ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [103] |103.187| 6 Uṭṭhehi kaṇha kiṃ 1- sesi   ko attho supanena te
                    yo ca tuyhaṃ sako bhātā        hadayaṃ cakkhuñca dakkhiṇaṃ
                    tassa vātā balīyanti          ghaṭo jappati kesavāti.
      |103.188| Tassa taṃ vacanaṃ sutvā      rohiṇeyyassa kesavo
                    taramānarūpo 2- vuṭṭhāsi     bhātu sokena addhitoti.
      |103.189| Kiṃ nu ummattarūpova       kevalaṃ dvārakaṃ imaṃ
                    saso sasoti lapasi               kīdisaṃ sasamicchasi
      |103.190| sovaṇṇamayaṃ maṇimayaṃ     lohamayaṃ atha rūpiyamayaṃ
                    saṅkhasilāpavāḷamayaṃ            kārayissāmi te sasaṃ
      |103.191| santi aññepi sasakā   araññavanagocarā
                    tepi te ānayissāmi         kīdisaṃ sasamicchasīti.
      |103.192| Nāhaṃ me te sase icche  ye sasā paṭhavīnissitā 3-
                    candato sasamicchāmi           taṃ me ohara kesavāti.
      |103.193| So nūna 4- madhuraṃ ñāti   jīvitaṃ vijahissasi
                     apatthayaṃ patthayasi             candato sasamicchasīti.
      |103.194| Evañce kaṇha jānāsi  yathaññamanusasāsi
@Footnote: 1 Yu. kaṇhe kiṃ .  2 Yu. vuṭṭhāyi .  3 Ma. paṭhavissitā .  4 Yu. nanda.

--------------------------------------------------------------------------------------------- page182.

Kasmā pure mataṃ puttaṃ ajjāpi 1- manusocasi. |103.195| Na taṃ 2- labbhā manussena amanussena vā pana jāto me māmarī putto kuto labbhā alabbhiyaṃ |103.196| na mantā mūlabhesajjā osathehi dhanena vā sakkā ānayituṃ kaṇha yaṃ petamanusocasi. |103.197| Mahaddhanā mahābhogā raṭṭhavantopi khattiyā pahūtadhanadhaññāse 3- tepi no ajarāmarā. |103.198| Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā ete caññe ca jātiyā tepi no ajarāmarā. |103.199| Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ ete caññe ca vijjāya tepi no ajarāmarā. |103.200| Isayo vāpi ye santā saññatattā tapassino sarīraṃ tepi kālena vijahanti tapassino. |103.201| Bhāvitattā arahanto katakiccā anāsavā nikkhipanti imaṃ dehaṃ puññapāpaparikkhayāti. |103.202| Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. |103.203| Abbūḷhi 4- vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi @Footnote: 1 Yu. ajāpi . 2 Ma. yaṃ . 3 Yu. pahūtadhanadhaññāso . 4 Ma. abbahī.

--------------------------------------------------------------------------------------------- page183.

|103.204| Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbu. Na socāmi na rodāmi tava sutvāna bhāsitaṃ 1- |103.205| evaṃ karonti sappaññā ye honti anukampakā nivattayanti 2- sokamhā ghaṭo jeṭṭhaṃva bhātaraṃ |103.206| yassa etādisā honti amaccā 3- paricārikā subhāsitena anevanti 4- ghaṭo jeṭṭhaṃva bhātaranti. Kaṇhapetavatthu chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 181-183. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=103&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=103&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=103&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=103&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=103              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2233              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2233              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :