo suppaṭimuttako ca
puññassa khettaṃ araṇavihārī
@Footnote: 1 Ma. dvayajja . 2 Ma. tā devatāyo . 3 Ma. yo.
Devamanussānañca dakkhiṇeyyo
|121.533| santo vidhūmo anīgho nirāso
mutto visallo amamo avaṅko
nirūpadhi sabbapapañcakhīṇo
tisso vijjā anuppatto jutimā.
|121.534| Appaññāto disvāpi na sujāno
munīti naṃ 1- vajjīsu voharanti
jānanti taṃ yakkhabhūtā anejaṃ
kalyāṇadhammaṃ vicarantaṃ 2- loke.
|121.535| Tassa tuvaṃ ekaṃ yugaṃ duve vā
mamuddisitvāna sace dadetha
paṭiggahitāni ca tāni assu 3-
mamañca passetha saṃnaddhadussanti.
|121.536| Kasmiṃ padese samaṇaṃ vasantaṃ
gantvāna passemu mayaṃ idāni
sa 4- majja kaṅkhaṃ vicikicchitañca
diṭṭhivisūkāni ko vinodaye ceti 5-.
|121.537| Eso nisinno kapinaccanāyaṃ
parivārito devatāhi bahūhi
@Footnote: 1 Yu. muni naṃ . 2 Yu. vicaranti . 3 Yu. cassa . 4 Ma. yo.
@5 Ma. vinodaneyyāti.
Dhammikathaṃ bhāsati saccanāmo
sakasmi accherake 1- appamattoti.
|121.538| Tathāhaṃ kassāmi gantvā idāni
acchādayissaṃ samaṇaṃ yugena
paṭiggahitāni ca tāni passa 2-
tuvañca passemu saṃnaddhadussanti.
|121.539| Mā akkhaṇe pabbajitaṃ upāgami
sādhu vo licchavi nesa dhammo
tato ca kāle upasaṅkamitvā
tattheva passāmi raho nisinnanti.
|121.540| Tathā hi vatvā agamāsi tattha
parivārito dāsagaṇena licchavi
so taṃ nagaraṃ upasaṅkamitvā
vāsupagañchittha sake nivesane.
|121.541| Tato ca kāle gihikiccāni katvā
nhātvā pivitvā ca khaṇaṃ labhitvā
viceyya peḷato ca yugāni aṭṭha
gāhāpayi dāsagaṇena licchavi.
|121.542| So taṃ padesaṃ upasaṅkamitvā
taṃ addasa samaṇaṃ santacittaṃ
@Footnote: 1 Ma. mākecera . 2 cassu itipi dissati. evamuparipi.
Paṭikkantaṃ gocarato nivattaṃ
sītibhūtaṃ rukkhamūle nisinnaṃ.
|121.543| Tamenaṃ avoca upasaṅkamitvā
appābādhaṃ phāsuvihārañca pucchi
vesāliyaṃ licchavi ahaṃ bhadante
jānanti maṃ licchavi ambasakkharo.
|121.544| Imāni me aṭṭha yugāni bhante 1-
paṭiggaṇha bhante dadāmi tuyhaṃ
teneva atthena idhāgatosmi
yathā ahaṃ attamano bhaveyyaṃ.
|121.545| Dūratova samaṇabrāhmaṇā ca
nivesanante parivajjayanti
pattāni bhijjanti tava nivesane
saṅghāṭiyo cāpi 2- vidālayanti 3-.
|121.546| Athāpare 4- pādakudārikāhi 5-
avaṃsirā samaṇā pāṭiyanti
etādisaṃ pabbajitaṃ 6- vihesaṃ
tayā kataṃ samaṇā pāpuṇanti.
|121.547| Tiṇena telaṃpi 7- na tvaṃ adāsi
@Footnote: 1 Ma. Yu. subhāni . 2 Yu. pāpi . 3 vipātayantītipi dissati . 4 Yu. athā pure.
@5 Ma. pādakuṭṭhārikāhi . 6 Ma. pabbajitā . 7 Yu. tesampi.
Mūḷhassa 1- maggaṃpi na pāvadāsi
andhassa daṇḍaṃ sayamādiyāsi
etādiso kadariyo asaṃvuto [2]-.
Atha tvaṃ kena vaṇṇena kimeva disvā
amhehi saha saṃvibhāgaṃ karosi.
|121.548| Paccemi bhante yaṃ tvaṃ vadesi.
Vimosayi 3- samaṇabrāhmaṇe 4- ca.
Khiḍḍatthiko no ca paduṭṭhacitto
etaṃpi me dukkaṭameva bhante
|121.549| khiḍḍāya kho pasavitvāna pāpaṃ
vedeti dukkhaṃ appamattabhogī 5-
daharo yuvā nagganiyassa bhāgī
kiṃsu tato dukkhatarassa hoti.
|121.550| Taṃ disvā saṃvegamalamatthaṃ bhante
tappaccayā vāpi 6- dadāmi dānaṃ
paṭiggaṇha bhante vatthayugāni aṭṭha
yakkhassimāgacchantu dakkhiṇāyo.
|121.551| Addhā hi 7- dānaṃ bahudhā pasaṭṭhaṃ
dadato ca te akkhayadhammamatthu
@Footnote: 1 Ma. muṭṭhassa . 2 Ma. tuvaṃ . 3 Ma. vihesayiṃ . 4 Yu. ......ṇetha . 5 Ma. Yu.
@asamattabhogī . 6 Yu. cāhaṃ . 7 Yu. adāhi.
Paṭiggaṇhāmi te vatthayugāni aṭṭha
yakkhassimāgacchantu dakkhiṇāyo.
|121.552| Tato hi so ācamayitvā licchavi
therassa datvāna yugāni aṭṭha
paṭiggahitāni ca tāni vāssuṃ
yakkhañca passetha saṃnaddhadussaṃ.
|121.553| Tamaddasa candanasāralittaṃ
ājaññamāruyha uḷāravaṇṇaṃ
alaṅkataṃ sādhunivatthadussaṃ
parivāritaṃ yakkhamahiddhipattaṃ.
|121.554| So taṃ disvā attamano udaggo
pahaṭṭhacittova subhaggarūpo
kammañca disvāna mahāvipākaṃ
sandiṭṭhikaṃ cakkhunā sacchikatvā.
|121.555| Tamenamavoca upasaṅkamitvā
dassāmi dānaṃ samaṇabrāhmaṇānaṃ
na cāpi me kiñci adeyyamatthi
tuvañca me yakkha bahūpakāro.
|121.556| Tuvañca me licchavi ekadesaṃ
adāsi dānāni amoghametaṃ
Svāhaṃ karissāmi tayā va sakkhiṃ
amānuso mānusakena saddhiṃ.
|121.557| Gati ca banadhū ca parāyanañca
mitto mamāsi atha devatāsi 1-
yācāmi 2- taṃ pañjaliko bhavitvā
icchāmi taṃ yakkha punāpi daṭṭhuṃ.
|121.558| Sace tuvaṃ assaddho bhavissasi
kadariyarūpo vippaṭipannacitto
teneva 3- maṃ licchavi 4- dassanāya
disvā ca taṃ nopi 5- ca ālapissaṃ.
|121.559| Sace tuvaṃ bhavissasi dhammagāravo
dāne rato saṅgahitattabhāvo
opānabhūto samaṇabrāhmaṇānaṃ
evaṃ mamaṃ licchavi 4- dassanāya.
|121.560| Disvā ca taṃ ālapissaṃ bhadante
imañca sūlato lahuṃ pamuñca
yatonidānaṃ akarimha sakkhiṃ
maññāmi 6- sūlāvutakassa kāraṇā
|121.561| te aññamaññaṃ akarimha sakkhiṃ.
@Footnote: 1 Ma. devatā me . 2 Yu. yathāmahaṃ . 3 Ma. tvaṃ neva . 4 Ma. lacchasi.
@5 Yu. nāpi . 6 Yu. maññāmu.
Ayañca sūlāvuto 1- lahuṃ pamutto
sakkacca dhammāni samācaranto
muñceyya so nirayāva tamhā
kammaṃ siyā aññatra savedanīyaṃ 2-.
|121.562| Kappitakañca upasaṅkamitvā
tena saha saṃvibhajitvāna kāle
sayaṃ mukhena upanisajja puccha
so te akkhissati etamatthaṃ.
|121.563| Tameva bhikkhuṃ upasaṅkamitvā pucchassu
puññatthiko 3- no ca 4- paduṭṭhacitto
so te sutaṃ asutañcāpi dhammaṃ
sabbaṃpi akkhissati yathā pajānaṃ
suto ca dhammaṃ sugatiṃ akkhissa 5-.
|121.564| So tattha rahassaṃ samullapitvā
sakkhiṃ karitvāna amānusena
pakkāmi so licchavīnaṃ sakāsaṃ
atha bravi parisaṃ sannisinnaṃ.
|121.565| Suṇantu bhonto mama ekavākyaṃ
varaṃ varissaṃ labhissāmi atthaṃ
@Footnote: 1 Ma. sūlato . 2. Ma. vedanīyaṃ . 3 Ma. aññatthiko . 4 Yu. neva . 5 suto ...
@akkhissā tiime pāṭhā natthi.
Sūlāvuto puriso luddakammo
paṇītadaṇḍo anusattarūpo.
|121.566| Ettāvatā vīsatirattimattā
yato āvuto neva jīvati na mato
tāhaṃ mocayissāmi dāni
yathā matiṃ anujānātu saṅgho.
|121.567| Etañca aññañca lahuṃ pamuñca
ko taṃ vadetha ca tathā karontaṃ
yathā pajānāsi tathā karohi
yathā matiṃ anujānāti saṅgho.
|121.568| So taṃ padesaṃ upasaṅkamitvā
sūlāvutaṃ mocayi khippameva
mā bhāyi sammāti 1- ca taṃ avoca
tikicchakānañca upaṭṭhapesi.
|121.569| Kappitakañca upasaṅkamitvā
tena saha saṃvibhajitvāna kāle
sayaṃ mukheneva 2- upanisajja licchavi
tattheva pucchatthanaṃ 3- kāraṇatthiko.
|121.570| Sūlāvuto puriso luddakammo
@Footnote: 1 Yu. sammā . 2 Yu. mukhena neva . 3 Yu. tatheva pūcchi naṃ.
Paṇītadaṇḍo anusattarūpo
ettāvatā vīsatirattimattā
yato āvuto neva jīvati na mato.
|121.571| So mocito gantvā mayā idāni
etassa yakkhassa vacoti 1- bhante
siyā nu kho kāraṇaṃ kiñcideva
yena so nirayaṃ no vajeyya.
|121.572| Ācikkha bhante yadi atthi hetu
saddhāyitaṃ hetu vacoti 2- suṇoma
na tesaṃ kammānaṃ vināsamatthi
avedayitvā idha bayantibhāvo.
|121.573| Sace so dhammāni 3- samācareyya
sakkaccaṃ rattindivaṃ appamatto
muñceyya so nirayā ca 4- tamhā
kammaṃ siyā aññatra vedanīyaṃ.
|121.574| Aññāto eso purisassa attho
mamaṃpidāni anukampa bhante
anusāsa maṃ ovada bhūripañña
yathā ahaṃ no 5- nirayaṃ vajeyyaṃ.
@Footnote: 1 Yu. vaco hi . 2 Yu. vo . 3 Yu. kammāni . 4 Yu. va . 5 Yu. neva.
|121.575| Ajjeva buddhaṃ saraṇaṃ upehi
dhammañca saṅghañca pasannacitto
tatheva sikkhāpadāni pañca
akhaṇḍaphullāni samādiyassu.
|121.576| Pāṇātipātā viramassu khippaṃ
loke adinnaṃ parivajjayassu
amajjapo mā ca musā abhāsi 1-
sakena dārena ca hohi tuṭṭho.
Imañca aṭṭhaṅgavaraṃ upetaṃ 2-
samādiyāhi kusalaṃ sukhindriyaṃ 3-.
|121.577| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ
annapānaṃ khādanīyaṃ vatthaṃ senāsanāni ca.
Dadāhi ujubhūtesu sadā 4- puññaṃ pavaḍḍhati
|121.578| bhikkhū ca sīlasampanne vītarāge bahussute
tappehi 5- annapānena sadā puññaṃ pavaḍḍhati.
|121.579| Evañca dhammāni 6- samācaranto
sakkaccaṃ rattindivaṃ appamatto
muñceyya so 7- nirayā ca tamhā
@Footnote: 1 Ma. abhāṇī . 2 Ma. imañca ariyaṃ aṭṭhaṅgavarenupetaṃ . 3 Ma. sukhuddariyaṃ.
@4 Ma. Yu. vippasannena cetasā . 5 Yu. ...si . 6 Ma. kammāni.
@7 Yu. muñca tuvaṃ.
Kammaṃ siyā aññatra vedanīyaṃ.
|121.580| Ajjeva buddhaṃ saraṇaṃ upemi
dhammañca saṅghañca pasannacitto
tatheva sikkhāpadāni 1- pañca
akhaṇḍaphullāni samādiyāmi.
|121.581| Pāṇātipātā viramāmi khippaṃ
loke adinnaṃ parivajjayāmi
amajjapo no ca musā bhaṇāmi
sakena dārena ca homi tuṭṭho.
Imañca ariyaṃ aṭṭhaṅgavaraṃ upetaṃ
samādiyāmi kusalaṃ sukhindriyaṃ.
|121.582| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ
annapānaṃ khādanīyaṃ vatthaṃ senāsanāni ca
|121.583| bhikkhū ca sīlasampanne vītarāge bahussute
dadāmi na vikkappāmi 2- buddhānaṃ sāsane rato.
|121.584| Etādiso licchavi ambasakkharo
vesāliyaṃ aññataro upāsako
saddho mudu kārakaro ca bhikkhu
saṅghañca sakkacca tadā upaṭṭhahi.
|121.585| Sūlāvuto ca arogo hutvā
@Footnote: 1 Ma. sikkhāya padāni. sabbattha īdisameva . 2 Ma. vikampāmi.
[1]- Serī sukhī pabbajjaṃ upāgami
āgamma kappitakuttamaṃ ubhopi
sāmaññaphalāni ajjhaguṃ.
|121.586| Etādisā sappurisānaṃ sevanā
mahapphalā hoti sataṃ vijānataṃ
sūlāvuto aggaphalaṃ phussati 2-
phalaṃ kaniṭṭhaṃ pana ambasakkharoti.
Ambasakkharapetavatthu paṭhamaṃ.
[122] |122.587| 2 Suṇotha yakkhassa ca vāṇijāna ca
.pe.
(vimānavatthusmiṃ sattamassa sunikkhittavaggassa dasamavatthusmiṃ daṭṭhabbaṃ)
serissakapetavatthu dutiyaṃ.
[123] |123.588| 3 Rājā piṅgalako nāma suraṭṭhānaṃ adhipati ahu
moriyānaṃ upaṭṭhānaṃ gantvā suraṭṭhaṃ punarāgamā.
|123.589| Uṇhe majjhantike kāle rājā paṅkaṃ upāgami
addasa maggaṃ ramaṇīyaṃ petānaṃ vaṇṇanāpathaṃ
|123.590| sārathiṃ āmantayi rājā ayaṃ maggo ramaṇīyo
khemo sovatthiko sivo
imināva sārathi yāhi 3- suraṭṭhānaṃ santike ito
@Footnote: 1 Ma. bhikkhuñca . 2 Ma. aphassayi. Yu. phussasi . 3 Ma. yāma.
|123.591| Tena pāyāsi soraṭṭho senāya caturaṅginiyā.
Ubbiggarūpo puriso suraṭṭhaṃ etadabrūvi
|123.592| kumaggaṃ paṭipannamhā bhiṃsanaṃ lomahaṃsanaṃ.
Purato padissati maggo pacchato ca na dissati
|123.593| kumaggaṃ paṭipannamhā yamapurisānaṃ santike.
Amānuso vāyati gandho ghoso sūyati dāruṇo
|123.594| saṃviggo rājā suraṭṭho sārathiṃ etadabrūvi
kumaggaṃ paṭipannamhā bhiṃsanaṃ lomahaṃsanaṃ
puratova dissati maggo pacchato ca na dissati.
|123.595| Kumaggaṃ paṭipannamhā yamapurisānaṃ santike
amānuso vāyati gandho ghoso sūyati dāruṇo.
|123.596| Hatthikkhandhañca āruyha olokento catuddisā
addasa rukkhaṃ nigrodhaṃ 1- pādapaṃ chāyasampannaṃ
nīlabbhavaṇṇasadisaṃ meghavaṇṇasirannibhaṃ
|123.597| sārathiṃ āmantayi rājā kiṃ eso dissati brahā
nalabbhavaṇṇasadiso meghavaṇṇasirannibho.
|123.598| So nigrodho so mahārāja pādapo chāyasampanno
nīlabbhavaṇṇasadiso meghavaṇṇasirannibho.
|123.599| Tena pāyāsi suraṭṭho yena so dissati 2- brahā
@Footnote: 1 Ma. Yu. addasa nigrodhaṃ ramaṇīyaṃ . 2 Ma. dissate.
Nīlabbhavaṇṇasadiso meghavaṇṇasirannibho.
|123.600| Hatthikkhandhato oruyha rājā rukkhaṃ upāgami
nisīdi rukkhamūlasmiṃ sāmacco saparijano
pūraṃ pānīyakarakaṃ 1- pūve citte ca addasa.
|123.601| Puriso ca devavaṇṇī sabbābharaṇabhūsito
upasaṅkamitvā rājānaṃ soraṭṭhaṃ etadabrūvi
|123.602| svāgatante mahārāja atho te adurāgataṃ
pivatu devo pānīyaṃ pūve khāda arindama.
|123.603| Pivitvā rājā pānīyaṃ sāmacco saparijano
pūve khāditvā pivitvā ca suraṭṭho etadabrūvi
|123.604| devatā nusi gandhabbo ādu sakko purindado
ajānanto 2- taṃ pucchāma kathaṃ jānemu taṃ mayaṃ.
|123.605| Namhi devo na gandhabbo nāpi sakko purindado
peto ahaṃ mahārāja suraṭṭhā idhamāgato.
|123.606| Kiṃsīlo kiṃsamācāro suraṭṭhasmiṃ pure tuvaṃ
kena te brahmacariyena ānubhāvo ayaṃ tava.
|123.607| Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana
amaccā pārisajjā ca brāhmaṇo ca purohito.
|123.608| Suraṭṭhasmiṃ ahaṃ deva puriso pāpacetaso
micchādiṭṭhi ca dussīlo kadariyo paribhāsako
@Footnote: 1 Ma. pānīyasarakaṃ . 2 Ma. ajānantā.
|123.609| Dadantānaṃ karontānaṃ vārayissaṃ bahujanaṃ
aññesaṃ dadamānānaṃ antarāyaṃ karomahaṃ.
|123.610| Vipāko natthi dānassa saṃyamassa kuto phalaṃ
natthi ācariyo nāma adantaṃ ko damissati.
|123.611| Samatulyāni bhūtāni kule 1- jeṭṭhāpacāyiko
natthi balaṃ viriyaṃ vā kuto uṭṭhānaporisaṃ.
|123.612| Natthi dānaphalaṃ nāma na visodheti verinaṃ
laddheyyaṃ labhate macco nīyati pariṇāmajaṃ.
|123.613| Natthi mātā pitā bhātā loko natthi ito paraṃ
natthi dinnaṃ natthi hutaṃ sunihitaṃpi na vijjati.
|123.614| Yopi haneyya purisaṃ purisassa 2- chindate siraṃ
na koci kiñci hanati sattannaṃ vivaramantare.
|123.615| Acchejjo abhejjo 3- jīvo aṭṭhaṃso guḷaparimaṇḍalo
yojanāni satā 4- pañca ko jīvaṃ chetumarahati.
|123.616| Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati
evamevaṃpi so jīvo nibbeṭhento palāyati.
|123.617| Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati
evamevaṃpi so jīvo aññaṃ kāyaṃ 5- pavisati.
@Footnote: 1 Ma. kuto . 2 Ma. Yu. parassa . 3 Yu. acchejjabhejujo . 4 Ma. yojanānaṃ sataṃ.
@5 Ma. bondiṃ.
|123.618| Yathā gehato nikkhamma aññaṃ gehaṃ pavisati
evamevaṃpi so jīvo aññaṃ bondiṃ nivīsati 1-.
|123.619| Cūḷāsīti mahākappino satasahassāni ye bālā ye ca paṇḍitā
saṃsāraṃ khepayitvāna dukkhassantaṃ karissare.
|123.620| Mitāni sukhadukkhāni doṇehi piṭakehi ca
jino sabbaṃ pajānāti samūḷhā itarā pajā.
|123.621| Evaṃdiṭṭhi pure āsiṃ samūḷho mohapāruto
micchādiṭṭhi ca dussīlo kadariyo paribhāsako.
|123.622| Oraṃ me chahi māsehi kālakiriyā bhavissati.
Ekantaṃ kaṭukaṃ ghoraṃ niriyaṃ papatissāhaṃ
|123.623| catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ
ayopākārapariyantaṃ ayasā paṭikujjitaṃ.
|123.624| Tassa ayomayā bhūmi jalitā tejasā yutā
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.
|123.625| Vassasatasahassāni 2- ghoso sūyati tāvade.
Lakkho eso mahārāja satabhāgā vassakoṭiyo
|123.626| koṭisatasahassāni niraye paccare janā
micchādiṭṭhī ca dussīlā ye ca ariyūpavādino.
|123.627| Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ
phalaṃ pāpassa kammassa tasmā socāmahaṃ bhusaṃ.
@Footnote: 1 Ma. pavīsati . 2 Ma. vassāni satasahassāni.
|123.628| Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana
dhītā mayhaṃ mahārāja uttarā bhaddamatthu te.
|123.629| Karoti bhaddakaṃ kammaṃ sīlesūposathe ratā
dānaratā 1- saṃvibhāgī ca vadaññū 2- vītamaccharā
|123.630| akhaṇḍakārī sikkhāyaṃ suṇhā parakulesu ca
upāsikā sakyamunino sambuddhassa sirīmato.
|123.631| Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi
okkhittacakkhu satimā guttadvāro susaṃvuto
|123.632| sapadānaṃ caramāno agamā taṃ nivesanaṃ.
Tamaddasa mahārāja uttarā bhaddamatthu te
|123.633| pūraṃ pānīyakarakaṃ pūve citte ca sā adā
pitā me kālakato bhante tassetaṃ upakappatu.
|123.634| Samanantarānudiṭṭhe vipāko upapajjatha
bhuñjāmi kāmakāmī 3- rājā vessavaṇo yathā.
|123.635| Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana
sadevakassa lokassa buddho aggo pavuccati
taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama.
|123.636| Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ
taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama.
@Footnote: 1 Ma. Yu. saññatā . 2 Yu. vadaññā . 3 Ma. kāmakāmīhaṃ.
|123.637| Cattāro ca paṭipannā cattāro ca phale ṭhitā
esa saṅgho ujubhūto paññāsīlasamāhito
taṃ saṅghaṃ saraṇaṃ gaccha saputtadāro arindama.
|123.638| Pāṇātipātā viramassu khippaṃ
loke adinnaṃ parivajjayassu
amajjapo no 1- ca musā abhāṇi
sakena dārena ca hohi tuṭṭho.
|123.639| Atthakāmosi me yakkha hitakāmosi devate
karomi tuyhaṃ vacanaṃ tvamasi ācariyo mama.
|123.640| Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ
saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.
|123.641| Pāṇātipātā viramāmi khippaṃ
loke adinnaṃ parivajjayāmi
amajjapo no ca musā bhaṇāmi
sakena dārena [2]- homi tuṭṭho.
|123.642| Ophunāmi 3- mahāvāte nadiyā vā 4- sīghagāmiyā 5-
vamāmi pāpakaṃ diṭṭhiṃ buddhānaṃ sāsane rato.
|123.643| Idaṃ vatvāna suraṭṭho viramitvā pāpadassanaṃ 6-
@Footnote: 1 Ma. mā . 2 Ma. ca . 3 Yu. odhunāmi . 4 Ma. vāsaddo natthi.
@5 Yu. sīghaṅgamiyā . 6 Ma. pāpadassanā.
Namo bhagavato katvā pāmokkho rathamāruyhīti.
Nandikāpetavatthu tatiyaṃ.
[124] |124.644| 4 Uṭṭhehi revate supāpadhamme
.pe.
(vimānavatthusmiṃ pañcamassa mahārathavaggassa dutiyavatthusmiṃ daṭṭhabbaṃ)
revatipetavatthu catutthaṃ.
[125] |125.645| 5 Idaṃ mama ucchuvanaṃ mahantaṃ
nibbattati puññaphalaṃ anappakaṃ
taṃ dāni me na paribhogaṃ upeti 1-
ācikkha bhante kissa ayaṃ vipāko.
|125.646| Vihaññāmi 2- khajjāmi ca vāyamāmi ca
parisakkāmi paribhuñjituṃ kiñci
svāhaṃ chinnātumo 3- kapaṇo lālapāmi
kissa kammassa ayaṃ vipāko.
|125.647| Vighāto cāhaṃ paripatāmi chamāyaṃ
parivattāmi vāricarova ghamme
dūrato 4- ca me assukāni galanti
ācikkha bhante kissa ayaṃ vipāko.
|125.648| Chāto kilanto ca pipāsito ca
@Footnote: 1 Ma. paribhogameti . 2 Ma. haññāmi . 3 Ma. chinnathāmo . 4 Yu. rudato ca
@me assukā niggalanti.
Saṃtasito sātasukhaṃ na vinde
pucchāmi taṃ etamatthaṃ bhadante
kathannu ucchuparibhogaṃ labheyyaṃ.
|125.649| Pure tuvaṃ kammamakāsi attanā.
Manussabhūto purimāya jātiyā
ahañca taṃ etamatthaṃ vadāmi
sutvāna tvaṃ etamatthaṃ vijānaṃ.
|125.650| Ucchū tuvaṃ khādamāno payāto
puriso ca te piṭṭhito anugañchi
so ca taṃ paccāsanto kathesi
tassa tuvaṃ na kiñci ālapittha.
|125.651| So ca taṃ 1- abhaṇantaṃ ayāci
deheyya ucchunti ca taṃ avoca
tassa tuvaṃ piṭṭhito ucchuṃ adāsi
tassetaṃ kammassa ayaṃ vipāko.
|125.652| Iṅgha tvaṃ 2- gantvāna piṭṭhito gaṇheyyāsi
gahetvāna khādassu yāvadatthaṃ
teneva tvaṃ attamano bhavissasi
haṭaṭho udaggo 3- ca pamodito ca.
@Footnote: 1 Yu. abhiṇhaṃ āyāci . 2 Yu. tuvaṃ piṭṭhito gaṇha ucchuṃ . 3 Ma. cudaggo.
|125.653| Gantvāna so piṭṭhito aggahesi
gahetvāna taṃ khādi yāvadatthaṃ
teneva so attamano ahosi
haṭṭho udaggo ca pamoditoti 1-.
Ucchupetavatthu pañcamaṃ.
[126] |126.654| 6 Sāvatthī nāma nagaraṃ himavantassa passato
tatthāsuṃ dve kumārā rājaputtāti me sutaṃ.
|126.655| Pamattā 2- rajanīyesu kāmassādābhinandino
paccuppanne sukhe giddhā na te passiṃsu nāgataṃ.
|126.656| Te puttā 3- ca manussattā paralokaṃ ito gatā
te ca 4- ghosenti 5- na dissanto pubbe dukkaṭamattano.
|126.657| Bahūsu vata santesu deyyadhamme upaṭṭhite
nāsakkhimhā ca attānaṃ parittasotthiṃ 6- kātuṃ sukhāvahaṃ.
|126.658| Kiṃ tato pāpakaṃ assa yanno rājakulā cutā
upapannā petavisayaṃ khuppipāsāsamappitā.
|126.659| Sāmino idha hutvāna honti assāmino tahiṃ
maranti 7- khuppipāsāya manussā unnatonatā.
|126.660| Evamādīnavaṃ 8- ñatvā issaramānasambhavaṃ
@Footnote: 1 Yu. ime pāṭhā na dissanti . 2 Ma. sammattā . 3 Yu. cutā.
@4 Yu. tedha. 5 Ma. ghosentayadissantā . 6 Ma. parittaṃ.
@7 Yu. caranti. Ma. bhamanti. 8 Ma. etamādīnavaṃ.
Pahāya issaramadaṃ bhave saggagato naro
kāyassa bhedā sappañño saggaṃ so upapajjatīti.
Kumārapetavatthu chaṭṭhaṃ.
[127] |127.661| 7 Pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ
rūpe sadde rase gandhe phoṭṭhabbe ca manorame.
|127.662| Naccaṃ gītaṃ ratiṃ khiḍḍaṃ anubhutvā anappakaṃ
uyyāne paricāritvā 1- pavisanto giribbajaṃ.
|127.663| Isiṃ sunettamaddakkhi attadantaṃ samāhitaṃ
appicchaṃ hirīsampannaṃ uñche pattagate rataṃ.
|127.664| Hatthikkhandhato oruyha laddhā bhanteti ca brūvi
tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo.
|127.665| Thaṇḍile pattaṃ bhinditvā hasamāno apakkami
rañño kitavassāhaṃ putto kiṃ maṃ bhikkhu karissasi.
|127.666| Tassa kammassa pharusassa vipāko kaṭuko ahu
yaṃ rājaputto vedesi nirayamhi samappito.
|127.667| Chaḷeva caturāsīti vassāni nahutāni ca
bhusaṃ dukkhaṃ nigacchiṭṭho niraye katakibbiso.
|127.668| Uttānopi ca paccittha nikujjo vāmadakkhiṇo
uddhaṃpādo ṭhito ceva ciraṃ bālo apaccitha.
@Footnote: 1 Yu. caritvāna.
|127.669| Bahūni vassasahassāni pūgāni nahutāni ca
bhusaṃ dukkhaṃ nigacchiṭṭho niraye katakibbiso.
|127.670| Etādisaṃ kho kaṭukaṃ appaduṭṭhapadosinaṃ
paccanti pāpakammantā isiṃ āsajja subbataṃ.
|127.671| So tattha bahuvassāni vedayitvā bahudukkhaṃ
khuppipāsahato nāma peto āsi tato cuto.
|127.672| Evamādīnavaṃ ñatvā issaramadasambhavaṃ
pahāya issaramadaṃ nivātamanuvattaye.
|127.673| Diṭṭheva dhamme pāsaṃso yo buddhesu sagāravo
kāyassa bhedā sappañño saggaṃ so upapajjatīti.
Rājaputtapetavatthu sattamaṃ.
[128] |128.674| 8 Gūthakūpato uggantvā ko nu diṭṭhova 1- tiṭṭhasi
nisaṃsayaṃ pāpakammanto kinnu saddayase tuvanti.
|128.675| Ahaṃ bhadante 2- petomhi duggato yamalokiko
pāpakammaṃ karitvāna petalokaṃ ito gatoti.
|128.676| Kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena idaṃ dukkhaṃ nigacchasīti.
|128.677| Ahu āvāsiko mayhaṃ issukī kulamaccharī
ajjhosito 3- mayhaṃ ghare kadariyo paribhāsako.
@Footnote: 1 Ma. dīno patiṭṭhasi . 2 Yu. bhante . 3 Yu. ajjhāsito.
|128.678| Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsissaṃ
tassa kammavipākena petalokaṃ ito gatoti.
|128.679| Amitto mittavaṇṇena yo te āsi kulūpako
kāyassa bhedā duppañño kinnu pecca gatiṃ gatoti.
|128.680| Tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake
so ca paravisayaṃ patto mameva parivārako.
|128.681| Yaṃ bhadantehanantaññe etaṃ me hotu bhojanaṃ
ahañca kho yaṃhanāmi etaṃ so upajīvatīti.
Gūthakhādakapetavatthu aṭṭhamaṃ.
[129] |129.682| 9 Gūthakūpato uggantvā kā nu diṭṭhāva tiṭṭhasi
nisaṃsayaṃ pāpakammantā kinnu saddayase tuvanti.
|129.683| Ahaṃ bhadante 1- petīmhi duggatā yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatāti.
|129.684| Kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena idaṃ dukkhaṃ nigacchasīti.
|129.685| Ahu āvāsiko mayhaṃ issukī kulamaccharī
ajjhosito 2- mayhaṃ ghare kadariyo paribhāsako.
|129.686| Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsissaṃ
tassa kammavipākena petalokaṃ ito gatāti.
@Footnote: 1 Yu. bhante . 2 Yu. ajjhāsito.
|129.687| Amitto mittavaṇṇena yo te āsi kulūpako
kāyassa bhedā duppañño kinnu pecca gatiṃ gatoti.
|129.688| Tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake
so ca paravisayaṃ patto mameva parivārako.
|129.689| Yaṃ bhadantehanantaññe etaṃ me hotu bhojanaṃ
ahañca kho yaṃhanāmi etaṃ so upajīvatīti.
Gūthakhādakapetavatthu navamaṃ.
[130] |130.690| 10 Naggā dubbaṇṇarūpātha kīsā dhamanisaṇṭhitā
upphāsulikā kīsakā ke nu tumhetha mārisāti.
|130.691| Mayaṃ bhadante petamhā duggatā yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatāti.
|130.692| Kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokaṃ ito gatāti.
|130.693| Anavajjesu 1- titthesu vicinimhaḍḍhamāsakaṃ
santesu deyyadhammesu dīpaṃ nākamhamattano.
|130.694| Nadiṃ upema tasitā rittakā parivattati
chāyaṃ upema uṇhesu ātapo parivattati.
|130.695| Aggivaṇṇova no vāto ḍahanto upavāyati
etañca bhante arahāma aññañca pāpakaṃ tato.
|130.696| Api yojanāni gacchāma chātā āhāragiddhino
@Footnote: 1 anāvaṭesūtipi dissati.
Aladdhā yeva nivattāma aho no appapuññatā.
|130.697| Chātā pamucchitā bhante bhūmiyaṃ paṭisumbhitā
uttānā patikirāma avakujjā patāmase.
|130.698| Te ca tattheva patitā bhūmiyaṃ paṭisumbhitā
uraṃ sīsañca ghaṭṭema aho no appapuññatā.
|130.699| Etañca bhante arahāma aññañca pāpakaṃ tato
santesu deyyadhammesu dīpaṃ nākamhamattano.
|130.700| Te hi nūna ito gantvā yoniṃ laddhāna mānusiṃ
vadaññū sīlasampannā kāhāma kusalaṃ bahunti.
Gaṇapetavatthu dasamaṃ.
[131] |131.701| 11 Diṭṭhā tayā nirayā tiracchānayonī
petā asurā vāpi 1- manussadevā
sayamaddasa kammavipākamattano
nessāmi taṃ pāṭaliputtamakkhataṃ
tattha gantvā kusalaṃ karohi kammanti.
|131.702| Atthakā mosi me yakkha hitakāmosi devate
karomi tuyhaṃ vacanaṃ tvamasi ācariyo me.
|131.703| Diṭṭhā mayā nirayā tiracchānayonī
petā asurā vāpi manussadevā
@Footnote: 1 Ma. Yu. atha vāpi manussā devā.
Sayamaddasa kammavipākamattano
kāhāmi puññāni anappakānīti.
Pāṭaliputtapetavatthu ekādasamaṃ.
[132] |132.704| 12 Ayañca te pokkharaṇī surammā
samā suppatitthā 1- ca mahodakā ca
supupphitā bhamaragaṇānukiṇṇā
kathaṃ tayā laddhā ayaṃ manuññā.
|132.705| Idañca te ambavanaṃ surammaṃ
sabbotukaṃ dhārayati 2- phalāni
supupphitaṃ bhamaragaṇānukiṇṇaṃ
kathaṃ tayā laddhamidaṃ vimānanti.
|132.706| Ambapakkodakaṃ yāguṃ sītacchāyaṃ 3- manoramaṃ
dhītāya dinnadānena tena me idha labbhatīti.
|132.707| Sandiṭṭhikaṃ eva passatha dānassa
damassa saṃyamassa vipākaṃ
dāsī ahaṃ ayyakulesu hutvā
suṇisā homi agārassa issarāti.
|132.708| Asātaṃ sātarūpena piyarūpena appiyaṃ
dukkhaṃ sukhassa rūpena pamattaṃ ativattatīti 4-.
Ambavanapetavatthu dvādasamaṃ.
@Footnote: 1 sutitthātipi . 2 Ma. dhārayate . 3 Ma. Yu. sītacchāyā manoramā.
@4 Ma. asātaṃ .pe. ativattatīti natthi.
[133] |133.709| 13 Yaṃ dadāti na taṃ hoti detheva dānaṃ datvāna
ubhayaṃ tarati 1- ubhayaṃ tena dānena 2- gacchati
jāgaratha mā pamajjathāti.
Akkharukkhapetavatthu terasamaṃ.
[134] |134.710| 14 Mayaṃ bhoge saṃharimha samena visamena ca
te aññe paribhuñjanti mayaṃ dukkhassa bhāginīti.
Bhogasaṃharapetavatthu catuddasamaṃ.
[135] |135.711| 15 Saṭṭhī vassasahassāni paripuṇṇāni sabbaso
niraye paccamānānaṃ kadā anto bhavissati.
|135.712| Natthi anto kuto anto na anto paṭidissati
tathā hi pakataṃ pāpaṃ mama tuyhañca mārisa.
|135.713| Dujjīvitamajīvamha ye sante 3- na dadamhase
santesu deyyadhammesu dīpaṃ nākamhamattano.
|135.714| So hi nūna ito gantvā yoniṃ laddhāna mānusiṃ
vadaññū sīlasampanno kāhāmi kusalaṃ bahunti.
Seṭṭhiputtapetavatthu paṇṇarasamaṃ.
[136] |136.715| 16 Kinnu ummattarūpova migo bhantova dhāvasi
nisaṃsayaṃ pāpakammaṃ 4- kinnu saddayase tuvanti.
@Footnote: 1 Ma. dhārati dānaṃ . 2 Ma. ayaṃ pāṭho natthi . 3 yesaṃ notipi dissati.
@5 Ma. pāpakammanto.
|136.716| Ahaṃ bhante petomhi duggato yamalokiko
pāpakammaṃ karitvāna petalokaṃ ito gato.
|136.717| Saṭṭhī kūṭasahassāni paripuṇṇāni sabbaso
sīse mayhaṃ nipatanti te bhindanti ca matthakanti.
|136.718| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokaṃ ito gatoti 1-.
|136.719| Saṭṭhī kūṭasahassāni paripuṇṇāni sabbaso
sīse tuyhaṃ nipatanti te bhindanti ca matthakanti.
|136.720| Athaddusāsiṃ sambuddhaṃ sunettaṃ bhāvitindriyaṃ
nisinnaṃ rukkhamūlasmiṃ jhāyantaṃ akutobhayaṃ.
|136.721| Sālittakappahārena bhindissaṃ tassa matthakaṃ
tassa kammavipākena idaṃ dukkhaṃ nigacchissaṃ.
|136.722| Saṭṭhī kūṭasahassāni paripuṇṇāni sabbaso
sīse mayhaṃ nipatanti te bhindanti ca matthakanti.
|136.723| Dhammena te kāpurisa
saṭṭhī kūṭasahassāni paripuṇṇāni sabbaso
sīse tuyhaṃ 2- nipatanti te bhindanti ca matthakanti.
Saṭṭhikūṭasahassapetavatthu soḷasamaṃ.
@Footnote: 1 Ma. idaṃ dukkhaṃ nigacchasi . 2 Yu. mayhaṃ.
Tassuddānaṃ
ambasakkharo serissako ca piṅgalo revatī ucchukhādako 1-
dve kumārā dve gūthabhojanā 2- pāṭalipokkharaṇī ca 3-
akkhato 4- bhogasaṃharā seṭṭhiputtā saṭṭhikūṭasahassāni
[5]- Vaggo tena pavuccatīti 6-.
[7]-
Mahāvaggo catuttho.
Petavatthu samattaṃ.
-------------
@Footnote: 1 Ma. ucchu . 2 Ma. gūthā . 3 Ma. gaṇapāṭali ambavanaṃ . 4 Ma. akkharukkha.
@[5] Ma. iti soḷasavatthūni . 6 Yu. idaṃ udānaṃ na dissati. [7] Ma. vagguddānaṃ
@ urago uparivaggo cūḷamahāticatudhā
@ vatthūni ekapaññāsaṃ catudhā bhāṇavārato.
@ petavatthupāli niṭṭhitā.
Suttantapiṭake khuddakanikāyassa theragāthā
-------------------
namo tassa bhagavato arahato sammāsambuddhassa.
[137] Sīhānaṃva nadantānaṃ dāṭhīnaṃ girigabbhare
suṇātha bhāvitattānaṃ gāthā atthupanāyikā 1-
yathānāmā yathāgottā yathādhammavihārino
yathādhimuttā sappaññā vihariṃsu atanditā
tattha tattha vipassitvā phusitvā accutaṃ padaṃ
katantaṃ paccavekkhantā imamatthaṃ abhāsiṃsu 2-.
-------------------
Ekanipāto
theragāthāya ekanipātassa paṭhamavaggo
[138] /thera./ |138.1| 1 Channā me kuṭikā sukhā nivātā vassa deva yathāsukhaṃ
cittaṃ me susamāhitaṃ vimuttaṃ ātāpī viharāmi vassadevāti.
Itthaṃ sudaṃ āyasmā subhūti thero gāthaṃ abhāsitthāti.
[139] |139.2| 2 Upasanto uparato mantabhāṇī anuddhato
dhunāti pāpake dhamme dumapattaṃva mālutoti.
Itthaṃ sudaṃ āyasmā mahākoṭṭhito 3- thero gāthaṃ abhāsittha 4-.
@Footnote: 1 Yu. attupanāyikā . 2 Ma. Yu. abhāsisuṃ . 3 Ma. mahākoṭuṭhiko.
@4 Ma. abhāsitthāti. sabbattha īdisameva.
[140] |140.3| 3 Paññaṃ imaṃ passa tathāgatānaṃ
aggi yathā pajjalito nisīve 1-
ālokadā cakkhudadā bhavanti
ye āgatānaṃ vinayanti kaṅkhanti.
Itthaṃ sudaṃ āyasmā kaṅkhārevato 2- thero gāthaṃ abhāsittha.
[141] |141.4| 4 Sabbhireva samāsetha paṇḍitehatthadassibhi
atthaṃ mahantaṃ gambhīraṃ duddasaṃ nipuṇaṃ aṇuṃ
dhīrā samadhigacchanti appamattā vicakkhaṇāti.
Itthaṃ sudaṃ āyasmā puṇṇo mantāniputto thero gāthaṃ abhāsittha.
[142] |142.5| 5 Yo duddamayo damena danto
dabbo santusito vitiṇṇakaṅkho
vijitāvi apetabheravo hi
dabbo so parinibbuto ṭhitattoti.
Itthaṃ sudaṃ āyasmā dabbo thero gāthaṃ abhāsittha.
[143] |143.6| 6 Yo sītavanaṃ upāgā bhikkhu
eko santusito samāhitatto
vijitāvi apetalomahaṃso
rakkhaṃ kāyagatāsatiṃ dhītimāti.
Itthaṃ sudaṃ āyasmā sītavaniyo thero 3-.
@Footnote: 1 Ma. Yu. nisīthe. nissivetipi . 2 Po. revato . 3 Ma. ito paraṃ gāthaṃ
@abhāsitthātīti dissati. sabbattha īdisameva.
[144] |144.7| 7 Yo pānudi maccurājassa senaṃ
naḷasetuṃva sudubbalaṃ mahogho
vijitāvi apetabheravo hi
danto so parinibbuto ṭhitattoti.
Itthaṃ sudaṃ āyasmā bhalliyo thero.
[145] |145.8| 8 Yo duddamayo damena danto
dhīro 1- santusito vitiṇṇakaṅkho
vijitāvi apetalomahaṃso
vītarāgo 2- parinibbuto ṭhitattoti.
Vīro thero 3-.
[146] |146.9| 9 Svāgataṃ nāpagataṃ 4- nayidaṃ dummantitaṃ mama
pavibhattesu 5- dhammesu yaṃ seṭṭhaṃ tadupāgaminti.
Pilindavaccho thero.
[147] |147.10| 10 Vihari apekkhaṃ idha vā huraṃ vā
yo vedagū santusito 6- yatatto
sabbesu dhammesu anūpalitto
lokassa jaññā udayabbayañcāti.
Puṇṇamāso thero.
@Footnote: 1 Ma. Yu. vīro . 2 Ma. Yu. vīro so . 3 Po. theroti . 4 Ma. na durāgataṃ.
@5 Ma. Yu. saṃvibhattesu . 6 Ma. Yu. samito.
Uddānaṃ
subhūti koṭṭhito 1- thero kaṅkhārevatapuṇṇako 2-
mantāniputto dabbo ca sītavaniyo ca bhalliyo
vīro pilindavaccho ca puṇṇamāso tamonudoti.
Vaggo paṭhamo .
-------------
Theragāthāya ekanipātassa dutiyavaggo
[148] |148.11| 1 Pāmujjabahulo bhikkhu dhamme buddhappavedite
adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhanti.
Cūḷavaccho 3- thero.
[149] |149.12| 2 Paññābalī sīlavatūpapanno
samāhito jhānarato satīmā
yadatthiyaṃ bhojanaṃ bhuñjamāno
kaṅkhetha 4- kālaṃ idha vītarāgoti.
Mahāvaccho 5- thero.
[150] |150.13| 3 Nīlabbhavaṇṇā rucirā sītavārī sucindharā
indagopakasañchannā te selā ramayanti manti.
Vanavaccho thero.
[151] |151.14| 4 Upajjhāyo maṃ avacāsi 6- ito gacchāmi sīvaka
@Footnote: 1 Ma. Yu. koṭṭhiko . 2 Ma. kaṅkhārevatasammato. Yu. kaṅkhārevatasubbato.
@3 Yu. cūḷagavaccho . 4 Yu. kaṅkheta . 5 Yu. mahāgavaccho . 6 Ma. avaca.
Gāme me vasati kāyo araññaṃ me gato mano
semānakopi gacchāmi natthi saṅgo vijānatanti.
Vanavacchassa therassa sāmaṇero.
[152] |152.15| 5 Pañca chinde pañca jahe pañca cuttari bhāvaye
pañcasaṅgātigo bhikkhu oghatiṇṇoti vuccatīti.
Kuṇḍadhāno thero.
[153] |153.16| 6 Yathāpi bhaddo ājañño naṅgalāvattanī sikhī
gacchati appakasirena evaṃ rattindivā mama
gacchanti appakasirena sukhe laddhe nirāmiseti.
Belaṭṭhasīso thero.
[154] |154.17| 7 Middhī yadā hoti mahagghaso ca
niddāyitā samparivattasāyī
mahāvarāhova nivāpapuṭṭho
punappunaṃ gabbhamupeti mandoti.
Dāsako thero.
[155] |155.18| 8 Ahu 1- buddhassa dāyādo bhikkhu bhesakaḷāvane
kevalaṃ aṭṭhisaññāya aphari paṭhaviṃ imaṃ
maññehaṃ kāmarāgaṃ so khippameva pahīyatīti.
Siṅgālapitā thero.
[156] |156.19| 9 Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ
@Footnote: 1 Yu. ahū.
Dāruṃ namayanti tacchakā attānaṃ damayanti subbatāti.
Kuḷo thero.
[157] |157.20| 10 Maraṇe me bhayaṃ natthi nikanti natthi jīvite
sandehaṃ nikkhipissāmi sampajāno patissatoti.
Ajito thero.
Uddānaṃ
cūḷavaccho mahāvaccho vanavaccho ca sīvako
kuṇḍadhāno ca belaṭṭhi dāsako ca tato paraṃ
siṅgālapitiko thero kuḷo ca ajito dasāti.
Vaggo dutiyo.
----------------
Theragāthāya ekanipātassa tatiyavaggo
[158] |158.21| 1 Nāhaṃ bhayassa bhāyāmi satthā no amatassa kovido
yattha bhayaṃ nāvatiṭṭhati tena maggena vajanti bhikkhavoti.
Nigrodho thero.
[159] |159.22| 2 Nīlā sugīvā sikhino morā kāraviyaṃ 1- abhinadanti
te sītavātakalitā 2- suttaṃ jhānaṃ 3- nibodhentīti
cittako thero.
@Footnote: 1 Yu. kāraṃviyaṃ. Ma. kārambhiyaṃ . 2 Ma. sītavātakīlitā . 3 Ma. Yu. jhāyaṃ.
[160] |160.23| 3 Ahaṃ kho veḷugumbasmiṃ bhutvāna madhupāyāsaṃ
padakkhiṇaṃ sammasanto khandhānaṃ udayabbayaṃ
sānuṃ paṭiggamissāmi vivekamanubrūhayanti.
Gosālo thero.
[161] |161.24| 4 Anuvassiko pabbajito passa dhammasudhammataṃ
tisso vijjā anuppattā kataṃ buddhassa sāsananti.
Sugandho thero.
[162] |162.25| 5 Obhāsajātaṃ phalagaṃ cittaṃ yassa abhiṇhaso
tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasīti.
Nandiyo thero.
[163] |163.26| 6 Sutvā subhāsitaṃ vācaṃ buddhassādiccabandhuno
paccabyādhiṃ hi nipuṇaṃ vālaggaṃ usunā yathāti.
Abhayo thero.
[164] |164.27| 7 Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjapabbajaṃ
urasā panudahissāmi vivekamanubrūhayanti.
Lomasakaṅgiyo thero.
[165] |165.28| 8 Kacci no vatthapasuto kacci no bhūsanārato
kacci sīlamayaṃ gandhaṃ tvaṃ vāsi 1- netarā pajāti.
Jambugāmikaputto thero.
[166] |166.29| 9 Samunnamayamattānaṃ usukārova tejanaṃ
@Footnote: 1 Ma. kiṃ tvaṃ vāyasi.
Cittaṃ ujuṃ karitvāna avijjaṃ bhinda 1- hāritāti.
Hārito thero.
[167] |167.30| 10 Ābādhe me samuppanne sati me upapajjatha
ābādho me samuppanno kālo me nappamajjitunti.
Uttiyo thero.
Uddānaṃ
nigrodho cittako thero gosālatthero sugandho
nandiyo abhayo thero thero lomasakaṅgiyo
jambugāmikaputto ca hārito uttiyo isīti.
Vaggo tatiyo.
----------------
Theragāthāya ekanipātassa catutthavaggo
[168] |168.31| 1 Phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane
nāgo saṅgāmasīseva sato tatrādhivāsayeti.
Gahuratīriyo thero 2-.
[169] |169.32| 2 Ajaraṃ jīramānena tappamānena nibbutiṃ
nirāmisaṃ 3- paramaṃ santiṃ yogakkhemaṃ anuttaranti.
Suppiyo thero.
@Footnote: 1 Yu. chinda . 2 Ma. Yu. gahavaratīriyo bhikkhu . 3 Ma. nimiyaṃ. Yu. nimmissaṃ.
[170] |170.33| 3 Yathāpi ekaputtasmiṃ piyasmiṃ kusalī siyā
evaṃ sabbesu pāṇesu sabbattha kusalo siyāti.
Sopāko thero
[171] |171.34| 4 Anāsannavarā etā niccameva vijānatā
gāmā araññamāgamma tato gehaṃ upāvisiṃ
tato uṭṭhāya pakkāmiṃ anāmantetvā posiyoti.
Posiyo thero.
[172] |172.35| 5 Sukhaṃ sukhattho labhate tadācaraṃ
kittiñca pappoti yasassa vaḍḍhati
yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ
bhāveti maggaṃ amatassa pattiyāti.
Sāmaññakāni thero.
[173] |173.36| 6 Sādhu sutaṃ sādhu caritakaṃ
sādhu sadā aniketavihāro
atthapucchanaṃ padakkhiṇakammaṃ
etaṃ sāmaññaṃ akiñcanassāti.
Kumāputto thero.
[174] |174.37| 7 Nānājanapadaṃ yanti vicarantā asaññatā
samādhiñca virādhenti kiṃsu raṭṭhacariyā karissati.
Tasmā vineyya sārambhaṃ jhāyeyya apurakkhatoti.
Kumāputtattherassa sahāyako thero.
[175] |135.38| 8 Yo iddhiyā sarabhuṃ aṭṭhapesi
gavampati so asito anejo
taṃ sabbasaṅgātigataṃ mahāmuniṃ
devā namassanti bhavassa pāragunti.
Gavampati thero.
[176] |176.39| 9 Sattiyā viya omaṭṭho ḍayhamāneva 1- matthake
kāmarāgappahānāya sato bhikkhu paribbajeti.
Tisso thero.
[177] |177.40| 10 Sattiyā viya omaṭṭho ḍayhamāneva 1- matthake
bhavarāgappahānāya sato bhikkhu paribbajeti.
Vaḍḍhamāno thero.
Uddānaṃ
gahuratīriyo 2- suppiyo sopāko ca 3- posiyo ca 4-
sāmaññakāni kumāputto kumāputtasahāyako
gavampati tissatthero vaḍḍhamāno mahāyasoti.
Vaggo catuttho.
----------------
@Footnote: 1 Ma. ḍayuhamānova . 2 Yu. gahvaratīriyo . 3 Ma. ceva . 4 Ma. casaddo natthi.
Theragāthāya ekanipātassa pañcamavaggo
[178] |178.41| 1 Vivaramanupatanti vijjutā
vebhārassa ca paṇḍavassa ca
nagavivaragato ca jhāyati
putto appaṭimassa tādinoti.
Sirivaḍḍho thero.
[179] |179.42| 2 Hale 1- upahale sīsupahale halā 2- upahalā sīsupahalā
patissatikā 3- nu kho viharatha āgato vo vālaṃ viya vedhiyatīti. 4-
Khadiravaniyo thero.
[180] |180.43| 3 Sumuttiko sumuttiko sāhu samuttikomhi tīhi khujjakehi
asitāsu mayā naṅgalāsu mayā khuddakuddālāsu mayā.
Yadipi idhameva idhameva atha vāpi alameva alameva
jhāya sumaṅgala jhāya sumaṅgala appamatto vihara sumaṅgalāti.
Sumaṅgalo thero.
[181] |181.44| 4 Mataṃ vā amma rodanti yo vā jīvaṃ na dissati
jīvantaṃ maṃ amma dissanti 5- kasmā maṃ amma rodasīti.
Sānu thero.
[182] |182.45| 5 Yathāpi bhaddo ājañño khalitvā paṭitiṭṭhati
@Footnote: 1 Ma. Yu. cāle upacāle sīsupacāle . 2 Ma. Yu. ime pāṭhā na dissanti.
@3 Ma. patissatā . 4 Ma. Yu. vedhīti . 5 Ma. passantī.
Evaṃ dassanasampannaṃ sammāsambuddhasāvakanti.
Ramaṇīyavihārī thero.
[183] |183.46| 6 Saddhāyāhaṃ pabbajito agārasmā anagāriyaṃ
sati paññā ca me vuḍḍhā cittañca susamāhitaṃ.
Kāmaṃ karassu rūpāni neva maṃ byādhayissasīti.
Samiddhi thero.
[184] |184.47| 7 Namo te buddhavīratthu vippamuttosi sabbadhi
tuyhāpadāne viharaṃ viharāmi anāsavoti.
Ujjayo thero.
[185] |185.48| 8 Yato ahaṃ pabbajito agārasmā anagāriyaṃ
nābhijānāmi saṅkappaṃ anariyaṃ dosasaṃhitanti.
Sañjayo thero.
[186] |186.49| 9 Vihavihābhinadite 1- sippikābhirutehi ca
na me taṃ phandati cittaṃ ekattaṃ nirataṃ 2- hi meti.
Rāmaṇeyyako thero.
[187] |187.50| 10 Dharaṇīva 3- siccati 4- vāti māluto vijjutā carati nabhe
upasammanti vitakkā cittaṃ susamāhitaṃ mamanti 5-.
Vimalo thero.
Uddānaṃ
sirivaḍḍho revato thero khadiravaniyo sumaṅgalo 6-
@Footnote: 1 Ma. cihacihābhinadite . 2 Yu. ekattanirattaṃ . 3 Yu. dharaṇī ca . 4 Ma. siñcati.
@5 Ma. Yu. mamāti . 6 Ma. Yu. sumaṅgalo sānusavhayo.
Sānu 1- ramaṇīyavihārī ca samiddhi ujjayasañjayo 2-
rāmaṇeyyako so thero vimalo ca raṇañjahoti 3-.
Vaggo pañcamo.
----------------
Theragāthāya ekanipātassa chaṭṭhavaggo
[188] |188.51| 1 Vassati devo yathā sugītaṃ channā me kuṭikā sukhā nivātā
cittaṃ susamāhitañca mayhaṃ atha ce patthayasi pavassa devāti.
Godhiko thero.
[189] |189.52| 2 Vassati devo yathā sugītaṃ channā me kuṭikā sukhā nivātā
cittaṃ susamāhitañca mayhaṃ 4- atha ce patthayasi pavassa devāti.
Subāhu thero.
[190] |190.53| 3 Vassati devo yathā sugītaṃ channā me kuṭikā sukhā nivātā
tassaṃ viharāmi appamatto atha ce patthayasi pavassa devāti.
Valliyo thero.
[191] |191.54| 4 Vassati devo yathā sugītaṃ channā me kuṭikā sukhā nivātā
tassaṃ viharāmi adutiyo atha ce patthayasi pavassa devāti.
Uttiyo thero.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. sañjayā . 3 Yu. raṇañjayoti.
@4 Po. Ma. Yu. kāye.
[192] |192.55| 5 Āsandikuṭikaṃ katvā ogayha añjanāvanaṃ
tisso vijjā anuppattā kataṃ buddhassa sāsananti.
Añjanāvaniyo thero.
[193] |193.56| 6 Ko kuṭikāyaṃ bhikkhu kuṭikāyaṃ vītarāgo susamāhitacitto.
Evaṃ jānāhi āvuso amoghā te kuṭikā katāti.
Kuṭivihārī thero.
[194] |194.57| 7 Ayamāhu purāṇiyā kuṭikā 1- aññaṃ patthayase navaṃ kuṭiṃ
āsaṃ kuṭiyā virājaya dukkhā bhikkhu puna navā kuṭīti.
Kuṭivihārī 2- thero.
[195] |195.58| 8 Ramaṇīyā me kuṭikā saddhādeyyā manoramā
na me attho kumārīhi yesaṃ attho tahiṃ gacchatha nāriyoti.
Ramaṇīyakuṭiko thero.
[196] |196.59| 9 Saddhāyāhaṃ pabbajito araññe me kuṭikā katā
appamatto ca ātāpī sampajāno patissatoti.
Kosallavihārī thero.
[197] |197.60| 10 Te me ijjhiṃsu saṅkappā yadattho pāvisiṃ kuṭiṃ
vijjāvimuttiṃ paccessaṃ mānānusayamujjahanti.
Sīvalī thero.
@Footnote: 1 Ma. Yu. kuṭi . 2 Ma. dutiyakuṭivihārī.
Uddānaṃ
godhiko ca subāhu ca valliyo uttiyo isi
añjanāvaniyo thero duve kuṭivihārino
ramaṇīyakuṭiko thero kosallavhayasīvalīti.
Vaggo chaṭṭho.
---------------
Theragāthāya ekanipātassa sattamavaggo
[198] |198.61| 1 Passati passo passantaṃ apassantañca passati
apassanto apassantaṃ passantañca na passatīti.
Vappo thero.
[199] |199.62| 2 Ekakā mayaṃ araññe viharāma
apaviddhaṃva vanasmiṃ dārukaṃ
tassa me bahukā pihayanti
nerayikā viya saggagāminanti.
Vajjiputtako 1- thero.
[200] |200.63| 3 Cutā patanti patitā giddhā ca punarāgatā
katakiccaṃ ratarammaṃ sukhenanvāgataṃ sukhanti.
Pakkho thero.
[201] |201.64| 4 Dumavhayāya uppanno jāto paṇḍaraketunā
@Footnote: 1 mu. Yu. vajjiputto.
Ketuhā ketunā yeva mahāketuṃ padhaṃsayīti.
Vimalakoṇḍañño thero.
[202] |202.65| 5 Ukkhepakaṭavacchassa saṅkalitaṃ bahūhi vassehi
taṃ bhāsati gahaṭṭhānaṃ sunisinno uḷārapāmojjoti.
Ukkhepakaṭavaccho thero.
[203] |203.66| 6 Anusāsi mahāvīro sabbadhammāna pāragū
tassāhaṃ dhammaṃ sutvāna vihāsiṃ santike rato 1-
tisso vijjā anuppattā kataṃ buddhassa sāsananti.
Meghiyo thero.
[204] |204.67| 7 Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
vikkhīṇo jātisaṃsāro natthidāni punabbhavoti.
Ekadhammasavaniyo thero.
[205] |205.68| 8 Adhicetaso appamajjato munino monapathesu sikkhato
sobhā na bhavanti tādino upasantassa sadā satīmatoti.
Ekudāniyo thero.
[206] |206.69| 9 Sutvāna dhammaṃ mahato mahārasaṃ
sabbaññutaññāṇavarena desitaṃ
maggaṃ papajjiṃ amatassa pattiyā
so yogakkhemassa pathassa kovidoti.
Channo thero.
@Footnote: 1 Po. Ma. sato.
[207] |207.70| 10 Sīlameva idha aggaṃ paññavā pana uttamo
manussesu ca devesu sīlapaññāṇato jayanti.
Puṇṇo thero.
Uddānaṃ
vappo ca vajjiputto ca pakkho vimalakoṇḍañño
ukkhepakaṭavaccho ca meghiyo ekadhammiko
ekudāniyachanno 1- ca puṇṇatthero mahabbaloti.
Vaggo sattamo.
----------------
Theragāthāya ekanipātassa aṭṭhamavaggo
[208] |208.71| 1 Susukhumanipuṇatthadassinā
matikusalena nivātavuttinā
saṃsevitabuddhasīlinā
nibbānaṃ na hi tena dullabhanti.
Vacchapālo thero.
[209] |209.72| 2 Yathā kalīro susu vaḍḍhitaggo
dunnikkhaso 2- hoti pasākhajāto
evaṃ ahaṃ bhariyāyānītāya
@Footnote: 1 Ma. ekudāniyachannā . 2 Ma. Yu. dunnikkhamo.
Anumañña maṃ pabbajitomhidānīti.
Ātumo thero.
[210] |210.73| 3 Jiṇṇañca disvā dukkhitañca byādhitaṃ
matañca disvā gatamāyusaṅkhayaṃ
tato ahaṃ nikkhamitūna pabbajiṃ
pahāya kāmāni manoramānīti.
Māṇavo thero.
[211] |211.74| 4 Kāmachando ca byāpādo thīnamiddhañca bhikkhuno
uddhaccaṃ vicikicchā ca sabbasova na vijjatīti.
Suyāmano thero.
[212] |212.75| 5 Sādhu suvahitānaṃ 1- dassanaṃ kaṅkhā chijjati buddhi vaḍḍhati
bālampi karonti paṇḍitaṃ tasmā sādhu sataṃ samāgamoti.
Susārado thero.
[213] |213.76| 6 Uppatantesu nipate nipatantesu uppate
vase avasamānesu ramamānesu no rameti.
Piyañjaho thero.
[214] |214.77| 7 Idaṃ pure cittamacāri cārikaṃ
yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
tadajjahaṃ niggahissāmi yoniso
hatthiṃ pabhinnaṃ viya aṅkusaggāhoti.
Hatthārohaputto thero
@Footnote: 1 Ma. Yu. suvihitā.
[215] |215.78| 8 Anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ
tassa me dukkhajātassa dukkhakkhandho paraddhatoti 1-.
Meṇḍasiro thero.
[216] |216.79| 9 Sabbo rāgo pahīno me sabbo doso samūhato
sabbo me vigato moho sītibhūtosmi nibbutoti 1-.
Rakkhito thero.
[217] |217.80| 10 Yaṃ mayā pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ
sabbametaṃ parikkhīṇaṃ natthidāni punabbhavoti.
Uggo thero.
Uddānaṃ
vacchapālo ca yo thero ātumo māṇavo isi
suyāmano susārado thero yo ca piyañjaho
ārohaputto meṇḍasiro rakkhito uggasavhayoti.
Vaggo aṭṭhamo.
----------------
Theragāthāya ekanipātassa navamavaggo
[218] |218.81| 1 Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu
idheva taṃ vedaniyaṃ vatthu aññaṃ na vijjatīti.
Samitigutto thero.
@Footnote: 1 Ma. Yu. aparaddho.
[219] |219.82| 2 Yena yena subhikkhāni sivāni abhayāni ca
tena puttaka gacchassu mā sokā pahato bhavāti.
Kassapo thero.
[220] |220.83| 3 Sīhappamatto vihara rattindivamatandito
bhāvehi kusalaṃ dhammaṃ jaha sīghaṃ samussayanti.
Sīho thero.
[221] |221.84| 4 Sabbarattiṃ supitvāna divā saṅgaṇike rato
kudāssu nāma dummedho dukkhassantaṃ karissatīti.
Nīto thero.
[222] |222.85| 5 Cittanimittassa kovido pavivekarasaṃ vijāniya
jhāyaṃ nipako patissato adhigaccheyya sukhaṃ nirāmisanti.
Sunāgo thero.
[223] |223.86| 6 Ito bahiddhā puthuaññavādinaṃ
maggo na nibbānagamo yathā ayaṃ
itissu saṅghaṃ bhagavānusāsati
satthā sayaṃ pāṇitaleva dassayanti.
Nāgito thero.
[224] |224.87| 7 Khandhā diṭṭhā yathābhūtaṃ bhavā sabbe padālitā
vikkhīṇo jātisaṃsāro natthidāni punabbhavoti.
Paviṭṭho 1- thero.
@Footnote: 1 Po. saviṭṭho.
[225] |225.88| 8 Asakkhiṃ vata attānaṃ uddhātuṃ udakā thalaṃ
vuyhamāno mahoghova 1- saccāni paṭivijjhahanti
ajjuno thero.
[226] |226.89| 9 Uttiṇṇā paṅkā palipā pātālā parivajjitā
mutto oghā ca ganthā ca sabbe mānā visaṃhatāti.
Devasabho thero.
[227] |227.90| 10 Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā
vikkhīṇo jātisaṃsāro natthidāni punabbhavoti.
Sāmidatto thero.
Uddānaṃ
thero samitigutto ca kassapo sīhasavhayo
nīto sunāgo nāgito paviṭṭho ajjuno isi
devasabho ca yo thero sāmidatto mahabbaloti.
Vaggo navamo.
----------------
Theragāthāya ekanipātassa dasamavaggo
[228] |228.91| 1 Na tathāmataṃ satarasaṃ sudhannaṃ yaṃ mayajja paribhuttaṃ
aparimitadassinā gotamena buddhena desito dhammoti.
Paripuṇṇako thero.
@Footnote: 1 Ma. Yu. mahogheva.
[229] |229.92| 2 Yassāsavā parikkhīṇā āhāre ca anissito
suññato animitto ca vimokkho yassa gocaro
ākāseva sakuntānaṃ padantassa duranvayanti.
Vijayo thero.
[230] |230.93| 3 Dukkhā kāmā eraka na sukhā kāmā eraka
yo kāme kāmayati dukkhaṃ so kāmayati eraka
yo kāme na kāmayati dukkhaṃ so na kāmayati erakāti.
Erako thero.
[231] |231.94| 4 Namo hi tassa bhagavato sakyaputtassa sirīmato
tenāyaṃ aggaputtena 1- aggadhammo sudesitoti.
Mettaji thero.
[232] |232.95| 5 Andhohaṃ hatanettosmi kantāraddhāna pakkhanto 2-
sayamānopi gamissaṃ 3- na sahāyena pāpenāti.
Cakkhupālo thero.
[233] |233.96| 6 Ekaṃ pupphaṃ cajitvāna asītivassakoṭiyo 4-
saggesu paricāretvā sesakenamhi nibbutoti.
Khaṇḍasumano thero.
[234] |234.97| 7 Hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ
aggahiṃ mattikāpattaṃ idaṃ dutiyābhisecananti.
Tisso thero.
@Footnote: 1 Ma. Yu. aggapattena . 2 Sī. Yu. pakkhanno. Ma. pakkhando.
@3 Ma. Yu. gacchissaṃ . 4 Sī. Yu. asītiṃ vassakoṭiyo.
[235] |235.98| 8 Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasikaroto
sārattacitto vedeti tañca ajjhosa tiṭṭhati
tassa vaḍḍhanti āsavā bhavamūlopagāminoti.
Abhayo thero.
[236] |236.99| 9 Saddaṃ sutvā sati muṭṭhā piyanimittaṃ manasikaroto
sārattacitto vedeti tañca ajjhosa tiṭṭhati
tassa vaḍḍhanti āsavā saṃsāraṃ upagāminoti.
Uttiyo thero.
[237] |237.100| 10 Sammappadhānasampanno satipaṭṭhānagocaro
vimuttikusumasañchanno parinibbāyissatyanāsavoti 1-.
Devasabho thero.
Uddānaṃ
paripuṇṇako ca vijayo erako mettajī muni
cakkhupālo khaṇḍasumano tisso abhayo ca 2-
uttiyo mahāpañño thero devasabhopi cāti.
Vaggo dasamo.
---------------
Theragāthāya ekanipātassa ekādasamavaggo
[238] |238.101| 1 Hitvā gihitvaṃ 3- anavositatto
mukhanaṅgalī odariko kusīto
@Footnote: 1 Ma. Yu. parinibbissatyanāsavoti . 2 Ma. tisuso ca abhayo tathā . 3 Ma. gihittaṃ.
Mahāvarāhova nivāpapuṭṭho
punappunaṃ gabbhamupeti mandoti.
Belaṭṭhakāni 1- thero.
[239] |239.102| 2 Mānena vañcitāse saṅkhāresu saṅkilissamānāse
lābhālābhena mathitā samādhiṃ nādhigacchantīti.
Setuccho thero.
[240] |240.103| 3 Nāhaṃ etena atthiko sukhito dhammarasena tappito
pitvāna rasaggamuttamaṃ na ca kāhāmi rasena 2- santhavanti.
Bandhuro thero.
[241] |241.104| 4 Lahuko vata me kāyo phuṭṭho ca pītisukhena vipulena
tūlamiva eritaṃ mālutena pilavativa me kāyoti.
Khitako thero.
[242] |242.105| 5 Ukkaṇṭhitopi na vase ramamānopi pakkame
na tvevānatthasahitaṃ vase vāsaṃ vicakkhaṇoti.
Malitavambho thero.
[243] |243.106| 6 Sataliṅgassa atthassa satalakkhaṇadhārino
ekaṅgadassī dummedho satadassī ca paṇḍitoti.
Suhemanto thero.
[244] |244.107| 7 Pabbajiṃ tulayitvāna agārasmā anagāriyaṃ
@Footnote: 1 Ma. Yu. belaṭṭhāniko . 2 Ma. Yu. visena.
Tisso vijjā anuppattā kataṃ buddhassa sāsananti.
Dhammasaṃvaro 1- thero.
[245] |245.108| 8 Sa vīsaṃvassasatiko pabbajiṃ anagāriyaṃ
tisso vijjā anuppattā kataṃ buddhassa sāsananti.
Dhammasaṭapituthero 2-.
[246] |246.109| 9 Na nūnāyaṃ paramahitānukampino
rahogato anuvigaṇeti sāsanaṃ
tathā hayaṃ vīharati pākatindriyo
migī yathā taruṇajātikā vaneti.
Saṅgharakkhito thero.
[247] |247.110| 10 Nagā nagaggesu susaṃvirūḷhā
udaggameghena navena sittā
vivekakāmassa araññasaññino
janeti bhiyyo usabhassa kalyatanti.
Usabho thero.
Uddānaṃ
belaṭṭhakāni 3- setuccho bandhuro khitako isi
malitavambho suhemanto dhammasaṃvaro 4- dhammasaṭapitā
@Footnote: 1 Ma. Yu. dhammasavo . 2 dhammasavapitutherotipi . 3 Ma. belaṭṭhāniko . 4 Ma. Yu.
@dhammasavo dhammasavapitā.
Saṅgharakkhitatthero ca usabho ca mahāmunīti.
Vaggo ekādasamo.
---------------
Theragāthāya ekanipātassa dvādasamavaggo
[248] |248.111| 1 Duppabbajjaṃ ve duradhivāsā gehā
dhammo gambhīro duradhigamā bhogā
kicchā vutti no itarītareneva
yuttaṃ cintetuṃ satatamaniccatanti.
Jento thero.
[249] |249.112| 2 Tevijjohaṃ mahājhāyī cetosamathakovido
sadattho me anuppatto kataṃ buddhassa sāsananti.
Vacchagotto thero.
[250] |250.113| 3 Acchodikā puthusilā gonaṅgulamigāyutā
ambusevālasañchannā te selā ramayanti manti.
Vanavaccho thero.
[251] |251.114| 4 Kāyaduṭṭhullagaruno hiyyamānamhi jīvite
sarīrasukhagiddhassa kuto samaṇasādhutāti.
Adhimutto thero.
[252] |252.115| 5 Esāvahiyyase pabbatena bahukuṭajasallarikena 1-
@Footnote: 1 Ma. Yu. bahukuṭajasallakikena.
Nesādakena girinā yasassinā paricchadenāti.
Mahānāmo thero.
[253] |253.116| 6 Cha phassāyatane hitvā guttadvāro susaṃvuto
aghamūlaṃ vametvāna 1- patto me āsavakkhayoti.
Pārāpariyo 2- thero.
[254] |254.117| 7 Suvilitto suvasano sabbābharaṇabhūsito
tisso vijjā ajjhagamiṃ kataṃ buddhassa sāsananti.
Yaso thero.
[255] |255.118| 8 Abhisatthova 3- nipatti vayo
rūpaṃ aññamiva tatheva santaṃ
tasseva sato avippavasato
aññasseva sarāmi attānanti.
Kimbilo thero.
[256] |256.119| 9 Rukkhamūlagahanaṃ pasakkhiya 4-
nibbānaṃ hadayasmiṃ opiya 5-
jhāya gotama mā ca pamādo
kinte biḷibiḷikā karissatīti.
Vajjiputto thero.
[257] |257.120| 10 Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā
@Footnote: 1 Ma. Yu. vamitvāna . 2 Po. pārāsiriyo. Ma. pārāsariyo. 3 Po. Ma. abhisatto.
@4 Po. Ma. Yu. pasakkiya . 5 Yu. osiya.
Dukkhakkhayo anuppatto patto me āsavakkhayoti.
Isidatto thero.
Uddānaṃ
jento ca vacchagotto ca vaccho ca nāgasavhayo 1-
adhimutto mahānāmo pārāpariyo yasopi ca
kimbilo vajjiputto ca isidatto mahāyasoti.
Dvādasamo vaggo.
Tatruddānaṃ bhavati.
Vīsuttarasataṃ therā katakiccā anāsavā
ekakeva nipātamhi susaṅgītā mahesibhīti.
Ekanipāto niṭṭhito
-----------
dukanipāto
theragāthāya dukanipātassa paṭhamavaggo
[258] |258.121| 1 Natthi koci bhavo nicco saṅkhārā vāpi sassatā
uppajjanti ca te khandhā cavanti aparāparaṃ.
|258.122| Etamādīnavaṃ ñatvā bhavenamhi anatthiko
nissaṭo sabbakāmehi patto me āsavakkhayoti.
Itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthāti.
@Footnote: 1 Yu. vanapavhayo. Ma. vanasavhayo.
[259] |259.123| 2 Nayidaṃ anayena jīvitaṃ nāhāro hadayassa santiko
āhāraṭṭhitiko samussayo iti disvāna carāmi esanaṃ.
|259.124| Paṅkoti hi naṃ avedayuṃ 1- yāyaṃ vandanapūjanā kulesu
sukhumaṃ sallaṃ durubbahaṃ sakkāro kāpurisena dujjahoti.
Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero gāthāyo abhāsitthāti.
[260] |260.125| 3 Makkaṭo pañcadvārāyaṃ kuṭikāyaṃ pasakkhiya 2-
dvārena anupariyeti ghaṭṭayanto muhuṃ muhuṃ.
|260.126| Tiṭṭha makkaṭa mā dhāvi na hi te taṃ yathā pure
niggahitosi paññāya neva 3- dūraṃ gamissasīti.
Valliyo thero.
[261] |261.127| 4 Tiṇṇaṃ me tālapattānaṃ gaṅgātīre kuṭī katā
chavasittova me patto paṃsukūlañca cīvaraṃ.
|261.128| Dvinnaṃ antaravassānaṃ ekavācā me bhāsitā
tatiye antaravassamhi tamokkhandho padālitoti.
Gaṅgātīriyo thero.
[262] |262.129| 5 Api ce hoti tevijjo maccuhāyī anāsavo
appaññātoti naṃ bālā avajānanti ajānakā 4-.
|262.130| Yo ca kho annapānassa lābhī hotīdha puggalo
pāpadhammopi ce hoti so nesaṃ hoti sakkatoti.
Ajino thero.
@Footnote: 1 Ma. pavedayuṃ . 2 Po. Ma. Yu. pasakkiya . 3 Yu. neto . 4 Ma. Yu. ajānatā.
[263] |263.131| 6 Yadāhaṃ dhammamassosiṃ bhāsamānassa satthuno
na kaṅkhamabhijānāmi sabbaññū aparājite
|263.132| satthavāhe mahāvīre sārathīnaṃ varuttame
magge paṭipadāyaṃ vā kaṅkhā mayhaṃ na vijjatīti.
Meḷajino thero.
[264] |264.133| 7 Yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati
evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati.
|264.134| Yathā agāraṃ succhannaṃ vuṭṭhi na samativijjhati.
Evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhatīti.
Rādho thero.
[265] |265.135| 8 Khīṇā hi mayhaṃ jāti vusitaṃ jinasāsanaṃ
pahīno jālasaṅkhāto bhavanetti samūhatā.
|265.136| Yassatthāya pabbajito agārasmā anagāriyaṃ
so me attho anuppatto sabbasaṃyojanakkhayoti.
Surādho thero.
[266] |266.137| 9 Sukhaṃ supanti munayo ye itthīsu na bajjhare
sadā ve rakkhitabbāsu yāsu saccaṃ sudullabhaṃ.
|266.138| Vadhaṃ carimha te kāma anaṇādāni te mayaṃ
gacchāmadāni nibbānaṃ yattha gantvā na socatīti.
Gotamo thero.
[267] |267.139| 10 Pubbe hanati attānaṃ pacchā hanati so pare
suhataṃ hanti attānaṃ vītaṃseneva pakkhimā.
|267.140| Na brāhmaṇo bahivaṇṇo antovaṇṇo hi brāhmaṇo
yasmiṃ pāpāni kammāni sa ve kaṇho sujampatīti.
Vasabho thero.
Uddānaṃ
uttaro ceva piṇḍolo valliyo tīriyo isi
ajino ca meḷajino rādho surādho gotamopi ca
vasabhena ime honti dasa therā mahiddhikāti.
Vaggo paṭhamo.
---------------
Theragāthāya dukanipātassa dutiyavaggo
[268] |268.141| 1 Sussūsā sutavaḍḍhanī sutaṃ paññāya vaḍḍhanaṃ
paññāya atthaṃ jānāti ñāto attho sukhāvaho.
|268.142| Sevetha pantāni senāsanāni
careyya saṃyojanavippamokkhaṃ
sace ratiṃ nādhigaccheyya tattha
saṅghe vase rakkhitatto satīmāti.
Mahācundo thero.
[269] |269.143| 2 Ye [1]- kho te veghamissena 2- nānatthena ca kammunā
manusse uparundhanti pharusupakkamā janā
@Footnote: 1 katthaci casaddo dissati . 2 Ma. veṭhamissena.
Tepi tatheva kīranti na hi kammaṃ panassati.
|269.144| Yaṃ karoti naro kammaṃ kalyāṇaṃ yadi pāpakaṃ
tassa tasseva dāyādo yaṃ yaṃ kammaṃ pakubbatīti.
Jotidāso thero.
[270] |270.145| 3 Accayanti ahorattā jīvitaṃ uparujjhati
āyu khīyati maccānaṃ kunnadīnaṃva odakaṃ.
|270.146| Atha pāpāni kammāni karaṃ bālo na bujjhati
pacchāssa kaṭukaṃ hoti vipāko hissa pāpakoti.
Heraññakāni thero.
[271] |271.147| 4 Parittaṃ dārumāruyha yathā sīde mahaṇṇave
evaṃ kusītamāgamma sādhujīvīpi sīdati.
Tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ
|271.148| vivittehi ariyehi pahitattehi jhāyihi
niccaṃ āraddhaviriyehi paṇḍitehi sahāvaseti.
Somamitto thero.
[272] |272.149| 5 Jano janasmiṃ sambandho janamevassito jano
jano janena heṭhiyati heṭheti ca jano janaṃ.
|272.150| Ko hi tassa janenattho janena janitena vā
janaṃ ohāya gaccheyya 1- heṭhayitvā bahuṃ jananti.
Sabbamitto thero.
@Footnote: 1 Ma. Yu. gacchan-taṃ.
[273] |273.151| 6 Kāḷī itthī brahatī dhaṅkarūpā
satthiñca bhetvā aparañca satthiṃ
bāhañca bhetvā aparañca bāhuṃ 1-
sīsañca bhetvā dadhithālakaṃva
esā nisinnā abhisandahitvā 2-.
|273.152| Yo ve avidvā upadhiṃ karoti
punappunaṃ dukkhamupeti mando
tasmā pajānaṃ upadhiṃ na kayirā
māhaṃ puna bhinnasiro sayissanti.
Mahākālo thero.
[274] |274.153| 7 Bahū sapatte labhati muṇḍo saṅghāṭipāruto
lābhī annassa pānassa vatthassa sayanassa ca.
|274.154| Etamādīnavaṃ ñatvā sakkāresu mahabbhayaṃ
appalābho anavassuto sato bhikkhu paribbajeti.
Tisso thero.
[275] |275.155| 8 Pācīnavaṃsadāyamhi sakyaputtā sahāyakā
pahāyanappake bhoge uñchāpattāgate ratā
|275.156| āraddhaviriyā pahitattā niccaṃ daḷhaparakkamā
ramanti dhammaratiyā hitvāna lokiyaṃ ratinti.
Kimbilo thero.
@Footnote: 1 Ma. bāhaṃ . 2 Yu. abhisaddahitvā.
[276] |276.157| 9 Ayonisomanasīkārā maṇḍanaṃ anuyuñjisaṃ
uddhato capalo cāsiṃ kāmarāgena aṭṭito.
|276.158| Upāyakusalenāhaṃ buddhenādiccabandhunā
yoniso paṭipajjitvā bhave cittaṃ udabbahinti.
Nando thero.
[277] |277.159| 10 Pare ca naṃ pasaṃsanti attā ce asamāhito
moghaṃ pare pasaṃsanti attā hi asamāhito.
|277.160| Pare ca naṃ garahanti attā ce susamāhito
moghaṃ pare garahanti attā hi susamāhitoti.
Sirimā thero.
Uddānaṃ
cundo ca jotidāso ca thero heraññakāni yo 1-
somamitto sabbamitto kālo tisso ca kimbilo
nando ca sirimā ceva dasa therā mahiddhikāti.
Vaggo dutiyo.
---------------
Theragāthāya dukanipātassa tatiyavaggo
[278] |278.161| 1 Khandhā mayā pariññātā taṇhā me susamūhatā
bhāvitā mama bojjhaṅgā patto me āsavakkhayo.
@Footnote: 1 Ma. ca.
|278.162| Sohaṃ khandhe pariññāya abbhahitvāna 1- jāliniṃ
bhāvayitvāna bojjhaṅge nibbāyissaṃ anāsavoti.
Uttaro thero.
[279] |279.163| 2 Panādo nāma so rājā yassa yūpo suvaṇṇiyo 2-
tiriyaṃ soḷasubbedho 3- uccamāhu 4- sahassadhā.
|279.164| Sahassakaṇḍo satageṇḍu 5- dhajālu haritāmayo
anaccuṃ tattha gandhabbā chasahassāni sattadhāti.
Bhaddaji thero.
[280] |280.165| 3 Satimā paññavā bhikkhu āraddhabalavīriyo
pañca kappasatānāhaṃ ekarattiṃ anussariṃ.
|280.166| Cattāro satipaṭṭhāne satta aṭṭha ca bhāvayaṃ
pañca kappasatānāhaṃ ekarattiṃ anussarinti.
Sobhito thero.
[281] |281.167| 4 Yaṃ kiccaṃ daḷhaviriyena yaṃ kiccaṃ bodhumicchatā
karissaṃ nāvarajjhissaṃ passa viriyaṃ parakkamaṃ.
|281.168| Tvañca me maggamakkhāhi añjasaṃ amatogadhaṃ
ahaṃ monena monissaṃ gaṅgāsotova sāgaranti.
Valliyo thero.
[282] |282.169| 5 Kese me olikhissanti kappako upasaṅkami
@Footnote: 1 Ma. Yu. abbahitvāna. 2 Po. suvaṇṇamayo . Ma. Yu. suvaṇṇako . 3 Sī.
@Yu. soḷasapabbedho . 4 Po. Ma. Yu. ubbhamāhu . 5 Yu. sahassakaṇḍu satabheṇḍu.
Tato ādāsamādāya sarīraṃ paccavekkhisaṃ.
|282.170| Tuccho kāyo adissittha andhakāre 1- tamo byagā 2-
sabbe coḷā samucchinnā natthidāni punabbhavoti.
Vītasoko thero.
[283] |283.171| 6 Pañca nīvaraṇe hitvā yogakkhemassa pattiyā
dhammādāsaṃ gahetvāna ñāṇadassanamattano
|283.172| paccavekkhiṃ imaṃ kāyaṃ sabbaṃ santarabāhiraṃ
ajjhattañca bahiddhā ca tuccho kāyo adissathāti.
Puṇṇamāso thero.
[284] |284.173| 7 Yathāpi bhaddo ājañño khalitvā patitiṭṭhati
bhiyyo laddhāna saṃvegaṃ adīno vahate dhuraṃ
|284.174| evaṃ dassanasampannaṃ sammāsambuddhasāvakaṃ
ājāniyaṃ maṃ dhāretha puttaṃ buddhassa orasanti.
Nandako thero.
[285] |285.175| 8 Ehi nandaka gacchāma upajjhāyassa santikaṃ
sīhanādaṃ nadissāma buddhaseṭṭhassa sammukhā.
|285.176| Yāya no anukampāya amhe pabbājayī muni
so no attho anuppatto sabbasaṃyojanakkhayoti.
Bhārato 3- thero.
@Footnote: 1 Ma. andhakāro . 2 Po. byago . 3 Ma. Yu. bharato.
[286] |286.177| 9 Nadanti evaṃ sappaññā sīhāva girigabbhare
dhīrā 1- vijitasaṅgāmā jetvā māraṃ savāhanaṃ 2-.
|286.178| Satthā ca pariciṇṇo me dhammo saṅgho ca pūjito
ahañca citto 3- sumano puttaṃ disvā anāsavanti.
Bhāradvājo thero.
[287] |287.179| 10 Upāsitā sappurisā sutā dhammā abhiṇhaso
sutvāna paṭipajjissaṃ añjasaṃ amatogadhaṃ.
|287.180| Bhavarāgahatassa me sato bhavarāgo puna me na vijjati
na cāhu na ca me bhavissati na ca me etarahipi 4- vijjatīti.
Kaṇhadinno thero.
Uddānaṃ
uttaro bhaddaji thero sobhito valliyo isi
vītasoko ca so thero puṇṇamāso ca nandako
bhārato 5- bhāradvājo ca kaṇhadinno mahāmunīti.
Vaggo tatiyo.
---------------
Theragāthāya dukanipātassa catutthavaggo
[288] |288.181| 1 Yato ahaṃ pabbajitvā 6- sammāsambuddhasāsane
vimuccamāno uggacchiṃ kāmadhātuṃ upaccagaṃ.
@Footnote: 1 Ma. Yu. vīrā . 2 Ma. savāhaniṃ . 3 Ma. Yu. vitto . 4 Ma. pisaddo natthi.
@5 Ma. Yu. bharato . 6 Ma. Yu. pabbajito.
|288.182| Brahmuno pekkhamānassa tato cittaṃ vimucci me
akuppā me vimuttīti sabbasaṃyojanakkhayāti.
Migasiro thero.
[289] |289.183| 2 Aniccāni gahakāni tattha tattha punappunaṃ
gahakāraṃ gavesanto dukkhā jāti punappunaṃ.
|289.184| Gahakāraka diṭṭhosi puna gehaṃ na kāhasi
sabbā te phāsukā bhaggā 1- thūṇirā ca padālitā
vimariyādikataṃ cittaṃ idheva vidhamissatīti.
Sivako thero.
[290] |290.185| 3 Arahaṃ sugato loke vātehābādhito muni
sace uṇhodakaṃ atthi munino dehi brāhmaṇa.
|290.186| Pūjito pūjaneyyānaṃ sakkareyyāna sakkato
apacito apacineyyānaṃ 1- tassa icchāmi hātaveti.
Upavāṇo thero.
[291] |291.187| 4 Diṭṭhā mayā dhammadharā upāsakā
kāmā aniccā iti bhāsamānā
sā rattarattā maṇikuṇḍalesu
puttesu dāresu ca te apekkhā.
|291.188| Addhāna jānanti yato 2- ca dhammaṃ
@Footnote: 1 Ma. paceyyānaṃ . 2 Yu. yathāva dhammaṃ.
Kāmā aniccā iti cāpi āhu
rāgañca tesaṃ na balatthi chettuṃ
tasmā sitā puttadāraṃ dhanañcāti.
Isidinno thero.
[292] |292.189| 5 Devo ca vassati devo ca gaḷagaḷāyati
ekako cāhaṃ bherave bile viharāmi
tassa mayhaṃ ekakassa bherave bile viharato
natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.
|292.190| Dhammatā mamesā yassa me ekakassa bherave bile
viharato natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vāti.
Sambulakaccāno thero.
[293] |293.191| 6 Kassa selūpamaṃ cittaṃ ṭhitaṃ nānupakampati
virattaṃ rajanīyesu kuppanīye na kuppati.
Yassevaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessati.
|293.192| Mama selūpamaṃ cittaṃ ṭhitaṃ nānupakampati
virattaṃ rajanīyesu kuppanīye na kuppati.
Mamevaṃ bhāvitaṃ cittaṃ kuto maṃ dukkhamessatīti.
Khitako 1- thero.
[294] |294.193| 7 Na tāva supituṃ hoti ratti nakkhattamālinī
paṭijaggitumevesā ratti hoti vijānatā.
@Footnote: 1 Ma. nitako.
|294.194| Hatthikkhandhāvapatitaṃ kuñjaro ce anukkame
saṅgāme me mataṃ seyyo yañce jīve parājitoti.
Soṇo poṭiriyaputto 1- thero.
[295] |295.195| 8 Pañca kāmaguṇe hitvā piyarūpe manorame
saddhāya gharā nikkhamma 2- dukkhassantakaro bhave.
|295.196| Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ
kālañca paṭikaṅkhāmi sampajāno patissatoti.
Nisabho thero.
[296] |296.197| 9 Ambapallavasaṅkāsaṃ aṃse katvāna cīvaraṃ
nisinno hatthigīvāyaṃ gāmaṃ piṇḍāya pāvisiṃ.
|296.198| Hatthikkhandhato oruyha saṃvegaṃ alabhiṃ tadā
sohaṃ ditto tadā santo patto me āsavakkhayoti.
Usabho thero.
[297] |297.199| 10 Ayamiti kappaṭo kappaṭakuro
acchāya accaṃbharāya 3-
amataghaṭikāyaṃ dhammakaṭapatto 4-
kaṭapadaṃ jhānāni ocetuṃ.
|297.200| Mā kho tvaṃ kappaṭa pacālesi
mā taṃ 5- upakaṇṇakamhi 6- tāḷessaṃ
@Footnote: 1 Po. giriputto . 2 Yu. saddhāya abhinikkhamma . 3 Ma. Yu. atibharitāya.
@4 Ma. Yu. dhammakaṭamatto . 5 Ma. tvaṃ . 6 Ma. upakaṇṇamhi.
Na hi tvaṃ kappaṭa mattamaññāsi
saṅghamajjhamhi pacalāyamānoti.
Kappaṭakuro thero.
Uddānaṃ
migasiro sivako ca upavāṇo ca paṇḍito
isidinno ca kaccāno khitako ca mahāvasī
poṭiriyaputto nisabho usabho kappaṭakuroti.
Vaggo catuttho.
----------------
Theragāthāya dukanipātassa pañcamavaggo
[298] |298.201| 1 Aho buddhā aho dhammā aho no satthu sampadā
yattha etādisaṃ dhammaṃ sāvako sacchikāhiti.
|298.202| Asaṅkheyyesu kappesu sakkāyādhigatā ahuṃ
tesamayaṃ pacchimako carimoyaṃ samussayo
jātimaraṇasaṃsāro natthidāni punabbhavoti.
Kumārakassapo thero.
[299] |299.203| 2 Yo have daharo bhikkhu yuñjati buddhasāsane
jāgaro 1- sa hi suttesu amoghantassa jīvitaṃ.
@Footnote: 1 Sī. Yu. patisuttesu.
|299.204| Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ
anuyuñjetha medhāvī saraṃ buddhāna sāsananti.
Dhammapālo thero.
[300] |300.205| 3 Kassindriyāni 1- samathaṃ gatāni
assā yathā sārakinā sudantā
pahīnamānassa anāsavassa
devāpi tassa pihayanti tādino.
|300.206| Mayhindriyāni samathaṃ gatāni
assā yathā sārathinā sudantā
pahīnamānassa anāsavassa
devāpi mayhaṃ pihayanti tādinoti.
Brahmāli thero .
The Pali Tipitaka in Roman Character Volume 26 page 1-301.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=1&items=474
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=1&items=474&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=1&items=474
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=26&item=1&items=474
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=26&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1
Contents of The Tipitaka Volume 26
http://84000.org/tipitaka/read/?index_26
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com