ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [104] |104.207| 7 Naggo dubbaṇṇarūposi   kīso dhamanisaṇṭhito
                    upphāsuliko kīsiko            ko nu tvaṃ asi mārisāti.
      |104.208| Ahaṃ bhadante petomhi   duggato yamalokiko
                    pāpakammaṃ karitvāna           petalokaṃ ito gatoti.
      |104.209| Kiṃ nu kāyena vācāya     manasā dukkaṭaṃ kataṃ
                    kissa kammavipākena           petalokaṃ ito gatoti.
      |104.210| Nagaraṃ atthi dasannānaṃ 5-   erakacchanti vissutaṃ
                    tattha seṭṭhī pure āsiṃ         dhanapāloti maṃ vidū.
      |104.211| Asīti sakaṭavāhānaṃ       hiraññassa ahosi me
                    pahūtaṃ me jātarūpaṃ               muttāveḷuriyā bahū.
      |104.212| Tāva mahādhanassāpi 6-   na me dātuṃ piyaṃ ahu
@Footnote: 1 Ma. bhātika .  2 Yu. vinivattayati .  3 Yu. amaccaparicārikā .  4 Yu. anvesi.
@5 Ma. paṇṇānaṃ .  6 Yu. mahaddhanassāmi.
                     Pidahitvā dvāraṃ bhuñjāmi 1-  mā maṃ yācanakāddasuṃ.
      |104.213| Asaddho maccharī vāsiṃ 2-    kadariyo paribhāsako
                    dadantānaṃ karontānaṃ         vārayissaṃ bahujjanaṃ 3-.
      |104.214| Vipāko natthi dānassa   saṃyamassa kuto phalaṃ
                     pokkharaññodapānāni      ārāmāni ca ropite
                     papāyo ca vināsesiṃ           dugge saṅkamanāni ca.
      |104.215| Svāhaṃ akatakalyāṇo   katapāpo tato cuto
                    uppanno pittivisayaṃ 4-     khuppipāsasamappito
      |104.216| pañcapaññāsavassāni   tato kālakato ahaṃ.
                       Nābhijānāmi bhuttaṃ vā     pītaṃ vā pana pāniyaṃ
      |104.217| yo saṃyamo so vināso    yo vināso so saṃyamo
                       petā hi kira jānanti       yo 5- saṃyamo so vināso.
      |104.218| Ahaṃ pure saṃyamissaṃ          nādāsiṃ bahuke dhane
                       santesu deyyadhammesu      dīpaṃ nākāsimattano.
                       Svāhaṃ pacchānutappāmi   attakammaphalūpago
      |104.219| uddhaṃ catūhi māsehi       kālakiriyā bhavissati.
                       Ekantaṃ kaṭukaṃ ghoraṃ          nirayaṃ papatissahaṃ
      |104.220| catukkaṇṇaṃ catudvāraṃ    vibhattaṃ bhāgaso mitaṃ
                        ayopākārapariyantaṃ       ayasā paṭikujjitaṃ.
@Footnote: 1 Ma. bhuñjiṃ .  2 Ma. cāsiṃ .  3 Ma. bahūjane .  4 Yu. petavisayaṃ .  5 Yu. so.
      |104.221| Tassa ayomayā bhūmi       jalitā tejasā yuttā
                samantā yojanasataṃ                 pharitvā tiṭṭhati sabbadā.
      |104.222| Tatthāhaṃ dīghamaddhānaṃ     dukkhaṃ vedissa vedanaṃ
                phalaṃ pāpassa kammassa             tasmā socāmahaṃ bhusaṃ.
      |104.223| Taṃ vo vadāmi bhaddaṃ 1- vo    yāvantettha samāgatā
                      mā kattha pāpakaṃ kammaṃ          āviṃ 2- vā yadi vā raho.
      |104.224| Sace taṃ pāpakaṃ kammaṃ      karissatha karotha vā
                na vo dukkhā pamuttatthi 3-      upacchāpi palāyitaṃ 4-
      |104.225| matteyyā hotha petteyyā   kule jeṭṭhāpacāyikā
                sāmaññā hotha brahmaññā         evaṃ saggaṃ gamissathāti.
      |104.226| Na 5- antalikkhe na samuddamajjhe
                       na pabbatānaṃ vivaraṃ pavissa
                       na vijjatī so jagatippadeso
                       yatraṭṭhito muñceyya pāpakammāti.
                  Dhanapālapetavatthu sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 183-185. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=104&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=104&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=104&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=104&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2393              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2393              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :